Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    २. दुकनिपातो

    2. Dukanipāto

    १. पठमवग्गो

    1. Paṭhamavaggo

    १. उत्तरत्थेरगाथावण्णना

    1. Uttarattheragāthāvaṇṇanā

    दुकनिपाते नत्थि कोचि भवो निच्‍चोतिआदिका आयस्मतो उत्तरत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्‍ञं उपचिनन्तो सुमेधस्स भगवतो काले विज्‍जाधरो हुत्वा आकासेन विचरति। तेन च समयेन सत्था तस्स अनुग्गण्हनत्थं वनन्तरे अञ्‍ञतरस्मिं रुक्खमूले निसीदि छब्बण्णबुद्धरंसियो विस्सज्‍जेन्तो। सो अन्तलिक्खेन गच्छन्तो भगवन्तं दिस्वा पसन्‍नचित्तो आकासतो ओरुय्ह सुविसुद्धेहि विपुलेहि कणिकारपुप्फेहि भगवन्तं पूजेसि, पुप्फानि बुद्धानुभावेन सत्थु उपरि छत्ताकारेन अट्ठंसु, सो तेन भिय्योसोमत्ताय पसन्‍नचित्तो हुत्वा अपरभागे कालं कत्वा तावतिंसे निब्बत्तित्वा उळारं दिब्बसम्पत्तिं अनुभवन्तो यावतायुकं तत्थ ठत्वा ततो चुतो देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे ब्राह्मणमहासालपुत्तो हुत्वा निब्बत्ति, उत्तरोतिस्स नामं अहोसि। सो विञ्‍ञुतं पत्तो ब्राह्मणविज्‍जासु निप्फत्तिं गन्त्वा जातिया रूपेन विज्‍जाय वयेन सीलाचारेन च लोकस्स सम्भावनीयो जातो। तस्स तं सम्पत्तिं दिस्वा वस्सकारो मगधमहामत्तो अत्तनो धीतरं दातुकामो हुत्वा अत्तनो अधिप्पायं पवेदेसि। सो निस्सरणज्झासयताय तं पटिक्खिपित्वा कालेन कालं धम्मसेनापतिं पयिरुपासन्तो तस्स सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा वत्तसम्पन्‍नो हुत्वा थेरं उपट्ठहति।

    Dukanipāte natthi koci bhavo niccotiādikā āyasmato uttarattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto sumedhassa bhagavato kāle vijjādharo hutvā ākāsena vicarati. Tena ca samayena satthā tassa anuggaṇhanatthaṃ vanantare aññatarasmiṃ rukkhamūle nisīdi chabbaṇṇabuddharaṃsiyo vissajjento. So antalikkhena gacchanto bhagavantaṃ disvā pasannacitto ākāsato oruyha suvisuddhehi vipulehi kaṇikārapupphehi bhagavantaṃ pūjesi, pupphāni buddhānubhāvena satthu upari chattākārena aṭṭhaṃsu, so tena bhiyyosomattāya pasannacitto hutvā aparabhāge kālaṃ katvā tāvatiṃse nibbattitvā uḷāraṃ dibbasampattiṃ anubhavanto yāvatāyukaṃ tattha ṭhatvā tato cuto devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe brāhmaṇamahāsālaputto hutvā nibbatti, uttarotissa nāmaṃ ahosi. So viññutaṃ patto brāhmaṇavijjāsu nipphattiṃ gantvā jātiyā rūpena vijjāya vayena sīlācārena ca lokassa sambhāvanīyo jāto. Tassa taṃ sampattiṃ disvā vassakāro magadhamahāmatto attano dhītaraṃ dātukāmo hutvā attano adhippāyaṃ pavedesi. So nissaraṇajjhāsayatāya taṃ paṭikkhipitvā kālena kālaṃ dhammasenāpatiṃ payirupāsanto tassa santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vattasampanno hutvā theraṃ upaṭṭhahati.

    तेन च समयेन थेरस्स अञ्‍ञतरो आबाधो उप्पन्‍नो, तस्स भेसज्‍जत्थाय उत्तरो सामणेरो पातोव पत्तचीवरमादाय विहारतो निक्खन्तो अन्तरामग्गे तळाकस्स तीरे पत्तं ठपेत्वा उदकसमीपं गन्त्वा मुखं धोवति। अथ अञ्‍ञतरो उमङ्गचोरो आरक्खपुरिसेहि अनुबद्धो अग्गद्वारेनेव नगरतो निक्खमित्वा पलायन्तो अत्तना गहितं रतनभण्डिकं सामणेरस्स पत्ते पक्खिपित्वा पलायि। सामणेरो पत्तसमीपं उपगतो। चोरं अनुबन्धन्ता राजपुरिसा सामणेरस्स पत्ते भण्डिकं दिस्वा, ‘‘अयं चोरो, इमिना चोरियं कत’’न्ति सामणेरं पच्छाबाहं बन्धित्वा वस्सकारस्स ब्राह्मणस्स दस्सेसुं। वस्सकारो च तदा रञ्‍ञो विनिच्छये नियुत्तो हुत्वा छेज्‍जभेज्‍जं अनुसासति। सो ‘‘पुब्बे मम वचनं नादियि, सुद्धपासण्डियेसु पब्बजी’’ति च बद्धाघातत्ता कम्मं असोधेत्वाव जीवन्तमेव तं सूले उत्तासेसि।

    Tena ca samayena therassa aññataro ābādho uppanno, tassa bhesajjatthāya uttaro sāmaṇero pātova pattacīvaramādāya vihārato nikkhanto antarāmagge taḷākassa tīre pattaṃ ṭhapetvā udakasamīpaṃ gantvā mukhaṃ dhovati. Atha aññataro umaṅgacoro ārakkhapurisehi anubaddho aggadvāreneva nagarato nikkhamitvā palāyanto attanā gahitaṃ ratanabhaṇḍikaṃ sāmaṇerassa patte pakkhipitvā palāyi. Sāmaṇero pattasamīpaṃ upagato. Coraṃ anubandhantā rājapurisā sāmaṇerassa patte bhaṇḍikaṃ disvā, ‘‘ayaṃ coro, iminā coriyaṃ kata’’nti sāmaṇeraṃ pacchābāhaṃ bandhitvā vassakārassa brāhmaṇassa dassesuṃ. Vassakāro ca tadā rañño vinicchaye niyutto hutvā chejjabhejjaṃ anusāsati. So ‘‘pubbe mama vacanaṃ nādiyi, suddhapāsaṇḍiyesu pabbajī’’ti ca baddhāghātattā kammaṃ asodhetvāva jīvantameva taṃ sūle uttāsesi.

    अथस्स भगवा ञाणपरिपाकं ओलोकेत्वा तं ठानं गन्त्वा विप्फुरन्तहत्थनखमणिमयूखसम्भिन्‍नसिताभताय पग्घरन्तजातिहिङ्गुलकसुवण्णरसधारं विय जालागुण्ठितमुदुतलुनदीघङ्गुलिहत्थं उत्तरस्स सीसे ठपेत्वा, ‘‘उत्तर, इदं ते पुरिमकम्मस्स फलं उप्पन्‍नं, तत्थ तया पच्‍चवेक्खणबलेन अधिवासना कातब्बा’’ति वत्वा अज्झासयानुरूपं धम्मं देसेसि। उत्तरो अमताभिसेकसदिसेन सत्थु हत्थसम्फस्सेन सञ्‍जातप्पसादसोमनस्सताय उळारं पीतिपामोज्‍जं पटिलभित्वा यथापरिचितं विपस्सनामग्गं समारूळ्हो ञाणस्स परिपाकं गतत्ता सत्थु च देसनाविलासेन तावदेव मग्गपटिपाटिया सब्बकिलेसे खेपेत्वा छळभिञ्‍ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर २.५६.५५-९२) –

    Athassa bhagavā ñāṇaparipākaṃ oloketvā taṃ ṭhānaṃ gantvā vipphurantahatthanakhamaṇimayūkhasambhinnasitābhatāya paggharantajātihiṅgulakasuvaṇṇarasadhāraṃ viya jālāguṇṭhitamudutalunadīghaṅgulihatthaṃ uttarassa sīse ṭhapetvā, ‘‘uttara, idaṃ te purimakammassa phalaṃ uppannaṃ, tattha tayā paccavekkhaṇabalena adhivāsanā kātabbā’’ti vatvā ajjhāsayānurūpaṃ dhammaṃ desesi. Uttaro amatābhisekasadisena satthu hatthasamphassena sañjātappasādasomanassatāya uḷāraṃ pītipāmojjaṃ paṭilabhitvā yathāparicitaṃ vipassanāmaggaṃ samārūḷho ñāṇassa paripākaṃ gatattā satthu ca desanāvilāsena tāvadeva maggapaṭipāṭiyā sabbakilese khepetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.56.55-92) –

    ‘‘सुमेधो नाम सम्बुद्धो, बात्तिंसवरलक्खणो।

    ‘‘Sumedho nāma sambuddho, bāttiṃsavaralakkhaṇo;

    विवेककामो भगवा, हिमवन्तमुपागमि॥

    Vivekakāmo bhagavā, himavantamupāgami.

    ‘‘अज्झोगाहेत्वा हिमवन्तं, अग्गो कारुणिको मुनि।

    ‘‘Ajjhogāhetvā himavantaṃ, aggo kāruṇiko muni;

    पल्‍लङ्कं आभुजित्वान, निसीदि परिसुत्तमो॥

    Pallaṅkaṃ ābhujitvāna, nisīdi parisuttamo.

    ‘‘विज्‍जाधरो तदा आसिं, अन्तलिक्खचरो अहं।

    ‘‘Vijjādharo tadā āsiṃ, antalikkhacaro ahaṃ;

    तिसूलं सुगतं गय्ह, गच्छामि अम्बरे तदा॥

    Tisūlaṃ sugataṃ gayha, gacchāmi ambare tadā.

    ‘‘पब्बतग्गे यथा अग्गि, पुण्णमायेव चन्दिमा।

    ‘‘Pabbatagge yathā aggi, puṇṇamāyeva candimā;

    वनं ओभासते बुद्धो, सालराजाव फुल्‍लितो॥

    Vanaṃ obhāsate buddho, sālarājāva phullito.

    ‘‘वनग्गा निक्खमित्वान, बुद्धरंसीभिधावरे।

    ‘‘Vanaggā nikkhamitvāna, buddharaṃsībhidhāvare;

    नळग्गिवण्णसङ्कासा, दिस्वा चित्तं पसादयिं॥

    Naḷaggivaṇṇasaṅkāsā, disvā cittaṃ pasādayiṃ.

    ‘‘विचिनं अद्दसं पुप्फं, कणिकारं देवगन्धिकं।

    ‘‘Vicinaṃ addasaṃ pupphaṃ, kaṇikāraṃ devagandhikaṃ;

    तीणि पुप्फानि आदाय, बुद्धसेट्ठमपूजयिं॥

    Tīṇi pupphāni ādāya, buddhaseṭṭhamapūjayiṃ.

    ‘‘बुद्धस्स आनुभावेन, तीणि पुप्फानि मे तदा।

    ‘‘Buddhassa ānubhāvena, tīṇi pupphāni me tadā;

    उद्धंवण्टा अधोपत्ता, छायं कुब्बन्ति सत्थुनो॥

    Uddhaṃvaṇṭā adhopattā, chāyaṃ kubbanti satthuno.

    ‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।

    ‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

    जहित्वा मानुसं देहं, तावतिंसमगच्छहं॥

    Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

    ‘‘तत्थ मे सुकतं ब्यम्हं, कणिकारीति ञायति।

    ‘‘Tattha me sukataṃ byamhaṃ, kaṇikārīti ñāyati;

    सट्ठियोजनमुब्बेधं, तिंसयोजनवित्थतं॥

    Saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.

    ‘‘सहस्सकण्डं सतभेण्डु, धजालु हरितामयं।

    ‘‘Sahassakaṇḍaṃ satabheṇḍu, dhajālu haritāmayaṃ;

    सतसहस्सनिय्यूहा, ब्यम्हे पातुभविंसु मे॥

    Satasahassaniyyūhā, byamhe pātubhaviṃsu me.

    ‘‘सोण्णमया मणिमया, लोहितङ्कमयापि च।

    ‘‘Soṇṇamayā maṇimayā, lohitaṅkamayāpi ca;

    फलिकापि च पल्‍लङ्का, येनिच्छका यदिच्छका॥

    Phalikāpi ca pallaṅkā, yenicchakā yadicchakā.

    ‘‘महारहञ्‍च सयनं, तूलिका विकतीयुतं।

    ‘‘Mahārahañca sayanaṃ, tūlikā vikatīyutaṃ;

    उद्धलोमिञ्‍च एकन्तं, बिम्बोहनसमायुतं॥

    Uddhalomiñca ekantaṃ, bimbohanasamāyutaṃ.

    ‘‘भवना निक्खमित्वान, चरन्तो देवचारिकं।

    ‘‘Bhavanā nikkhamitvāna, caranto devacārikaṃ;

    यथा इच्छामि गमनं, देवसङ्घपुरक्खतो॥

    Yathā icchāmi gamanaṃ, devasaṅghapurakkhato.

    ‘‘पुप्फस्स हेट्ठा तिट्ठामि, उपरिच्छदनं मम।

    ‘‘Pupphassa heṭṭhā tiṭṭhāmi, uparicchadanaṃ mama;

    समन्ता योजनसतं, कणिकारेहि छादितं॥

    Samantā yojanasataṃ, kaṇikārehi chāditaṃ.

    ‘‘सट्ठितूरियसहस्सानि, सायं पातं उपट्ठहुं।

    ‘‘Saṭṭhitūriyasahassāni, sāyaṃ pātaṃ upaṭṭhahuṃ;

    परिवारेन्ति मं निच्‍चं, रत्तिन्दिवमतन्दिता॥

    Parivārenti maṃ niccaṃ, rattindivamatanditā.

    ‘‘तत्थ नच्‍चेहि गीतेहि, ताळेहि वादितेहि च।

    ‘‘Tattha naccehi gītehi, tāḷehi vāditehi ca;

    रमामि खिड्डा रतिया, मोदामि कामकामहं॥

    Ramāmi khiḍḍā ratiyā, modāmi kāmakāmahaṃ.

    ‘‘तत्थ भुत्वा पिवित्वा च, मोदामि तिदसे तदा।

    ‘‘Tattha bhutvā pivitvā ca, modāmi tidase tadā;

    नारीगणेहि सहितो, मोदामि ब्यम्हमुत्तमे॥

    Nārīgaṇehi sahito, modāmi byamhamuttame.

    ‘‘सतानं पञ्‍चक्खत्तुञ्‍च, देवरज्‍जमकारयिं।

    ‘‘Satānaṃ pañcakkhattuñca, devarajjamakārayiṃ;

    सतानं तीणिक्खत्तुञ्‍च, चक्‍कवत्ती अहोसहं।

    Satānaṃ tīṇikkhattuñca, cakkavattī ahosahaṃ;

    पदेसरज्‍जं विपुलं, गणनातो असङ्खियं॥

    Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

    ‘‘भवे भवे संसरन्तो, महाभोगं लभामहं।

    ‘‘Bhave bhave saṃsaranto, mahābhogaṃ labhāmahaṃ;

    भोगे मे ऊनता नत्थि, बुद्धपूजायिदं फलं॥

    Bhoge me ūnatā natthi, buddhapūjāyidaṃ phalaṃ.

    ‘‘दुवे भवे संसरामि, देवत्ते अथ मानुसे।

    ‘‘Duve bhave saṃsarāmi, devatte atha mānuse;

    अञ्‍ञं गतिं न जानामि, बुद्धपूजायिदं फलं॥

    Aññaṃ gatiṃ na jānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘दुवे कुले पजायामि, खत्तिये चापि ब्राह्मणे।

    ‘‘Duve kule pajāyāmi, khattiye cāpi brāhmaṇe;

    नीचे कुले न जानामि, बुद्धपूजायिदं फलं॥

    Nīce kule na jānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘हत्थियानं अस्सयानं, सिविकं सन्दमानिकं।

    ‘‘Hatthiyānaṃ assayānaṃ, sivikaṃ sandamānikaṃ;

    लभामि सब्बमेवेतं, बुद्धपूजायिदं फलं॥

    Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

    ‘‘दासीगणं दासगणं, नारियो समलङ्कता।

    ‘‘Dāsīgaṇaṃ dāsagaṇaṃ, nāriyo samalaṅkatā;

    लभामि सब्बमेवेतं, बुद्धपूजायिदं फलं॥

    Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

    ‘‘कोसेय्यकम्बलियानि , खोमकप्पासिकानि च।

    ‘‘Koseyyakambaliyāni , khomakappāsikāni ca;

    लभामि सब्बमेवेतं, बुद्धपूजायिदं फलं॥

    Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

    ‘‘नववत्थं नवफलं, नवग्गरसभोजनं।

    ‘‘Navavatthaṃ navaphalaṃ, navaggarasabhojanaṃ;

    लभामि सब्बमेवेतं, बुद्धपूजायिदं फलं॥

    Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

    ‘‘इमं खाद इमं भुञ्‍ज, इमम्हि सयने सय।

    ‘‘Imaṃ khāda imaṃ bhuñja, imamhi sayane saya;

    लभामि सब्बमेवेतं, बुद्धपूजायिदं फलं॥

    Labhāmi sabbamevetaṃ, buddhapūjāyidaṃ phalaṃ.

    ‘‘सब्बत्थ पूजितो होमि, यसो अच्‍चुग्गतो मम।

    ‘‘Sabbattha pūjito homi, yaso accuggato mama;

    महापक्खो सदा होमि, अभेज्‍जपरिसो सदा।

    Mahāpakkho sadā homi, abhejjapariso sadā;

    ञातीनं उत्तमो होमि, बुद्धपूजायिदं फलं॥

    Ñātīnaṃ uttamo homi, buddhapūjāyidaṃ phalaṃ.

    ‘‘सीतं उण्हं न जानामि, परिळाहो न विज्‍जति।

    ‘‘Sītaṃ uṇhaṃ na jānāmi, pariḷāho na vijjati;

    अथो चेतसिकं दुक्खं, हदये मे न विज्‍जति॥

    Atho cetasikaṃ dukkhaṃ, hadaye me na vijjati.

    ‘‘सुवण्णवण्णो हुत्वान, संसरामि भवाभवे।

    ‘‘Suvaṇṇavaṇṇo hutvāna, saṃsarāmi bhavābhave;

    वेवण्णियं न जानामि, बुद्धपूजायिदं फलं॥

    Vevaṇṇiyaṃ na jānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘देवलोका चवित्वान, सुक्‍कमूलेन चोदितो।

    ‘‘Devalokā cavitvāna, sukkamūlena codito;

    सावत्थियं पुरे जातो, महासाले सुअड्ढके॥

    Sāvatthiyaṃ pure jāto, mahāsāle suaḍḍhake.

    ‘‘पञ्‍च कामगुणे हित्वा, पब्बजिं अनगारियं।

    ‘‘Pañca kāmaguṇe hitvā, pabbajiṃ anagāriyaṃ;

    जातिया सत्तवस्सोहं, अरहत्तमपापुणिं॥

    Jātiyā sattavassohaṃ, arahattamapāpuṇiṃ.

    ‘‘उपसम्पादयी बुद्धो, गुणमञ्‍ञाय चक्खुमा।

    ‘‘Upasampādayī buddho, guṇamaññāya cakkhumā;

    तरुणो पूजनीयोहं, बुद्धपूजायिदं फलं॥

    Taruṇo pūjanīyohaṃ, buddhapūjāyidaṃ phalaṃ.

    ‘‘दिब्बचक्खु विसुद्धं मे, समाधिकुसलो अहं।

    ‘‘Dibbacakkhu visuddhaṃ me, samādhikusalo ahaṃ;

    अभिञ्‍ञापारमिप्पत्तो, बुद्धपूजायिदं फलं॥

    Abhiññāpāramippatto, buddhapūjāyidaṃ phalaṃ.

    ‘‘पटिसम्भिदा अनुप्पत्तो, इद्धिपादेसु कोविदो।

    ‘‘Paṭisambhidā anuppatto, iddhipādesu kovido;

    धम्मेसु पारमिप्पत्तो, बुद्धपूजायिदं फलं॥

    Dhammesu pāramippatto, buddhapūjāyidaṃ phalaṃ.

    ‘‘तिंसकप्पसहस्सम्हि, यं बुद्धमभिपूजयिं।

    ‘‘Tiṃsakappasahassamhi, yaṃ buddhamabhipūjayiṃ;

    दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    छळभिञ्‍ञो पुन हुत्वा सूलतो उट्ठहित्वा परानुद्दयाय आकासे ठत्वा पाटिहारियं दस्सेसि। महाजनो अच्छरियब्भुतचित्तजातो अहोसि। तावदेवस्स वणो संरूळ्हि, सो भिक्खूहि, ‘‘आवुसो, तादिसं दुक्खं अनुभवन्तो कथं त्वं विपस्सनं अनुयुञ्‍जितुं असक्खी’’ति पुट्ठो, ‘‘पगेव मे, आवुसो, संसारे आदीनवो, सङ्खारानञ्‍च सभावो सुदिट्ठो, एवाहं तादिसं दुक्खं अनुभवन्तोपि असक्खिं विपस्सनं वड्ढेत्वा विसेसं अधिगन्तु’’न्ति दस्सेन्तो –

    Chaḷabhiñño puna hutvā sūlato uṭṭhahitvā parānuddayāya ākāse ṭhatvā pāṭihāriyaṃ dassesi. Mahājano acchariyabbhutacittajāto ahosi. Tāvadevassa vaṇo saṃrūḷhi, so bhikkhūhi, ‘‘āvuso, tādisaṃ dukkhaṃ anubhavanto kathaṃ tvaṃ vipassanaṃ anuyuñjituṃ asakkhī’’ti puṭṭho, ‘‘pageva me, āvuso, saṃsāre ādīnavo, saṅkhārānañca sabhāvo sudiṭṭho, evāhaṃ tādisaṃ dukkhaṃ anubhavantopi asakkhiṃ vipassanaṃ vaḍḍhetvā visesaṃ adhigantu’’nti dassento –

    १२१.

    121.

    ‘‘नत्थि कोचि भवो निच्‍चो, सङ्खारा वापि सस्सता।

    ‘‘Natthi koci bhavo nicco, saṅkhārā vāpi sassatā;

    उप्पज्‍जन्ति च ते खन्धा, चवन्ति अपरापरं॥

    Uppajjanti ca te khandhā, cavanti aparāparaṃ.

    १२२.

    122.

    ‘‘एतमादीनवं ञत्वा, भवेनम्हि अनत्थिको।

    ‘‘Etamādīnavaṃ ñatvā, bhavenamhi anatthiko;

    निस्सटो सब्बकामेहि, पत्तो मे आसवक्खयो’’ति॥ –

    Nissaṭo sabbakāmehi, patto me āsavakkhayo’’ti. –

    इमं गाथाद्वयं अभासि।

    Imaṃ gāthādvayaṃ abhāsi.

    तत्थ नत्थि कोचि भवो निच्‍चोति कम्मभवो उपपत्तिभवो कामभवो रूपभवो अरूपभवो सञ्‍ञीभवो असञ्‍ञीभवो नेवसञ्‍ञीनासञ्‍ञीभवो एकवोकारभवो चतुवोकारभवो पञ्‍चवोकारभवोति एवंभेदो, तत्थापि हीनो मज्झिमो उक्‍कट्ठो दीघायुको सुखबहुलो वोमिस्ससुखदुक्खोति एवंविभागो योकोचि निच्‍चो धुवो थिरो अपलोकियधम्मो नत्थि तं तं कारणं पटिच्‍च समुप्पन्‍नत्ता। यस्मा च एतदेवं, तस्मा सङ्खारा वापि सस्सता नत्थीति योजना। पच्‍चयेहि सङ्खतत्ता ‘‘सङ्खारा’’ति लद्धनामे हि पञ्‍चक्खन्धे उपादाय भवसमञ्‍ञाय सङ्खाराव हुत्वा सम्भूता जरामरणेन च विपरिणमन्तीति असस्सता विपरिणामधम्मा। तथा हि ते ‘‘सङ्खारा’’ति वुच्‍चन्ति। तेनाह उप्पज्‍जन्ति च ते खन्धा, चवन्ति अपरापरन्ति। ते भवपरियायेन सङ्खारपरियायेन च वुत्ता पञ्‍चक्खन्धा यथापच्‍चयं अपरापरं उप्पज्‍जन्ति, उप्पन्‍ना च जराय परिपीळिता हुत्वा चवन्ति परिभिज्‍जन्तीति अत्थो। एतेन ‘‘भवो, सङ्खारा’’ति च लद्धवोहारा पञ्‍चक्खन्धा उदयब्बयसभावाति दस्सेति। यस्मा तिलक्खणं आरोपेत्वा सङ्खारे सम्मसन्तस्स तयोपि भवा आदित्तं विय सङ्खते आदीनवं दोसं पगेव विपस्सनापञ्‍ञाय जानित्वा अनिच्‍चलक्खणेहि दिट्ठा सङ्खारा दुक्खानत्ता विभूततरा उपट्ठहन्ति, तेनाह भगवा – ‘‘यदनिच्‍चं तं दुक्खं, यं दुक्खं तदनत्ता’’ति (सं॰ नि॰ ३.१५)।

    Tattha natthi koci bhavo niccoti kammabhavo upapattibhavo kāmabhavo rūpabhavo arūpabhavo saññībhavo asaññībhavo nevasaññīnāsaññībhavo ekavokārabhavo catuvokārabhavo pañcavokārabhavoti evaṃbhedo, tatthāpi hīno majjhimo ukkaṭṭho dīghāyuko sukhabahulo vomissasukhadukkhoti evaṃvibhāgo yokoci nicco dhuvo thiro apalokiyadhammo natthi taṃ taṃ kāraṇaṃ paṭicca samuppannattā. Yasmā ca etadevaṃ, tasmā saṅkhārā vāpi sassatā natthīti yojanā. Paccayehi saṅkhatattā ‘‘saṅkhārā’’ti laddhanāme hi pañcakkhandhe upādāya bhavasamaññāya saṅkhārāva hutvā sambhūtā jarāmaraṇena ca vipariṇamantīti asassatā vipariṇāmadhammā. Tathā hi te ‘‘saṅkhārā’’ti vuccanti. Tenāha uppajjanti ca te khandhā, cavanti aparāparanti. Te bhavapariyāyena saṅkhārapariyāyena ca vuttā pañcakkhandhā yathāpaccayaṃ aparāparaṃ uppajjanti, uppannā ca jarāya paripīḷitā hutvā cavanti paribhijjantīti attho. Etena ‘‘bhavo, saṅkhārā’’ti ca laddhavohārā pañcakkhandhā udayabbayasabhāvāti dasseti. Yasmā tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa tayopi bhavā ādittaṃ viya saṅkhate ādīnavaṃ dosaṃ pageva vipassanāpaññāya jānitvā aniccalakkhaṇehi diṭṭhā saṅkhārā dukkhānattā vibhūtatarā upaṭṭhahanti, tenāha bhagavā – ‘‘yadaniccaṃ taṃ dukkhaṃ, yaṃ dukkhaṃ tadanattā’’ti (saṃ. ni. 3.15).

    यस्मा तिलक्खणं आरोपेत्वा सङ्खारे सम्मसन्तस्स तयोपि भवा आदित्तं विय अगारं सप्पटिभया उपट्ठहन्ति, तस्मा आह ‘‘भवेनम्हि अनत्थिको’’ति। एवं पन सब्बसो भवेहि विनिवत्तियमानस्स कामेसु अपेक्खाय लेसोपि न सम्भवतियेव, तेनाह ‘‘निस्सटो सब्बकामेही’’ति, अम्हीति योजना। मानुसेहि विय दिब्बेहिपि कामेहि निवत्तितचित्तोस्मीति अत्थो। पत्तो मे आसवक्खयोति यस्मा एवं सुपरिमज्‍जितसङ्खारो भवेसु सुपरिदिट्ठादीनवो कामेसु च अनासत्तमानसो तस्मा सूलमत्थके निसिन्‍नेनापि मे मया पत्तो अधिगतो आसवक्खयो निब्बानं अरहत्तञ्‍चाति। अञ्‍ञेहि च सब्रह्मचारीहि अप्पत्तमानसेहि तदधिगमाय उस्साहो करणीयोति भिक्खूनं ओवादमदासि।

    Yasmā tilakkhaṇaṃ āropetvā saṅkhāre sammasantassa tayopi bhavā ādittaṃ viya agāraṃ sappaṭibhayā upaṭṭhahanti, tasmā āha ‘‘bhavenamhi anatthiko’’ti. Evaṃ pana sabbaso bhavehi vinivattiyamānassa kāmesu apekkhāya lesopi na sambhavatiyeva, tenāha ‘‘nissaṭo sabbakāmehī’’ti, amhīti yojanā. Mānusehi viya dibbehipi kāmehi nivattitacittosmīti attho. Patto me āsavakkhayoti yasmā evaṃ suparimajjitasaṅkhāro bhavesu suparidiṭṭhādīnavo kāmesu ca anāsattamānaso tasmā sūlamatthake nisinnenāpi me mayā patto adhigato āsavakkhayo nibbānaṃ arahattañcāti. Aññehi ca sabrahmacārīhi appattamānasehi tadadhigamāya ussāho karaṇīyoti bhikkhūnaṃ ovādamadāsi.

    उत्तरत्थेरगाथावण्णना निट्ठिता।

    Uttarattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १. उत्तरत्थेरगाथा • 1. Uttarattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact