Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ९. उत्तियत्थेरगाथावण्णना

    9. Uttiyattheragāthāvaṇṇanā

    सद्दं सुत्वा सति मुट्ठाति आयस्मतो उत्तियत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्‍ञं उपचिनन्तो सुमेधस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो एकदिवसं सत्थारं दिस्वा पसन्‍नचित्तो गोनकादिअत्थतं सउत्तरच्छदं बुद्धारहं पल्‍लङ्कं गन्धकुटियं पञ्‍ञापेत्वा अदासि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं सक्यराजकुले निब्बत्ति, तस्स उत्तियोति नामं अहोसि। सो वयप्पत्तो सत्थु ञातिसमागमे बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा समणधम्मं करोन्तो एकदिवसं नामं पिण्डाय पविट्ठो अन्तरामग्गे मातुगामस्स गीतसद्दं सुत्वा अयोनिसोमनसिकारवसेन तत्थ छन्दरागे उप्पन्‍ने पटिसङ्खानबलेन तं विक्खम्भेत्वा विहारं पविसित्वा सञ्‍जातसंवेगो दिवाट्ठाने निसीदित्वा तावदेव विपस्सनं वड्ढेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१५.४८-५२) –

    Saddaṃsutvā sati muṭṭhāti āyasmato uttiyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto sumedhassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ disvā pasannacitto gonakādiatthataṃ sauttaracchadaṃ buddhārahaṃ pallaṅkaṃ gandhakuṭiyaṃ paññāpetvā adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ sakyarājakule nibbatti, tassa uttiyoti nāmaṃ ahosi. So vayappatto satthu ñātisamāgame buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā samaṇadhammaṃ karonto ekadivasaṃ nāmaṃ piṇḍāya paviṭṭho antarāmagge mātugāmassa gītasaddaṃ sutvā ayonisomanasikāravasena tattha chandarāge uppanne paṭisaṅkhānabalena taṃ vikkhambhetvā vihāraṃ pavisitvā sañjātasaṃvego divāṭṭhāne nisīditvā tāvadeva vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.15.48-52) –

    ‘‘सुमेधस्स भगवतो, लोकजेट्ठस्स तादिनो।

    ‘‘Sumedhassa bhagavato, lokajeṭṭhassa tādino;

    पल्‍लङ्को हि मया दिन्‍नो, सउत्तरसपच्छदो॥

    Pallaṅko hi mayā dinno, sauttarasapacchado.

    ‘‘सत्तरतनसम्पन्‍नो, पल्‍लङ्को आसि सो तदा।

    ‘‘Sattaratanasampanno, pallaṅko āsi so tadā;

    मम सङ्कप्पमञ्‍ञाय, निब्बत्तति सदा मम॥

    Mama saṅkappamaññāya, nibbattati sadā mama.

    ‘‘तिंसकप्पसहस्सम्हि, पल्‍लङ्कमददिं तदा।

    ‘‘Tiṃsakappasahassamhi, pallaṅkamadadiṃ tadā;

    दुग्गतिं नाभिजानामि, पल्‍लङ्कस्स इदं फलं॥

    Duggatiṃ nābhijānāmi, pallaṅkassa idaṃ phalaṃ.

    ‘‘वीसकप्पसहस्सम्हि, सुवण्णाभा तयो जना।

    ‘‘Vīsakappasahassamhi, suvaṇṇābhā tayo janā;

    सत्तरतनसम्पन्‍ना, चक्‍कवत्ती महब्बला॥

    Sattaratanasampannā, cakkavattī mahabbalā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अत्तनो किलेसुप्पत्तिनिदस्सनेन ‘‘किलेसे अजिगुच्छन्तस्स नत्थि वट्टदुक्खतो सीसुक्खिपनं, अहं पन ते जिगुच्छिमेवा’’ति दस्सेन्तो –

    Arahattaṃ pana patvā attano kilesuppattinidassanena ‘‘kilese ajigucchantassa natthi vaṭṭadukkhato sīsukkhipanaṃ, ahaṃ pana te jigucchimevā’’ti dassento –

    ९९.

    99.

    ‘‘सद्दं सुत्वा सति मुट्ठा, पियं निमित्तं मनसिकरोतो।

    ‘‘Saddaṃ sutvā sati muṭṭhā, piyaṃ nimittaṃ manasikaroto;

    सारत्तचित्तो वेदेति, तञ्‍च अज्झोस तिट्ठति।

    Sārattacitto vedeti, tañca ajjhosa tiṭṭhati;

    तस्स वड्ढन्ति आसवा, संसार उपगामिनो’’ति॥ – गाथं अभासि।

    Tassa vaḍḍhanti āsavā, saṃsāra upagāmino’’ti. – gāthaṃ abhāsi;

    तत्थ सद्दन्ति रज्‍जनीयं सद्दारम्मणं, संसारउपगामिनोति –

    Tattha saddanti rajjanīyaṃ saddārammaṇaṃ, saṃsāraupagāminoti –

    ‘‘खन्धानञ्‍च पटिपाटि, धातुआयतनान च।

    ‘‘Khandhānañca paṭipāṭi, dhātuāyatanāna ca;

    अब्बोच्छिन्‍नं वत्तमाना, संसारोति पवुच्‍चती’’ति॥ –

    Abbocchinnaṃ vattamānā, saṃsāroti pavuccatī’’ti. –

    एवं वुत्तसंसारवट्टकारणं हुत्वा उपगमेन्तीति संसारउपगामिनो, ‘‘संसारूपगामिनो’’ति वा पाठो। सेसं अनन्तरगाथाय वुत्तनयमेव।

    Evaṃ vuttasaṃsāravaṭṭakāraṇaṃ hutvā upagamentīti saṃsāraupagāmino, ‘‘saṃsārūpagāmino’’ti vā pāṭho. Sesaṃ anantaragāthāya vuttanayameva.

    उत्तियत्थेरगाथावण्णना निट्ठिता।

    Uttiyattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ९. उत्तियत्थेरगाथा • 9. Uttiyattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact