Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya |
༤. ཨུཊྛཱནཕལསུཏྟཾ
4. Uṭṭhānaphalasuttaṃ
༡༣༤. ‘‘ཙཏྟཱརོམེ, བྷིཀྑཝེ, པུགྒལཱ སནྟོ སཾཝིཛྫམཱནཱ ལོཀསྨིཾ། ཀཏམེ ཙཏྟཱརོ? ཨུཊྛཱནཕལཱུཔཛཱིཝཱི ན ཀམྨཕལཱུཔཛཱིཝཱི, ཀམྨཕལཱུཔཛཱིཝཱི ན ཨུཊྛཱནཕལཱུཔཛཱིཝཱི, ཨུཊྛཱནཕལཱུཔཛཱིཝཱི ཙེཝ ཀམྨཕལཱུཔཛཱིཝཱི ཙ, ནེཝ ཨུཊྛཱནཕལཱུཔཛཱིཝཱི ན ཀམྨཕལཱུཔཛཱིཝཱི – ཨིམེ ཁོ, བྷིཀྑཝེ, ཙཏྟཱརོ པུགྒལཱ སནྟོ སཾཝིཛྫམཱནཱ ལོཀསྨི’’ནྟི 1། ཙཏུཏྠཾ།
134. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Uṭṭhānaphalūpajīvī na kammaphalūpajīvī, kammaphalūpajīvī na uṭṭhānaphalūpajīvī, uṭṭhānaphalūpajīvī ceva kammaphalūpajīvī ca, neva uṭṭhānaphalūpajīvī na kammaphalūpajīvī – ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti 2. Catutthaṃ.
Footnotes:
Related texts:
ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཨངྒུཏྟརནིཀཱཡ (ཨཊྛཀཐཱ) • Aṅguttaranikāya (aṭṭhakathā) / ༤. ཨུཊྛཱནཕལསུཏྟཝཎྞནཱ • 4. Uṭṭhānaphalasuttavaṇṇanā
ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / ཨངྒུཏྟརནིཀཱཡ (ཊཱིཀཱ) • Aṅguttaranikāya (ṭīkā) / ༣-༤. ཨུགྒྷཊིཏཉྙཱུསུཏྟཱདིཝཎྞནཱ • 3-4. Ugghaṭitaññūsuttādivaṇṇanā