Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    १०. वड्ढमानत्थेरगाथावण्णना

    10. Vaḍḍhamānattheragāthāvaṇṇanā

    सत्तिया विय ओमट्ठोति आयस्मतो वड्ढमानत्थेरस्स गाथा। का उप्पत्ति? अयम्पि किर पुरिमबुद्धेसु कताधिकारो इतो द्वेनवुते कप्पे तिस्सस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो तिस्सं भगवन्तं पिण्डाय चरन्तं दिस्वा पसन्‍नमानसो सुपरिपक्‍कानि वण्टतो मुत्तानि अम्बफलानि अदासि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तो अपरापरं पुञ्‍ञकम्मानि उपचिनन्तो इमस्मिं बुद्धुप्पादे वेसालियं लिच्छविराजकुले निब्बत्ति, वड्ढमानोतिस्स नामं अहोसि। सो वयप्पत्तो सद्धो पसन्‍नो दायको दानरतो कारको सङ्घुपट्ठाको हुत्वा तथारूपे अपराधे सत्थारा पत्तनिक्‍कुज्‍जनकम्मे कारापिते अग्गिं अक्‍कन्तो विय सङ्घं खमापेत्वा कम्मं पटिप्पस्सम्भेत्वा सञ्‍जातसंवेगो पब्बजि, पब्बजित्वा पन थिनमिद्धाभिभूतो विहासि। तं सत्था संवेजेन्तो ‘‘सत्तिया विय ओमट्ठो’’ति गाथं अभासि।

    Sattiyāviya omaṭṭhoti āyasmato vaḍḍhamānattherassa gāthā. Kā uppatti? Ayampi kira purimabuddhesu katādhikāro ito dvenavute kappe tissassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto tissaṃ bhagavantaṃ piṇḍāya carantaṃ disvā pasannamānaso suparipakkāni vaṇṭato muttāni ambaphalāni adāsi. So tena puññakammena devaloke nibbatto aparāparaṃ puññakammāni upacinanto imasmiṃ buddhuppāde vesāliyaṃ licchavirājakule nibbatti, vaḍḍhamānotissa nāmaṃ ahosi. So vayappatto saddho pasanno dāyako dānarato kārako saṅghupaṭṭhāko hutvā tathārūpe aparādhe satthārā pattanikkujjanakamme kārāpite aggiṃ akkanto viya saṅghaṃ khamāpetvā kammaṃ paṭippassambhetvā sañjātasaṃvego pabbaji, pabbajitvā pana thinamiddhābhibhūto vihāsi. Taṃ satthā saṃvejento ‘‘sattiyā viya omaṭṭho’’ti gāthaṃ abhāsi.

    ४०. तत्थ भवरागप्पहानायाति भवरागस्स रूपरागस्स अरूपरागस्स च पजहनत्थाय। यदिपि अज्झत्तसंयोजनानि अप्पहाय बहिद्धसंयोजनानं पहानं नाम नत्थि, नानन्तरिकभावतो पन उद्धम्भागियसंयोजनप्पहानवचनेन ओरम्भागियसंयोजनप्पहानम्पि वुत्तमेव होति। यस्मा वा समुच्छिन्‍नोरम्भागियसंयोजनानम्पि केसञ्‍चि अरियानं उद्धम्भागियसंयोजनानि दुप्पहेय्यानि होन्ति, तस्मा सुप्पहेय्यतो दुप्पहेय्यमेव दस्सेन्तो भगवा भवरागप्पहानसीसेन सब्बस्सापि उद्धम्भागियसंयोजनस्स पहानमाह। थेरस्स एव वा अज्झासयवसेनेवं वुत्तं। सेसं वुत्तनयमेव।

    40. Tattha bhavarāgappahānāyāti bhavarāgassa rūparāgassa arūparāgassa ca pajahanatthāya. Yadipi ajjhattasaṃyojanāni appahāya bahiddhasaṃyojanānaṃ pahānaṃ nāma natthi, nānantarikabhāvato pana uddhambhāgiyasaṃyojanappahānavacanena orambhāgiyasaṃyojanappahānampi vuttameva hoti. Yasmā vā samucchinnorambhāgiyasaṃyojanānampi kesañci ariyānaṃ uddhambhāgiyasaṃyojanāni duppaheyyāni honti, tasmā suppaheyyato duppaheyyameva dassento bhagavā bhavarāgappahānasīsena sabbassāpi uddhambhāgiyasaṃyojanassa pahānamāha. Therassa eva vā ajjhāsayavasenevaṃ vuttaṃ. Sesaṃ vuttanayameva.

    वड्ढमानत्थेरगाथावण्णना निट्ठिता।

    Vaḍḍhamānattheragāthāvaṇṇanā niṭṭhitā.

    चतुत्थवग्गवण्णना निट्ठिता।

    Catutthavaggavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १०. वड्ढमानत्थेरगाथा • 10. Vaḍḍhamānattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact