Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    २. वच्छगोत्तत्थेरगाथावण्णना

    2. Vacchagottattheragāthāvaṇṇanā

    तेविज्‍जोहं महाझायीति आयस्मतो वच्छगोत्तत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलबीजं रोपेन्तो विपस्सिस्स भगवतो काले बन्धुमतीनगरे कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो एकदिवसं रञ्‍ञा नागरेहि च सद्धिं बुद्धपूजं कत्वा ततो परं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे विभवसम्पन्‍नस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, तस्स वच्छगोत्तताय वच्छगोत्तोत्वेव समञ्‍ञा अहोसि। सो विञ्‍ञुतं पत्वा ब्राह्मणविज्‍जासु निप्फत्तिं गतो विमुत्तिं गवेसन्तो तत्थ सारं अदिस्वा परिब्बाजकपब्बज्‍जं पब्बजित्वा विचरन्तो सत्थारं उपसङ्कमित्वा पञ्हं पुच्छित्वा तस्मिं विस्सज्‍जिते पसन्‍नमानसो सत्थु सन्तिके पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव छळभिञ्‍ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर १.१६.१५-२०) –

    Tevijjohaṃmahājhāyīti āyasmato vacchagottattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalabījaṃ ropento vipassissa bhagavato kāle bandhumatīnagare kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ raññā nāgarehi ca saddhiṃ buddhapūjaṃ katvā tato paraṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe vibhavasampannassa brāhmaṇassa putto hutvā nibbatti, tassa vacchagottatāya vacchagottotveva samaññā ahosi. So viññutaṃ patvā brāhmaṇavijjāsu nipphattiṃ gato vimuttiṃ gavesanto tattha sāraṃ adisvā paribbājakapabbajjaṃ pabbajitvā vicaranto satthāraṃ upasaṅkamitvā pañhaṃ pucchitvā tasmiṃ vissajjite pasannamānaso satthu santike pabbajitvā vipassanāya kammaṃ karonto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.16.15-20) –

    ‘‘उदेन्तं सतरंसिंव, पीतरंसिंव भाणुमं।

    ‘‘Udentaṃ sataraṃsiṃva, pītaraṃsiṃva bhāṇumaṃ;

    पन्‍नरसे यथा चन्दं, निय्यन्तं लोकनायकं॥

    Pannarase yathā candaṃ, niyyantaṃ lokanāyakaṃ.

    ‘‘अट्ठसट्ठिसहस्सानि, सब्बे खीणासवा अहुं।

    ‘‘Aṭṭhasaṭṭhisahassāni, sabbe khīṇāsavā ahuṃ;

    परिवारिंसु सम्बुद्धं, द्विपदिन्दं नरासभं॥

    Parivāriṃsu sambuddhaṃ, dvipadindaṃ narāsabhaṃ.

    ‘‘सम्मज्‍जित्वान तं वीथिं, निय्यन्ते लोकनायके।

    ‘‘Sammajjitvāna taṃ vīthiṃ, niyyante lokanāyake;

    उस्सापेसिं धजं तत्थ, विप्पसन्‍नेन चेतसा॥

    Ussāpesiṃ dhajaṃ tattha, vippasannena cetasā.

    ‘‘एकनवुतितो कप्पे, यं धजं अभिरोपयिं।

    ‘‘Ekanavutito kappe, yaṃ dhajaṃ abhiropayiṃ;

    दुग्गतिं नाभिजानामि, धजदानस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, dhajadānassidaṃ phalaṃ.

    ‘‘इतो चतुत्थके कप्पे, राजाहोसिं महब्बलो।

    ‘‘Ito catutthake kappe, rājāhosiṃ mahabbalo;

    सब्बाकारेन सम्पन्‍नो, सुधजो इति विस्सुतो॥

    Sabbākārena sampanno, sudhajo iti vissuto.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    छळभिञ्‍ञो पन हुत्वा अत्तनो पटिपत्तिं पच्‍चवेक्खित्वा सोमनस्सजातो उदानवसेन –

    Chaḷabhiñño pana hutvā attano paṭipattiṃ paccavekkhitvā somanassajāto udānavasena –

    ११२.

    112.

    ‘‘तेविज्‍जोहं महाझायी, चेतोसमथकोविदो।

    ‘‘Tevijjohaṃ mahājhāyī, cetosamathakovido;

    सदत्थो मे अनुप्पत्तो, कतं बुद्धस्स सासन’’न्ति॥ – गाथं अभासि।

    Sadattho me anuppatto, kataṃ buddhassa sāsana’’nti. – gāthaṃ abhāsi;

    तत्थ तेविज्‍जोहन्ति यदिपि मं पुब्बे तिण्णं वेदानं पारं गतत्ता ‘‘ब्राह्मणो तेविज्‍जो’’ति सञ्‍जानन्ति, तं पन समञ्‍ञामत्तं वेदेसु विज्‍जाकिच्‍चस्स अभावतो। इदानि पन पुब्बेनिवासञाणादीनं तिस्सन्‍नं विज्‍जानं अधिगतत्ता परमत्थतो तेविज्‍जो अहं, महन्तस्स अनवसेसस्स समुदयपक्खियस्स किलेसगणस्स झापनतो, महन्तेन मग्गफलझानेन महन्तस्स उळारस्स पणीतस्स निब्बानस्स झायनतो च महाझायी। चेतोसमथकोविदोति चित्तसङ्खोभकरानं संकिलेसधम्मानं वूपसमनेन चेतसो समादहने कुसलो। एतेन तेविज्‍जभावस्स कारणमाह। समाधिकोसल्‍लसहितेन हि आसवक्खयेन तेविज्‍जता, न केवलेन। सदत्थोति सकत्थो क-कारस्सायं द-कारो कतो ‘‘अनुप्पत्तसदत्थो’’तिआदीसु (म॰ नि॰ १.९; अ॰ नि॰ ३.३८) विय। ‘‘सदत्थो’’ति च अरहत्तं वेदितब्बं। तञ्हि अत्तपटिबन्धट्ठेन अत्तानं अविजहनट्ठेन अत्तनो परमत्थट्ठेन अत्तनो अत्थत्ता ‘‘सकत्थो’’ति वुच्‍चति। स्वायं सदत्थो मे मया अनुप्पत्तो अधिगतो। एतेन यथावुत्तं महाझायिभावं सिखापत्तं कत्वा दस्सेति। सेसं वुत्तनयमेव।

    Tattha tevijjohanti yadipi maṃ pubbe tiṇṇaṃ vedānaṃ pāraṃ gatattā ‘‘brāhmaṇo tevijjo’’ti sañjānanti, taṃ pana samaññāmattaṃ vedesu vijjākiccassa abhāvato. Idāni pana pubbenivāsañāṇādīnaṃ tissannaṃ vijjānaṃ adhigatattā paramatthato tevijjo ahaṃ, mahantassa anavasesassa samudayapakkhiyassa kilesagaṇassa jhāpanato, mahantena maggaphalajhānena mahantassa uḷārassa paṇītassa nibbānassa jhāyanato ca mahājhāyī. Cetosamathakovidoti cittasaṅkhobhakarānaṃ saṃkilesadhammānaṃ vūpasamanena cetaso samādahane kusalo. Etena tevijjabhāvassa kāraṇamāha. Samādhikosallasahitena hi āsavakkhayena tevijjatā, na kevalena. Sadatthoti sakattho ka-kārassāyaṃ da-kāro kato ‘‘anuppattasadattho’’tiādīsu (ma. ni. 1.9; a. ni. 3.38) viya. ‘‘Sadattho’’ti ca arahattaṃ veditabbaṃ. Tañhi attapaṭibandhaṭṭhena attānaṃ avijahanaṭṭhena attano paramatthaṭṭhena attano atthattā ‘‘sakattho’’ti vuccati. Svāyaṃ sadattho me mayā anuppatto adhigato. Etena yathāvuttaṃ mahājhāyibhāvaṃ sikhāpattaṃ katvā dasseti. Sesaṃ vuttanayameva.

    वच्छगोत्तत्थेरगाथावण्णना निट्ठिता।

    Vacchagottattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / २. वच्छगोत्तत्थेरगाथा • 2. Vacchagottattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact