Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    १०. उत्तियत्थेरगाथावण्णना

    10. Uttiyattheragāthāvaṇṇanā

    आबाधे मे समुप्पन्‍नेति आयस्मतो उत्तियत्थेरस्स गाथा। का उप्पत्ति? सो किर पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ विवट्टूपनिस्सयं पुञ्‍ञं उपचिनन्तो इतो चतुनवुते कप्पे सिद्धत्थस्स भगवतो काले चन्दभागाय नदिया महारूपो सुसुमारो हुत्वा निब्बत्तो। सो पारं गन्तुं नदिया तीरं उपगतं भगवन्तं दिस्वा पसन्‍नचित्तो पारं नेतुकामो तीरसमीपे निपज्‍जि। भगवा तस्स अनुकम्पाय पिट्ठियं पादे ठपेसि। सो हट्ठो उदग्गो पीतिवेगेन दिगुणुस्साहो हुत्वा सोतं छिन्दन्तो सीघेन जवेन भगवन्तं परतीरं नेसि। भगवा तस्स चित्तप्पसादं ओलोकेत्वा ‘‘अयं इतो चुतो देवलोके निब्बत्तित्वा ततो पट्ठाय सुगतीसुयेव संसरन्तो इतो चतुनवुते कप्पे अमतं पापुणिस्सती’’ति ब्याकरित्वा पक्‍कामि।

    Ābādhe me samuppanneti āyasmato uttiyattherassa gāthā. Kā uppatti? So kira purimabuddhesu katādhikāro tattha tattha vivaṭṭūpanissayaṃ puññaṃ upacinanto ito catunavute kappe siddhatthassa bhagavato kāle candabhāgāya nadiyā mahārūpo susumāro hutvā nibbatto. So pāraṃ gantuṃ nadiyā tīraṃ upagataṃ bhagavantaṃ disvā pasannacitto pāraṃ netukāmo tīrasamīpe nipajji. Bhagavā tassa anukampāya piṭṭhiyaṃ pāde ṭhapesi. So haṭṭho udaggo pītivegena diguṇussāho hutvā sotaṃ chindanto sīghena javena bhagavantaṃ paratīraṃ nesi. Bhagavā tassa cittappasādaṃ oloketvā ‘‘ayaṃ ito cuto devaloke nibbattitvā tato paṭṭhāya sugatīsuyeva saṃsaranto ito catunavute kappe amataṃ pāpuṇissatī’’ti byākaritvā pakkāmi.

    सो तथा सुगतीसुयेव परिब्भमन्तो इमस्मिं बुद्धुप्पादे सावत्थियं अञ्‍ञतरस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति उत्तियो नाम नामेन। सो वयप्पत्तो ‘‘अमतं परियेसिस्सामी’’ति परिब्बाजको हुत्वा विचरन्तो एकदिवसं भगवन्तं उपसङ्कमित्वा धम्मं सुत्वा सासने पब्बजित्वापि सीलादीनं अविसोधितत्ता विसेसं निब्बत्तेतुं असक्‍कोन्तो अञ्‍ञे भिक्खू विसेसं निब्बत्तेत्वा अञ्‍ञं ब्याकरोन्ते दिस्वा सत्थारं उपसङ्कमित्वा सङ्खेपेनेव ओवादं याचि। सत्थापि तस्स ‘‘तस्मातिह त्वं, उत्तिय, आदिमेव विसोधेही’’तिआदिना (सं॰ नि॰ ५.३६९) सङ्खेपेनेव ओवादं अदासि। सो तस्स ओवादे ठत्वा विपस्सनं आरभि। तस्स आरद्धविपस्सनस्स आबाधो उप्पज्‍जि। उप्पन्‍ने पन आबाधे सञ्‍जातसंवेगो वीरियारम्भवत्थुं कत्वा विपस्सनाय कम्मं करोन्तो विपस्सनं उस्सुक्‍कापेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.३.१६९-१७९) –

    So tathā sugatīsuyeva paribbhamanto imasmiṃ buddhuppāde sāvatthiyaṃ aññatarassa brāhmaṇassa putto hutvā nibbatti uttiyo nāma nāmena. So vayappatto ‘‘amataṃ pariyesissāmī’’ti paribbājako hutvā vicaranto ekadivasaṃ bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā sāsane pabbajitvāpi sīlādīnaṃ avisodhitattā visesaṃ nibbattetuṃ asakkonto aññe bhikkhū visesaṃ nibbattetvā aññaṃ byākaronte disvā satthāraṃ upasaṅkamitvā saṅkhepeneva ovādaṃ yāci. Satthāpi tassa ‘‘tasmātiha tvaṃ, uttiya, ādimeva visodhehī’’tiādinā (saṃ. ni. 5.369) saṅkhepeneva ovādaṃ adāsi. So tassa ovāde ṭhatvā vipassanaṃ ārabhi. Tassa āraddhavipassanassa ābādho uppajji. Uppanne pana ābādhe sañjātasaṃvego vīriyārambhavatthuṃ katvā vipassanāya kammaṃ karonto vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.3.169-179) –

    ‘‘चन्दभागानदीतीरे, सुसुमारो अहं तदा।

    ‘‘Candabhāgānadītīre, susumāro ahaṃ tadā;

    सगोचरपसुतोहं, नदितित्थं अगच्छहं॥

    Sagocarapasutohaṃ, nadititthaṃ agacchahaṃ.

    ‘‘सिद्धत्थो तम्हि समये, सयम्भू अग्गपुग्गलो।

    ‘‘Siddhattho tamhi samaye, sayambhū aggapuggalo;

    नदिं तरितुकामो सो, नदितित्थं उपागमि॥

    Nadiṃ taritukāmo so, nadititthaṃ upāgami.

    ‘‘उपगते च सम्बुद्धे, अहम्पि तत्थुपागमिं।

    ‘‘Upagate ca sambuddhe, ahampi tatthupāgamiṃ;

    उपगन्त्वान सम्बुद्धं, इमं वाचं उदीरयिं॥

    Upagantvāna sambuddhaṃ, imaṃ vācaṃ udīrayiṃ.

    ‘‘अभिरूह महावीर, तारेस्सामि अहं तुवं।

    ‘‘Abhirūha mahāvīra, tāressāmi ahaṃ tuvaṃ;

    पेत्तिकं विसयं मय्हं, अनुकम्प महामुनि॥

    Pettikaṃ visayaṃ mayhaṃ, anukampa mahāmuni.

    ‘‘मम उग्गज्‍जनं सुत्वा, अभिरूहि महामुनि।

    ‘‘Mama uggajjanaṃ sutvā, abhirūhi mahāmuni;

    हट्ठो हट्ठेन चित्तेन, तारेसिं लोकनायकं॥

    Haṭṭho haṭṭhena cittena, tāresiṃ lokanāyakaṃ.

    ‘‘नदिया पारिमे तीरे, सिद्धत्थो लोकनायको।

    ‘‘Nadiyā pārime tīre, siddhattho lokanāyako;

    अस्सासेसि ममं तत्थ, अमतं पापुणिस्सति॥

    Assāsesi mamaṃ tattha, amataṃ pāpuṇissati.

    ‘‘तम्हा काया चवित्वान, देवलोकं अगच्छहं।

    ‘‘Tamhā kāyā cavitvāna, devalokaṃ agacchahaṃ;

    दिब्बसुखं अनुभविं, अच्छराहि पुरक्खतो॥

    Dibbasukhaṃ anubhaviṃ, accharāhi purakkhato.

    ‘‘सत्तक्खत्तुञ्‍च देविन्दो, देवरज्‍जमकासहं।

    ‘‘Sattakkhattuñca devindo, devarajjamakāsahaṃ;

    तीणिक्खत्तुं चक्‍कवत्ती, महिया इस्सरो अहुं॥

    Tīṇikkhattuṃ cakkavattī, mahiyā issaro ahuṃ.

    ‘‘विवेकमनुयुत्तोहं , निपको च सुसंवुतो।

    ‘‘Vivekamanuyuttohaṃ , nipako ca susaṃvuto;

    धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने॥

    Dhāremi antimaṃ dehaṃ, sammāsambuddhasāsane.

    ‘‘चतुन्‍नवुतितो कप्पे, तारेसिं यं नरासभं।

    ‘‘Catunnavutito kappe, tāresiṃ yaṃ narāsabhaṃ;

    दुग्गतिं नाभिजानामि, तरणाय इदं फलं॥

    Duggatiṃ nābhijānāmi, taraṇāya idaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अत्तनो सम्मा पटिपत्तिया परिपुण्णाकारविभावनमुखेन अञ्‍ञं ब्याकरोन्तो ‘‘आबाधे मे समुप्पन्‍ने’’ति गाथं अभासि।

    Arahattaṃ pana patvā attano sammā paṭipattiyā paripuṇṇākāravibhāvanamukhena aññaṃ byākaronto ‘‘ābādhe me samuppanne’’ti gāthaṃ abhāsi.

    ३०. तत्थ आबाधे मे समुप्पन्‍नेति सरीरस्स आबाधनतो ‘‘आबाधो’’ति लद्धनामे विसभागधातुक्खोभहेतुके रोगे मय्हं सञ्‍जाते। सति मे उदपज्‍जथाति ‘‘उप्पन्‍नो खो मे आबाधो, ठानं खो पनेतं विज्‍जति, यदिदं आबाधो वड्ढेय्य। याव पनायं आबाधो न वड्ढति, हन्दाहं वीरियं आरभामि ‘अप्पत्तस्स पत्तिया अनधिगतस्स अधिगमाय असच्छिकतस्स सच्छिकिरियाया’’’ति वीरियारम्भवत्थुभूता सति तस्सेव आबाधस्स वसेन दुक्खाय वेदनाय पीळियमानस्स मय्हं उदपादि। तेनाह ‘‘आबोधो मे समुप्पन्‍नो, कालो मे नप्पमज्‍जितु’’न्ति। एवं उप्पन्‍नञ्हि सतिं अङ्कुसं कत्वा अयं थेरो अरहत्तं पत्तोति।

    30. Tattha ābādhe me samuppanneti sarīrassa ābādhanato ‘‘ābādho’’ti laddhanāme visabhāgadhātukkhobhahetuke roge mayhaṃ sañjāte. Sati me udapajjathāti ‘‘uppanno kho me ābādho, ṭhānaṃ kho panetaṃ vijjati, yadidaṃ ābādho vaḍḍheyya. Yāva panāyaṃ ābādho na vaḍḍhati, handāhaṃ vīriyaṃ ārabhāmi ‘appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāyā’’’ti vīriyārambhavatthubhūtā sati tasseva ābādhassa vasena dukkhāya vedanāya pīḷiyamānassa mayhaṃ udapādi. Tenāha ‘‘ābodho me samuppanno, kālo me nappamajjitu’’nti. Evaṃ uppannañhi satiṃ aṅkusaṃ katvā ayaṃ thero arahattaṃ pattoti.

    उत्तियत्थेरगाथावण्णना निट्ठिता।

    Uttiyattheragāthāvaṇṇanā niṭṭhitā.

    ततियवग्गवण्णना निट्ठिता।

    Tatiyavaggavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १०. उत्तियत्थेरगाथा • 10. Uttiyattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact