Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ८. अट्ठमवग्गो

    8. Aṭṭhamavaggo

    १. वच्छपालत्थेरगाथावण्णना

    1. Vacchapālattheragāthāvaṇṇanā

    सुसुखुमनिपुणत्थदस्सिनाति आयस्मतो वच्छपालत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि आचिनन्तो देवमनुस्सेसु संसरन्तो इतो एकनवुते कप्पे ब्राह्मणकुले निब्बत्तित्वा ब्राह्मणसिप्पेसु निप्फत्तिं गन्त्वा अग्गिं परिचरन्तो एकदिवसं महतिया कंसपातिया पायासं आदाय दक्खिणेय्यं परियेसन्तो विपस्सिं भगवन्तं आकासे चङ्कमन्तं दिस्वा अच्छरियब्भुतचित्तजातो भगवन्तं अभिवादेत्वा दातुकामतं दस्सेसि। पटिग्गहेसि भगवा अनुकम्पं उपादाय। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे विभवसम्पन्‍नस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, वच्छपालोतिस्स नामं अहोसि। सो बिम्बिसारसमागमे उरुवेलकस्सपत्थेरेन इद्धिपाटिहारियं दस्सेत्वा सत्थु परमनिपच्‍चकारे कते तं दिस्वा पटिलद्धसद्धो पब्बजित्वा सत्ताहपब्बजितो एव विपस्सनं वड्ढेत्वा छळभिञ्‍ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर १.१३.२६-३४) –

    Susukhumanipuṇatthadassināti āyasmato vacchapālattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni ācinanto devamanussesu saṃsaranto ito ekanavute kappe brāhmaṇakule nibbattitvā brāhmaṇasippesu nipphattiṃ gantvā aggiṃ paricaranto ekadivasaṃ mahatiyā kaṃsapātiyā pāyāsaṃ ādāya dakkhiṇeyyaṃ pariyesanto vipassiṃ bhagavantaṃ ākāse caṅkamantaṃ disvā acchariyabbhutacittajāto bhagavantaṃ abhivādetvā dātukāmataṃ dassesi. Paṭiggahesi bhagavā anukampaṃ upādāya. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe vibhavasampannassa brāhmaṇassa putto hutvā nibbatti, vacchapālotissa nāmaṃ ahosi. So bimbisārasamāgame uruvelakassapattherena iddhipāṭihāriyaṃ dassetvā satthu paramanipaccakāre kate taṃ disvā paṭiladdhasaddho pabbajitvā sattāhapabbajito eva vipassanaṃ vaḍḍhetvā chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 1.13.26-34) –

    ‘‘सुवण्णवण्णो सम्बुद्धो, बात्तिंसवरलक्खणो।

    ‘‘Suvaṇṇavaṇṇo sambuddho, bāttiṃsavaralakkhaṇo;

    पवना अभिनिक्खन्तो, भिक्खुसङ्घपुरक्खतो॥

    Pavanā abhinikkhanto, bhikkhusaṅghapurakkhato.

    ‘‘महच्‍चा कंसपातिया, वड्ढेत्वा पायसं अहं।

    ‘‘Mahaccā kaṃsapātiyā, vaḍḍhetvā pāyasaṃ ahaṃ;

    आहुतिं यिट्ठुकामो सो, उपनेसिं बलिं अहं॥

    Āhutiṃ yiṭṭhukāmo so, upanesiṃ baliṃ ahaṃ.

    ‘‘भगवा तम्हि समये, लोकजेट्ठो नरासभो।

    ‘‘Bhagavā tamhi samaye, lokajeṭṭho narāsabho;

    चङ्कमं सुसमारूळ्हो, अम्बरे अनिलायने॥

    Caṅkamaṃ susamārūḷho, ambare anilāyane.

    ‘‘तञ्‍च अच्छरियं दिस्वा, अब्भुतं लोमहंसनं।

    ‘‘Tañca acchariyaṃ disvā, abbhutaṃ lomahaṃsanaṃ;

    ठपयित्वा कंसपातिं, विपस्सिं अभिवादयिं॥

    Ṭhapayitvā kaṃsapātiṃ, vipassiṃ abhivādayiṃ.

    ‘‘तुवं देवोसि सब्बञ्‍ञू, सदेवे सहमानुसे।

    ‘‘Tuvaṃ devosi sabbaññū, sadeve sahamānuse;

    अनुकम्पं उपादाय, पटिग्गण्ह महामुनि॥

    Anukampaṃ upādāya, paṭiggaṇha mahāmuni.

    ‘‘पटिग्गहेसि भगवा, सब्बञ्‍ञू लोकनायको।

    ‘‘Paṭiggahesi bhagavā, sabbaññū lokanāyako;

    मम सङ्कप्पमञ्‍ञाय, सत्था लोके महामुनि॥

    Mama saṅkappamaññāya, satthā loke mahāmuni.

    ‘‘एकनवुतितो कप्पे, यं दानमददिं तदा।

    ‘‘Ekanavutito kappe, yaṃ dānamadadiṃ tadā;

    दुग्गतिं नाभिजानामि, पायासस्स इदं फलं॥

    Duggatiṃ nābhijānāmi, pāyāsassa idaṃ phalaṃ.

    ‘‘एकतालीसितो कप्पे, बुद्धो नामासि खत्तियो।

    ‘‘Ekatālīsito kappe, buddho nāmāsi khattiyo;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा सुखेनेव अत्तना निब्बानस्स अधिगतभावं विभावेन्तो –

    Arahattaṃ pana patvā sukheneva attanā nibbānassa adhigatabhāvaṃ vibhāvento –

    ७१.

    71.

    ‘‘सुसुखुमनिपुणत्थदस्सिना, मतिकुसलेन निवातवुत्तिना।

    ‘‘Susukhumanipuṇatthadassinā, matikusalena nivātavuttinā;

    संसेवितवुद्धसीलिना, निब्बानं न हि तेन दुल्‍लभ’’न्ति॥ –

    Saṃsevitavuddhasīlinā, nibbānaṃ na hi tena dullabha’’nti. –

    इमं गाथं अभासि।

    Imaṃ gāthaṃ abhāsi.

    तत्थ सुसुखुमनिपुणत्थदस्सिनाति अतिविय दुद्दसट्ठेन सुखुमे, सण्हट्ठेन निपुणे सच्‍चपटिच्‍चसमुप्पादादिअत्थे अनिच्‍चतादिं ओरोपेत्वा पस्सतीति सुसुखुमनिपुणत्थदस्सी, तेन। मतिकुसलेनाति मतिया पञ्‍ञाय कुसलेन छेकेन, ‘‘एवं पवत्तमानस्स पञ्‍ञा वड्ढति, एवं न वड्ढती’’ति धम्मविचयसम्बोज्झङ्गपञ्‍ञाय उप्पादने कुसलेन। निवातवुत्तिनाति सब्रह्मचारीसु निवातनीचवत्तनसीलेन, वुड्ढेसु नवेसु च यथानुरूपपटिपत्तिना। संसेवितवुद्धसीलिनाति संसेवितं आचिण्णं वुद्धसीलं संसेवितवुद्धसीलं, तं यस्स अत्थि, तेन संसेवितवुद्धसीलिना। अथ वा संसेविता उपासिता वुद्धसीलिनो एतेनाति संसेवितवुद्धसीली, तेन । हीतिसद्दो हेतुअत्थो। यस्मा यो निवातवुत्ति संसेवितवुद्धसीली मतिकुसलो सुसुखुमनिपुणत्थदस्सी च, तस्मा निब्बानं न तस्स दुल्‍लभन्ति अत्थो। निवातवुत्तिताय हि संसेवितवुद्धसीलिताय च पण्डिता तं ओवदितब्बं अनुसासितब्बं मञ्‍ञन्ति, तेसञ्‍च ओवादे ठितो सयं मतिकुसलताय सुसुखुमनिपुणत्थदस्सिताय च विपस्सनाय कम्मं करोन्तो नचिरस्सेव निब्बानं अधिगच्छतीति, अयमेव च थेरस्स अञ्‍ञाब्याकरणगाथा अहोसीति।

    Tattha susukhumanipuṇatthadassināti ativiya duddasaṭṭhena sukhume, saṇhaṭṭhena nipuṇe saccapaṭiccasamuppādādiatthe aniccatādiṃ oropetvā passatīti susukhumanipuṇatthadassī, tena. Matikusalenāti matiyā paññāya kusalena chekena, ‘‘evaṃ pavattamānassa paññā vaḍḍhati, evaṃ na vaḍḍhatī’’ti dhammavicayasambojjhaṅgapaññāya uppādane kusalena. Nivātavuttināti sabrahmacārīsu nivātanīcavattanasīlena, vuḍḍhesu navesu ca yathānurūpapaṭipattinā. Saṃsevitavuddhasīlināti saṃsevitaṃ āciṇṇaṃ vuddhasīlaṃ saṃsevitavuddhasīlaṃ, taṃ yassa atthi, tena saṃsevitavuddhasīlinā. Atha vā saṃsevitā upāsitā vuddhasīlino etenāti saṃsevitavuddhasīlī, tena . tisaddo hetuattho. Yasmā yo nivātavutti saṃsevitavuddhasīlī matikusalo susukhumanipuṇatthadassī ca, tasmā nibbānaṃ na tassa dullabhanti attho. Nivātavuttitāya hi saṃsevitavuddhasīlitāya ca paṇḍitā taṃ ovaditabbaṃ anusāsitabbaṃ maññanti, tesañca ovāde ṭhito sayaṃ matikusalatāya susukhumanipuṇatthadassitāya ca vipassanāya kammaṃ karonto nacirasseva nibbānaṃ adhigacchatīti, ayameva ca therassa aññābyākaraṇagāthā ahosīti.

    वच्छपालत्थेरगाथावण्णना निट्ठिता।

    Vacchapālattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १. वच्छपालत्थेरगाथा • 1. Vacchapālattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact