Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཨངྒུཏྟརནིཀཱཡ • Aṅguttaranikāya

    ༤. ཨུཊྛཱནཕལསུཏྟཾ

    4. Uṭṭhānaphalasuttaṃ

    ༡༣༤. ‘‘ཙཏྟཱརོམེ, བྷིཀྑཝེ, པུགྒལཱ སནྟོ སཾཝིཛྫམཱནཱ ལོཀསྨིཾ། ཀཏམེ ཙཏྟཱརོ? ཨུཊྛཱནཕལཱུཔཛཱིཝཱི ན ཀམྨཕལཱུཔཛཱིཝཱི, ཀམྨཕལཱུཔཛཱིཝཱི ན ཨུཊྛཱནཕལཱུཔཛཱིཝཱི, ཨུཊྛཱནཕལཱུཔཛཱིཝཱི ཙེཝ ཀམྨཕལཱུཔཛཱིཝཱི ཙ, ནེཝ ཨུཊྛཱནཕལཱུཔཛཱིཝཱི ན ཀམྨཕལཱུཔཛཱིཝཱི – ཨིམེ ཁོ, བྷིཀྑཝེ, ཙཏྟཱརོ པུགྒལཱ སནྟོ སཾཝིཛྫམཱནཱ ལོཀསྨི’’ནྟི 1། ཙཏུཏྠཾ།

    134. ‘‘Cattārome, bhikkhave, puggalā santo saṃvijjamānā lokasmiṃ. Katame cattāro? Uṭṭhānaphalūpajīvī na kammaphalūpajīvī, kammaphalūpajīvī na uṭṭhānaphalūpajīvī, uṭṭhānaphalūpajīvī ceva kammaphalūpajīvī ca, neva uṭṭhānaphalūpajīvī na kammaphalūpajīvī – ime kho, bhikkhave, cattāro puggalā santo saṃvijjamānā lokasmi’’nti 2. Catutthaṃ.







    Footnotes:
    1. པུ॰ པ॰ ༡༦༧
    2. pu. pa. 167



    Related texts:



    ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཨངྒུཏྟརནིཀཱཡ (ཨཊྛཀཐཱ) • Aṅguttaranikāya (aṭṭhakathā) / ༤. ཨུཊྛཱནཕལསུཏྟཝཎྞནཱ • 4. Uṭṭhānaphalasuttavaṇṇanā

    ཊཱིཀཱ • Tīkā / སུཏྟཔིཊཀ (ཊཱིཀཱ) • Suttapiṭaka (ṭīkā) / ཨངྒུཏྟརནིཀཱཡ (ཊཱིཀཱ) • Aṅguttaranikāya (ṭīkā) / ༣-༤. ཨུགྒྷཊིཏཉྙཱུསུཏྟཱདིཝཎྞནཱ • 3-4. Ugghaṭitaññūsuttādivaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact