Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ९. वज्‍जिपुत्तत्थेरगाथावण्णना

    9. Vajjiputtattheragāthāvaṇṇanā

    रुक्खमूलगहनं पसक्‍कियाति आयस्मतो वज्‍जिपुत्तत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्‍ञं उपचिनन्तो इतो चतुनवुते कप्पे एकं पच्‍चेकसम्बुद्धं भिक्खाय गच्छन्तं दिस्वा पसन्‍नमानसो कदलिफलानि अदासि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्‍ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे वेसालियं लिच्छविराजपुत्तो हुत्वा निब्बत्ति, वज्‍जिराजपुत्तत्ता वज्‍जिपुत्तोत्वेव चस्स समञ्‍ञा अहोसि। सो दहरो हुत्वा हत्थिसिक्खादिसिक्खनकालेपि हेतुसम्पन्‍नताय निस्सरणज्झासयोव हुत्वा विचरन्तो सत्थु धम्मदेसनाकाले विहारं गन्त्वा परिसपरियन्ते निसिन्‍नो धम्मं सुत्वा पटिलद्धसद्धो सत्थु सन्तिके पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव छळभिञ्‍ञो अहोसि। तेन वुत्तं अपदाने (अप॰ थेर २.५१.५७-६२) –

    Rukkhamūlagahanaṃpasakkiyāti āyasmato vajjiputtattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito catunavute kappe ekaṃ paccekasambuddhaṃ bhikkhāya gacchantaṃ disvā pasannamānaso kadaliphalāni adāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde vesāliyaṃ licchavirājaputto hutvā nibbatti, vajjirājaputtattā vajjiputtotveva cassa samaññā ahosi. So daharo hutvā hatthisikkhādisikkhanakālepi hetusampannatāya nissaraṇajjhāsayova hutvā vicaranto satthu dhammadesanākāle vihāraṃ gantvā parisapariyante nisinno dhammaṃ sutvā paṭiladdhasaddho satthu santike pabbajitvā vipassanāya kammaṃ karonto nacirasseva chaḷabhiñño ahosi. Tena vuttaṃ apadāne (apa. thera 2.51.57-62) –

    ‘‘सहस्सरंसी भगवा, सयम्भू अपराजितो।

    ‘‘Sahassaraṃsī bhagavā, sayambhū aparājito;

    विवेका वुट्ठहित्वान, गोचरायाभिनिक्खमि॥

    Vivekā vuṭṭhahitvāna, gocarāyābhinikkhami.

    ‘‘फलहत्थो अहं दिस्वा, उपगच्छिं नरासभं।

    ‘‘Phalahattho ahaṃ disvā, upagacchiṃ narāsabhaṃ;

    पसन्‍नचित्तो सुमनो, अवटं अददिं फलं॥

    Pasannacitto sumano, avaṭaṃ adadiṃ phalaṃ.

    ‘‘चतुन्‍नवुतितो कप्पे, यं फलं अददिं तदा।

    ‘‘Catunnavutito kappe, yaṃ phalaṃ adadiṃ tadā;

    दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, phaladānassidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    छळभिञ्‍ञो पन हुत्वा अपरभागे अचिरपरिनिब्बुते सत्थरि धम्मं सङ्गायितुं सङ्केतं कत्वा महाथेरेसु तत्थ तत्थ विहरन्तेसु एकदिवसं आयस्मन्तं आनन्दं सेखंयेव समानं महतिया परिसाय परिवुतं धम्मं देसेन्तं दिस्वा तस्स उपरिमग्गाधिगमाय उस्साहं जनेन्तो –

    Chaḷabhiñño pana hutvā aparabhāge aciraparinibbute satthari dhammaṃ saṅgāyituṃ saṅketaṃ katvā mahātheresu tattha tattha viharantesu ekadivasaṃ āyasmantaṃ ānandaṃ sekhaṃyeva samānaṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ disvā tassa uparimaggādhigamāya ussāhaṃ janento –

    ११९.

    119.

    ‘‘रुक्खमूलगहनं पसक्‍किय, निब्बानं हदयस्मिं ओपिय।

    ‘‘Rukkhamūlagahanaṃ pasakkiya, nibbānaṃ hadayasmiṃ opiya;

    झाय गोतम मा च पमादो, किं ते बिळिबिळिका करिस्सती’’ति॥ –

    Jhāya gotama mā ca pamādo, kiṃ te biḷibiḷikā karissatī’’ti. –

    गाथं अभासि।

    Gāthaṃ abhāsi.

    तत्थ रुक्खमूलगहनन्ति रुक्खमूलभूतं गहनं, गहनञ्हि अत्थि, न रुक्खमूलं, रुक्खमूलञ्‍च अत्थि, न गहनं, तेसु रुक्खमूलग्गहणेन ठानस्स छायासम्पन्‍नताय वातातपपरिस्सयाभावं दस्सेति। गहनग्गहणेन निवातभावेन वातपरिस्सयाभावं जनसम्बाधाभावञ्‍च दस्सेति, तदुभयेन च भावनायोग्यतं। पसक्‍कियाति उपगन्त्वा। निब्बानं हदयस्मिं ओपियाति ‘‘एवं मया पटिपज्‍जित्वा निब्बानं अधिगन्तब्ब’’न्ति निब्बुतिं हदये ठपेत्वा चित्ते करित्वा। झायाति लक्खणूपनिज्झानेन झाय, विपस्सनाभावनासहितं मग्गभावनं भावेहि। गोतमाति धम्मभण्डागारिकं गोत्तेन आलपति। मा च पमादोति अधिकुसलेसु धम्मेसु मा पमादं आपज्‍जि। इदानि यादिसो थेरस्स पमादो, तं पटिक्खेपवसेन दस्सेन्तो ‘‘किं ते बिळिबिळिका करिस्सती’’ति आह। तत्थ बिळिबिळिकाति विळिविळिकिरिया, बिळिबिळीति सद्दपवत्ति यथा निरत्थका, एवं बिळिबिळिकासदिसा जनपञ्‍ञत्ति किं ते करिस्सति कीदिसं अत्थं तुय्हं साधेति, तस्मा जनपञ्‍ञत्तिं पहाय सदत्थपसुतो होहीति ओवादं अदासि।

    Tattha rukkhamūlagahananti rukkhamūlabhūtaṃ gahanaṃ, gahanañhi atthi, na rukkhamūlaṃ, rukkhamūlañca atthi, na gahanaṃ, tesu rukkhamūlaggahaṇena ṭhānassa chāyāsampannatāya vātātapaparissayābhāvaṃ dasseti. Gahanaggahaṇena nivātabhāvena vātaparissayābhāvaṃ janasambādhābhāvañca dasseti, tadubhayena ca bhāvanāyogyataṃ. Pasakkiyāti upagantvā. Nibbānaṃ hadayasmiṃ opiyāti ‘‘evaṃ mayā paṭipajjitvā nibbānaṃ adhigantabba’’nti nibbutiṃ hadaye ṭhapetvā citte karitvā. Jhāyāti lakkhaṇūpanijjhānena jhāya, vipassanābhāvanāsahitaṃ maggabhāvanaṃ bhāvehi. Gotamāti dhammabhaṇḍāgārikaṃ gottena ālapati. Mā ca pamādoti adhikusalesu dhammesu mā pamādaṃ āpajji. Idāni yādiso therassa pamādo, taṃ paṭikkhepavasena dassento ‘‘kiṃ te biḷibiḷikā karissatī’’ti āha. Tattha biḷibiḷikāti viḷiviḷikiriyā, biḷibiḷīti saddapavatti yathā niratthakā, evaṃ biḷibiḷikāsadisā janapaññatti kiṃ te karissati kīdisaṃ atthaṃ tuyhaṃ sādheti, tasmā janapaññattiṃ pahāya sadatthapasuto hohīti ovādaṃ adāsi.

    तं सुत्वा अञ्‍ञेहि वुत्तविसगन्धवायनवचनेन संवेगजातो बहुदेव रत्तिं चङ्कमेन वीतिनामेन्तो विपस्सनं उस्सुक्‍कापेत्वा सेनासनं पविसित्वा मञ्‍चके निपन्‍नमत्तोव अरहत्तं पापुणि।

    Taṃ sutvā aññehi vuttavisagandhavāyanavacanena saṃvegajāto bahudeva rattiṃ caṅkamena vītināmento vipassanaṃ ussukkāpetvā senāsanaṃ pavisitvā mañcake nipannamattova arahattaṃ pāpuṇi.

    वज्‍जिपुत्तत्थेरगाथावण्णना निट्ठिता।

    Vajjiputtattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ९. वज्‍जिपुत्तत्थेरगाथा • 9. Vajjiputtattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact