Library / Tipiṭaka / तिपिटक • Tipiṭaka / धम्मसङ्गणि-अट्ठकथा • Dhammasaṅgaṇi-aṭṭhakathā

    वचीकम्मद्वारकथा

    Vacīkammadvārakathā

    वचीकम्मद्वारकथायं पन चेतनाविरतिसद्दवसेन तिविधा वाचा नाम। तत्थ ‘‘चतूहि, भिक्खवे, अङ्गेहि समन्‍नागता वाचा सुभासिता होति नो दुब्भासिता, अनवज्‍जा च अननुवज्‍जा च विञ्‍ञून’’न्ति (सं॰ नि॰ १.२१३); अयं चेतनावाचा नाम। या ‘‘चतूहि वचीदुच्‍चरितेहि आरति विरति…पे॰… अयं वुच्‍चति सम्मावाचा’’ति (विभ॰ २०६), अयं विरतिवाचा नाम। ‘‘वाचा गिरा ब्यप्पथो उदीरणं घोसो घोसकम्मं वाचा वचीभेदो’’ति (ध॰ स॰ ८५०), अयं सद्दवाचा नाम। तासु वचीकम्मद्वारन्ति नेव चेतनाय नामं न विरतिया। सहसद्दा पन एका विञ्‍ञत्ति अत्थि, इदं वचीकम्मद्वारं नाम। यं सन्धाय वुत्तं – ‘‘कतमं तं रूपं वचीविञ्‍ञत्ति? या कुसलचित्तस्स वा अकुसलचित्तस्स वा अब्याकतचित्तस्स वा वाचा गिरा ब्यप्पथो उदीरणं घोसो घोसकम्मं वाचा वचीभेदो, अयं वुच्‍चति वाचा। या ताय वाचाय विञ्‍ञत्ति विञ्‍ञापना विञ्‍ञापितत्तं, इदं तं रूपं वचीविञ्‍ञत्ती’’ति (ध॰ स॰ ६३६)।

    Vacīkammadvārakathāyaṃ pana cetanāviratisaddavasena tividhā vācā nāma. Tattha ‘‘catūhi, bhikkhave, aṅgehi samannāgatā vācā subhāsitā hoti no dubbhāsitā, anavajjā ca ananuvajjā ca viññūna’’nti (saṃ. ni. 1.213); ayaṃ cetanāvācā nāma. Yā ‘‘catūhi vacīduccaritehi ārati virati…pe… ayaṃ vuccati sammāvācā’’ti (vibha. 206), ayaṃ virativācā nāma. ‘‘Vācā girā byappatho udīraṇaṃ ghoso ghosakammaṃ vācā vacībhedo’’ti (dha. sa. 850), ayaṃ saddavācā nāma. Tāsu vacīkammadvāranti neva cetanāya nāmaṃ na viratiyā. Sahasaddā pana ekā viññatti atthi, idaṃ vacīkammadvāraṃ nāma. Yaṃ sandhāya vuttaṃ – ‘‘katamaṃ taṃ rūpaṃ vacīviññatti? Yā kusalacittassa vā akusalacittassa vā abyākatacittassa vā vācā girā byappatho udīraṇaṃ ghoso ghosakammaṃ vācā vacībhedo, ayaṃ vuccati vācā. Yā tāya vācāya viññatti viññāpanā viññāpitattaṃ, idaṃ taṃ rūpaṃ vacīviññattī’’ti (dha. sa. 636).

    ‘इदं वक्खामि एतं वक्खामी’ति हि वितक्‍कयतो वितक्‍कविप्फारसद्दो नाम उप्पज्‍जति। अयं न सोतविञ्‍ञेय्यो मनोविञ्‍ञेय्योति महाअट्ठकथायं आगतो। आगमट्ठकथासु पन ‘वितक्‍कविप्फारसद्द’न्ति वितक्‍कविप्फारवसेन उप्पन्‍नं विप्पलपन्तानं सुत्तप्पमत्तादीनं सद्दं; ‘सुत्वा’ति तं सुत्वा, यं वितक्‍कयतो तस्स सो सद्दो उप्पन्‍नो; तस्स वसेन ‘एवम्पि ते मनो, इत्थम्पि ते मनो’ति आदिसतीति वत्वा वत्थूनिपि कथितानि। पट्ठानेपि ‘‘चित्तसमुट्ठानं सद्दायतनं सोतविञ्‍ञाणस्स आरम्मणपच्‍चयेन पच्‍चयो’’ति आगतं। तस्मा विना विञ्‍ञत्तिघट्टनाय उप्पज्‍जमानो असोतविञ्‍ञेय्यो वितक्‍कविप्फारसद्दो नाम नत्थि। ‘इदं वक्खामि एतं वक्खामी’ति उप्पज्‍जमानं पन चित्तं पथवीधातु आपोधातु तेजोधातु वायोधातु वण्णो गन्धो रसो ओजाति अट्ठ रूपानि समुट्ठापेति। तेसं अब्भन्तरे चित्तसमुट्ठाना पथवीधातु उपादिन्‍नकं घट्टयमानाव उप्पज्‍जति। तेन धातुसङ्घट्टनेन सहेव सद्दो उप्पज्‍जतीति। अयं चित्तसमुट्ठानसद्दो नाम। अयं न विञ्‍ञत्ति। तस्सा पन चित्तसमुट्ठानाय पथवीधातुया उपादिन्‍नकघट्टनस्स पच्‍चयभूतो एको आकारविकारो अत्थि, अयं वचीविञ्‍ञत्ति नाम। इतो परं सा अट्ठ रूपानि विय न चित्तसमुट्ठानातिआदि सब्बं हेट्ठा वुत्तनयेनेव वेदितब्बं।

    ‘Idaṃ vakkhāmi etaṃ vakkhāmī’ti hi vitakkayato vitakkavipphārasaddo nāma uppajjati. Ayaṃ na sotaviññeyyo manoviññeyyoti mahāaṭṭhakathāyaṃ āgato. Āgamaṭṭhakathāsu pana ‘vitakkavipphārasadda’nti vitakkavipphāravasena uppannaṃ vippalapantānaṃ suttappamattādīnaṃ saddaṃ; ‘sutvā’ti taṃ sutvā, yaṃ vitakkayato tassa so saddo uppanno; tassa vasena ‘evampi te mano, itthampi te mano’ti ādisatīti vatvā vatthūnipi kathitāni. Paṭṭhānepi ‘‘cittasamuṭṭhānaṃ saddāyatanaṃ sotaviññāṇassa ārammaṇapaccayena paccayo’’ti āgataṃ. Tasmā vinā viññattighaṭṭanāya uppajjamāno asotaviññeyyo vitakkavipphārasaddo nāma natthi. ‘Idaṃ vakkhāmi etaṃ vakkhāmī’ti uppajjamānaṃ pana cittaṃ pathavīdhātu āpodhātu tejodhātu vāyodhātu vaṇṇo gandho raso ojāti aṭṭha rūpāni samuṭṭhāpeti. Tesaṃ abbhantare cittasamuṭṭhānā pathavīdhātu upādinnakaṃ ghaṭṭayamānāva uppajjati. Tena dhātusaṅghaṭṭanena saheva saddo uppajjatīti. Ayaṃ cittasamuṭṭhānasaddo nāma. Ayaṃ na viññatti. Tassā pana cittasamuṭṭhānāya pathavīdhātuyā upādinnakaghaṭṭanassa paccayabhūto eko ākāravikāro atthi, ayaṃ vacīviññatti nāma. Ito paraṃ sā aṭṭha rūpāni viya na cittasamuṭṭhānātiādi sabbaṃ heṭṭhā vuttanayeneva veditabbaṃ.

    इधापि हि ‘तिस्स, दत्त, मित्ता’ति पक्‍कोसन्तस्स सद्दं सुत्वा विञ्‍ञत्तिं मनोद्वारिकचित्तेन चिन्तेत्वा ‘इदञ्‍चिदञ्‍च एस कारेति मञ्‍ञे’ति जानाति। कायविञ्‍ञत्ति विय च अयम्पि तिरच्छानगतानम्पि पाकटा होति। ‘एहि, याही’ति हि सद्दं सुत्वा तिरच्छानगतापि ‘इदं नामेस कारेति मञ्‍ञे’ति ञत्वा आगच्छन्ति चेव गच्छन्ति च। तिसमुट्ठानिककायं चालेति न चालेतीति, अयं पन वारो इध न लब्भति। पुरिमचित्तसमुट्ठानाय उपत्थम्भनकिच्‍चम्पि नत्थि। या पन तस्मिं वचीद्वारे सिद्धा चेतना, याय मुसा कथेति, पेसुञ्‍ञं कथेति, फरुसं कथेति, सम्फं पलपति, मुसावादादीहि विरमति, इदं वचीकम्मं नाम। इतो परं सब्बं कम्मववत्थानञ्‍च द्वारववत्थानञ्‍च हेट्ठा वुत्तनयेनेव वेदितब्बन्ति।

    Idhāpi hi ‘tissa, datta, mittā’ti pakkosantassa saddaṃ sutvā viññattiṃ manodvārikacittena cintetvā ‘idañcidañca esa kāreti maññe’ti jānāti. Kāyaviññatti viya ca ayampi tiracchānagatānampi pākaṭā hoti. ‘Ehi, yāhī’ti hi saddaṃ sutvā tiracchānagatāpi ‘idaṃ nāmesa kāreti maññe’ti ñatvā āgacchanti ceva gacchanti ca. Tisamuṭṭhānikakāyaṃ cāleti na cāletīti, ayaṃ pana vāro idha na labbhati. Purimacittasamuṭṭhānāya upatthambhanakiccampi natthi. Yā pana tasmiṃ vacīdvāre siddhā cetanā, yāya musā katheti, pesuññaṃ katheti, pharusaṃ katheti, samphaṃ palapati, musāvādādīhi viramati, idaṃ vacīkammaṃ nāma. Ito paraṃ sabbaṃ kammavavatthānañca dvāravavatthānañca heṭṭhā vuttanayeneva veditabbanti.

    वचीकम्मद्वारकथा निट्ठिता।

    Vacīkammadvārakathā niṭṭhitā.





    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact