Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ३. वल्‍लियत्थेरगाथावण्णना

    3. Valliyattheragāthāvaṇṇanā

    मक्‍कटो पञ्‍चद्वारायन्तिआदिका आयस्मतो वल्‍लियत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो इतो एकतिंसे कप्पे कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो एकदिवसं केनचिदेव करणीयेन अरञ्‍ञं गतो तत्थ नारदं नाम पच्‍चेकसम्बुद्धं रुक्खमूले वसन्तं दिस्वा पसन्‍नमानसो नळेहि सालं कत्वा तिणेहि छादेत्वा अदासि। चङ्कमनट्ठानञ्‍चस्स सोधेत्वा वालुका ओकिरित्वा अदासि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणमहासालस्स पुत्तो हुत्वा निब्बत्ति, वल्‍लियोतिस्स नामं अहोसि। सो वयप्पत्तो योब्बनमनुप्पत्तो इन्द्रियवसिको हुत्वा विचरन्तो कल्याणमित्तसंसग्गेन भगवन्तं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५०.९३-१०३) –

    Makkaṭo pañcadvārāyantiādikā āyasmato valliyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto ito ekatiṃse kappe kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ kenacideva karaṇīyena araññaṃ gato tattha nāradaṃ nāma paccekasambuddhaṃ rukkhamūle vasantaṃ disvā pasannamānaso naḷehi sālaṃ katvā tiṇehi chādetvā adāsi. Caṅkamanaṭṭhānañcassa sodhetvā vālukā okiritvā adāsi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇamahāsālassa putto hutvā nibbatti, valliyotissa nāmaṃ ahosi. So vayappatto yobbanamanuppatto indriyavasiko hutvā vicaranto kalyāṇamittasaṃsaggena bhagavantaṃ upasaṅkamitvā dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.50.93-103) –

    ‘‘हिमवन्तस्साविदूरे, हारितो नाम पब्बतो।

    ‘‘Himavantassāvidūre, hārito nāma pabbato;

    सयम्भू नारदो नाम, रुक्खमूले वसी तदा॥

    Sayambhū nārado nāma, rukkhamūle vasī tadā.

    ‘‘नळागारं करित्वान, तिणेन छादयिं अहं।

    ‘‘Naḷāgāraṃ karitvāna, tiṇena chādayiṃ ahaṃ;

    चङ्कमं सोधयित्वान, सयम्भुस्स अदासहं॥

    Caṅkamaṃ sodhayitvāna, sayambhussa adāsahaṃ.

    ‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।

    ‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

    जहित्वा मानुसं देहं, तावतिंसमगच्छहं॥

    Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

    ‘‘तत्थ मे सुकतं ब्यम्हं, नळकुटिकनिम्मितं।

    ‘‘Tattha me sukataṃ byamhaṃ, naḷakuṭikanimmitaṃ;

    सट्ठियोजनमुब्बेधं, तिंसयोजनवित्थतं॥

    Saṭṭhiyojanamubbedhaṃ, tiṃsayojanavitthataṃ.

    ‘‘चतुद्दसेसु कप्पेसु, देवलोके रमिं अहं।

    ‘‘Catuddasesu kappesu, devaloke ramiṃ ahaṃ;

    एकसत्ततिक्खत्तुञ्‍च, देवरज्‍जमकारयिं॥

    Ekasattatikkhattuñca, devarajjamakārayiṃ.

    ‘‘चतुत्तिंसतिक्खत्तुञ्‍च, चक्‍कवत्ती अहोसहं।

    ‘‘Catuttiṃsatikkhattuñca, cakkavattī ahosahaṃ;

    पदेसरज्‍जं विपुलं, गणनातो असङ्खियं॥

    Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

    ‘‘धम्मपासादमारुय्ह, सब्बाकारवरूपमं।

    ‘‘Dhammapāsādamāruyha, sabbākāravarūpamaṃ;

    यदिच्छकाहं विहरे, सक्यपुत्तस्स सासने॥

    Yadicchakāhaṃ vihare, sakyaputtassa sāsane.

    ‘‘एकतिंसे इतो कप्पे, यं कम्ममकरिं तदा।

    ‘‘Ekatiṃse ito kappe, yaṃ kammamakariṃ tadā;

    दुग्गतिं नाभिजानामि, नळकुटियिदं फलं॥

    Duggatiṃ nābhijānāmi, naḷakuṭiyidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा पुथुज्‍जनकाले अत्तनो चित्तस्स रूपादिआरम्मणेसु यथाकामप्पवत्तिया, इदानि अरियमग्गेन निग्गहितभावस्स च विभावनेन अञ्‍ञं ब्याकरोन्तो –

    Arahattaṃ pana patvā puthujjanakāle attano cittassa rūpādiārammaṇesu yathākāmappavattiyā, idāni ariyamaggena niggahitabhāvassa ca vibhāvanena aññaṃ byākaronto –

    १२५.

    125.

    ‘‘मक्‍कटो पञ्‍चद्वारायं, कुटिकायं पसक्‍किय।

    ‘‘Makkaṭo pañcadvārāyaṃ, kuṭikāyaṃ pasakkiya;

    द्वारेन अनुपरियेति, घट्टयन्तो मुहुं मुहुं॥

    Dvārena anupariyeti, ghaṭṭayanto muhuṃ muhuṃ.

    १२६.

    126.

    ‘‘तिट्ठ मक्‍कट मा धावि, न हि ते तं यथा पुरे।

    ‘‘Tiṭṭha makkaṭa mā dhāvi, na hi te taṃ yathā pure;

    निग्गहीतोसि पञ्‍ञाय, नेव दूरं गमिस्ससी’’ति॥ – गाथाद्वयं अभासि।

    Niggahītosi paññāya, neva dūraṃ gamissasī’’ti. – gāthādvayaṃ abhāsi;

    तत्थ घट्टयन्तोति अत्तनो लोलभावेन रुक्खस्स अञ्‍ञं साखं मुञ्‍चित्वा अञ्‍ञस्स गहणेन अनेकवारं तत्थ रुक्खं चालेन्तो फलूपभोगमक्‍कटो विय तेन तेन चक्खादिद्वारेन रूपादिआरम्मणेसु अञ्‍ञं मुञ्‍चित्वा अञ्‍ञं गण्हन्तो चित्तसन्तानस्स समादानवसेन निच्‍चलं ठातुं अप्पदानेन अभिक्खणं घट्टयन्तो चालेन्तो तस्मिंयेव रूपादिआरम्मणे अनुपरिवत्तति यथाकामं विचरति। वत्तमानसमीपताय चेत्थ वत्तमानवचनं। एवं अनुपरियन्तो च तिट्ठ, मक्‍कट, मा धावि त्वं, चित्तमक्‍कट, इदानि तिट्ठ मा धावि, इतो पट्ठाय ते धावितुं न सक्‍का, तस्मा न हि ते तं यथा पूरे यस्मा तं अत्तभावगेहं पुब्बे विय न ते सेवितं पिहितद्वारभावतो, किञ्‍च निग्गहीतोसि पञ्‍ञाय सयञ्‍च इदानि मग्गपञ्‍ञाय किलेसाभिसङ्खारसङ्खातानं पादानं छेदनेन अच्‍चन्तिकं निग्गहं पत्तोसि, तस्मा नेव दूरं गमिस्ससि इतो अत्तभावतो दूरं दुतियादिअत्तभावं नेव गमिस्ससि यावचरिमकचित्तं एव ते गमनन्ति दस्सेति। ‘‘नेतो दूर’’न्तिपि पाठो, सो एवत्थो।

    Tattha ghaṭṭayantoti attano lolabhāvena rukkhassa aññaṃ sākhaṃ muñcitvā aññassa gahaṇena anekavāraṃ tattha rukkhaṃ cālento phalūpabhogamakkaṭo viya tena tena cakkhādidvārena rūpādiārammaṇesu aññaṃ muñcitvā aññaṃ gaṇhanto cittasantānassa samādānavasena niccalaṃ ṭhātuṃ appadānena abhikkhaṇaṃ ghaṭṭayanto cālento tasmiṃyeva rūpādiārammaṇe anuparivattati yathākāmaṃ vicarati. Vattamānasamīpatāya cettha vattamānavacanaṃ. Evaṃ anupariyanto ca tiṭṭha, makkaṭa, mā dhāvi tvaṃ, cittamakkaṭa, idāni tiṭṭha mā dhāvi, ito paṭṭhāya te dhāvituṃ na sakkā, tasmā na hi te taṃ yathā pūre yasmā taṃ attabhāvagehaṃ pubbe viya na te sevitaṃ pihitadvārabhāvato, kiñca niggahītosi paññāya sayañca idāni maggapaññāya kilesābhisaṅkhārasaṅkhātānaṃ pādānaṃ chedanena accantikaṃ niggahaṃ pattosi, tasmā neva dūraṃ gamissasi ito attabhāvato dūraṃ dutiyādiattabhāvaṃ neva gamissasi yāvacarimakacittaṃ eva te gamananti dasseti. ‘‘Neto dūra’’ntipi pāṭho, so evattho.

    वल्‍लियत्थेरगाथावण्णना निट्ठिता।

    Valliyattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ३. वल्‍लियत्थेरगाथा • 3. Valliyattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact