Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ३. ततियवग्गो

    3. Tatiyavaggo

    १. उत्तरत्थेरगाथावण्णना

    1. Uttarattheragāthāvaṇṇanā

    खन्धा मया परिञ्‍ञाताति आयस्मतो उत्तरत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो इतो चतुनवुते कप्पे सिद्धत्थस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो सासने लद्धप्पसादो हुत्वा उपासकत्तं पटिवेदेसि। सो सत्थरि परिनिब्बुते अत्तनो ञातके सन्‍निपातेत्वा बहुं पूजासक्‍कारं सम्भरित्वा धातुपूजं अकासि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे साकेते ब्राह्मणकुले निब्बत्तित्वा उत्तरोति लद्धनामो वयप्पत्तो केनचिदेव करणीयेन सावत्थिं गतो कण्डम्बमूले कतं यमकपाटिहारियं दिस्वा पसीदित्वा पुन काळकारामसुत्तदेसनाय (अ॰ नि॰ ४.२४) अभिवड्ढमानसद्धो पब्बजित्वा सत्थारा सद्धिं राजगहं गन्त्वा उपसम्पज्‍जित्वा तत्थेव वसन्तो विपस्सनं पट्ठपेत्वा नचिरस्सेव छळभिञ्‍ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर २.४९.१०६-११०) –

    Khandhāmayā pariññātāti āyasmato uttarattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto ito catunavute kappe siddhatthassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto sāsane laddhappasādo hutvā upāsakattaṃ paṭivedesi. So satthari parinibbute attano ñātake sannipātetvā bahuṃ pūjāsakkāraṃ sambharitvā dhātupūjaṃ akāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sākete brāhmaṇakule nibbattitvā uttaroti laddhanāmo vayappatto kenacideva karaṇīyena sāvatthiṃ gato kaṇḍambamūle kataṃ yamakapāṭihāriyaṃ disvā pasīditvā puna kāḷakārāmasuttadesanāya (a. ni. 4.24) abhivaḍḍhamānasaddho pabbajitvā satthārā saddhiṃ rājagahaṃ gantvā upasampajjitvā tattheva vasanto vipassanaṃ paṭṭhapetvā nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.49.106-110) –

    ‘‘निब्बुते लोकनाथम्हि, सिद्धत्थे लोकनायके।

    ‘‘Nibbute lokanāthamhi, siddhatthe lokanāyake;

    मम ञाती समानेत्वा, धातुपूजं अकासहं॥

    Mama ñātī samānetvā, dhātupūjaṃ akāsahaṃ.

    ‘‘चतुन्‍नवुतितो कप्पे, यं धातुमभिपूजयिं।

    ‘‘Catunnavutito kappe, yaṃ dhātumabhipūjayiṃ;

    दुग्गतिं नाभिजानामि, धातुपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, dhātupūjāyidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    छळभिञ्‍ञो पन हुत्वा सत्थरि सावत्थियं विहरन्ते बुद्धुपट्ठानत्थं राजगहतो सावत्थिं उपगतो भिक्खूहि ‘‘किं, आवुसो, पब्बज्‍जाकिच्‍चं तया मत्थकं पापित’’न्ति पुट्ठो अञ्‍ञं ब्याकरोन्तो –

    Chaḷabhiñño pana hutvā satthari sāvatthiyaṃ viharante buddhupaṭṭhānatthaṃ rājagahato sāvatthiṃ upagato bhikkhūhi ‘‘kiṃ, āvuso, pabbajjākiccaṃ tayā matthakaṃ pāpita’’nti puṭṭho aññaṃ byākaronto –

    १६१.

    161.

    ‘‘खन्धा मया परिञ्‍ञाता, तण्हा मे सुसमूहता।

    ‘‘Khandhā mayā pariññātā, taṇhā me susamūhatā;

    भाविता मम बोज्झङ्गा, पत्तो मे आसवक्खयो॥

    Bhāvitā mama bojjhaṅgā, patto me āsavakkhayo.

    १६२.

    162.

    ‘‘सोहं खन्धे परिञ्‍ञाय, अब्बहित्वान जालिनिं।

    ‘‘Sohaṃ khandhe pariññāya, abbahitvāna jāliniṃ;

    भावयित्वान बोज्झङ्गे, निब्बायिस्सं अनासवो’’ति॥ – गाथाद्वयं अभासि।

    Bhāvayitvāna bojjhaṅge, nibbāyissaṃ anāsavo’’ti. – gāthādvayaṃ abhāsi;

    तत्थ खन्धाति पञ्‍चुपादानक्खन्धा। परिञ्‍ञाताति ‘‘इदं दुक्खं, न इतो भिय्यो’’ति परिच्छिज्‍ज ञाता भाविता। तेन दुक्खस्स अरियसच्‍चस्स परिञ्‍ञाभिसमयमाह। तण्हाति तसति परितसतीति तण्हा। सुसमूहताति समुग्घाटिता। एतेन समुदयसच्‍चस्स पहानाभिसमयं वदति। भाविता मम बोज्झङ्गाति बोधिसङ्खाताय सतिआदिधम्मसामग्गिया, तंसमङ्गिनो वा बोधिसङ्खातस्स अरियपुग्गलस्स अङ्गाति बोज्झङ्गा। सतिधम्मविचयवीरियपीतिपस्सद्धिसमाधिउपेक्खासङ्खाता मग्गपरियापन्‍ना धम्मा मया भाविता उप्पादिता वड्ढिता। बोज्झङ्गग्गहणेनेव चेत्थ तंसहचरितताय सब्बे मग्गधम्मा, सब्बे च बोधिपक्खियधम्मा गहिताति दट्ठब्बा। एतेनेव मग्गसच्‍चस्स भावनाभिसमयं दस्सेति। पत्तो मे आसवक्खयोति कामासवादयो आसवा खीयन्ति एत्थाति आसवक्खयोति लद्धनामो असङ्खतधम्मो मया पत्तो अधिगतो। एतेन निरोधसच्‍चस्स सच्छिकिरियाभिसमयं कथेति। एत्तावता अत्तनो सउपादिसेसनिब्बानसम्पत्तिं दस्सेति।

    Tattha khandhāti pañcupādānakkhandhā. Pariññātāti ‘‘idaṃ dukkhaṃ, na ito bhiyyo’’ti paricchijja ñātā bhāvitā. Tena dukkhassa ariyasaccassa pariññābhisamayamāha. Taṇhāti tasati paritasatīti taṇhā. Susamūhatāti samugghāṭitā. Etena samudayasaccassa pahānābhisamayaṃ vadati. Bhāvitā mama bojjhaṅgāti bodhisaṅkhātāya satiādidhammasāmaggiyā, taṃsamaṅgino vā bodhisaṅkhātassa ariyapuggalassa aṅgāti bojjhaṅgā. Satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātā maggapariyāpannā dhammā mayā bhāvitā uppāditā vaḍḍhitā. Bojjhaṅgaggahaṇeneva cettha taṃsahacaritatāya sabbe maggadhammā, sabbe ca bodhipakkhiyadhammā gahitāti daṭṭhabbā. Eteneva maggasaccassa bhāvanābhisamayaṃ dasseti. Patto me āsavakkhayoti kāmāsavādayo āsavā khīyanti etthāti āsavakkhayoti laddhanāmo asaṅkhatadhammo mayā patto adhigato. Etena nirodhasaccassa sacchikiriyābhisamayaṃ katheti. Ettāvatā attano saupādisesanibbānasampattiṃ dasseti.

    इदानि पन अनुपादिसेसनिब्बानसम्पत्तिं दस्सेन्तो ‘‘सोह’’न्तिआदिना दुतियं गाथमाह। तस्सत्थो – सोहं एवं वुत्तनयेन खन्धे परिञ्‍ञाय परिजानित्वा, तथा परिजानन्तो एव सकअत्तभावपरअत्तभावेसु अज्झत्तिकबाहिरायतनेसु अतीतादिभेदभिन्‍नेसु संसिब्बनाकारं पुनप्पुनं पवत्तिसङ्खातं जालं एतस्स अत्थीति जालिनीति लद्धनामं तण्हं अब्बहित्वान मम चित्तसन्तानतो उद्धरित्वा, तथा नं उद्धरन्तोयेव वुत्तप्पभेदे बोज्झङ्गे भावयित्वान ते भावनापारिपूरिं पापेत्वा ततो एव अनासवो हुत्वा ठितो इदानि चरिमकचित्तनिरोधेन अनुपादानो विय जातवेदो निब्बायिस्सं परिनिब्बायिस्सामीति।

    Idāni pana anupādisesanibbānasampattiṃ dassento ‘‘soha’’ntiādinā dutiyaṃ gāthamāha. Tassattho – sohaṃ evaṃ vuttanayena khandhe pariññāya parijānitvā, tathā parijānanto eva sakaattabhāvaparaattabhāvesu ajjhattikabāhirāyatanesu atītādibhedabhinnesu saṃsibbanākāraṃ punappunaṃ pavattisaṅkhātaṃ jālaṃ etassa atthīti jālinīti laddhanāmaṃ taṇhaṃ abbahitvāna mama cittasantānato uddharitvā, tathā naṃ uddharantoyeva vuttappabhede bojjhaṅge bhāvayitvāna te bhāvanāpāripūriṃ pāpetvā tato eva anāsavo hutvā ṭhito idāni carimakacittanirodhena anupādāno viya jātavedo nibbāyissaṃ parinibbāyissāmīti.

    उत्तरत्थेरगाथावण्णना निट्ठिता।

    Uttarattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १. उत्तरत्थेरगाथा • 1. Uttarattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact