Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ४. वल्‍लियत्थेरगाथावण्णना

    4. Valliyattheragāthāvaṇṇanā

    यं किच्‍चं दळ्हवीरियेनातिआदिका आयस्मतो वल्‍लियत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो सुमेधस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा विञ्‍ञुतं पत्तो विज्‍जासिप्पेसु निप्फत्तिं गतो असीतिकोटिविभवं पहाय तापसपब्बज्‍जं पब्बजित्वा पब्बतपादे अरञ्‍ञायतने एकिस्सा नदिया तीरे अस्समं कारेत्वा विहरन्तो अत्तनो अनुग्गण्हनत्थं उपगतं सत्थारं दिस्वा पसन्‍नमानसो अजिनचम्मं पत्थरित्वा अदासि । तत्थ निसिन्‍नं भगवन्तं पुप्फेहि च चन्दनेन च पूजेत्वा अम्बफलानि दत्वा पञ्‍चपतिट्ठितेन वन्दि। तस्स भगवा निसिन्‍नासनसम्पत्तिं पकासेन्तो अनुमोदनं वत्वा पक्‍कामि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे वेसालियं ब्राह्मणकुले निब्बत्तित्वा ‘‘कण्हमित्तो’’ति लद्धनामो वयप्पत्तो सत्थु वेसालिगमने बुद्धानुभावं दिस्वा पटिलद्धसद्धो महाकच्‍चानत्थेरस्स सन्तिके पब्बजि। सो मन्दपञ्‍ञो दन्धपरक्‍कमो च हुत्वा चिरं कालं विञ्‍ञुं सब्रह्मचारिं निस्सायेव वसति। भिक्खू ‘‘यथा नाम वल्‍लि रुक्खादीसु किञ्‍चि अनिस्साय वड्ढितुं न सक्‍कोति, एवमयम्पि कञ्‍चि पण्डितं अनिस्साय वड्ढितुं न सक्‍कोती’’ति वल्‍लियोत्वेव समुदाचरिंसु। अपरभागे पन वेणुदत्तत्थेरं उपसङ्कमित्वा तस्स ओवादे ठत्वा सतो सम्पजानो हुत्वा विहरन्तो ञाणस्स परिपाकं गतत्ता पटिपत्तिक्‍कमं थेरं पुच्छन्तो –

    Yaṃkiccaṃ daḷhavīriyenātiādikā āyasmato valliyattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto sumedhassa bhagavato kāle brāhmaṇakule nibbattitvā viññutaṃ patto vijjāsippesu nipphattiṃ gato asītikoṭivibhavaṃ pahāya tāpasapabbajjaṃ pabbajitvā pabbatapāde araññāyatane ekissā nadiyā tīre assamaṃ kāretvā viharanto attano anuggaṇhanatthaṃ upagataṃ satthāraṃ disvā pasannamānaso ajinacammaṃ pattharitvā adāsi . Tattha nisinnaṃ bhagavantaṃ pupphehi ca candanena ca pūjetvā ambaphalāni datvā pañcapatiṭṭhitena vandi. Tassa bhagavā nisinnāsanasampattiṃ pakāsento anumodanaṃ vatvā pakkāmi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde vesāliyaṃ brāhmaṇakule nibbattitvā ‘‘kaṇhamitto’’ti laddhanāmo vayappatto satthu vesāligamane buddhānubhāvaṃ disvā paṭiladdhasaddho mahākaccānattherassa santike pabbaji. So mandapañño dandhaparakkamo ca hutvā ciraṃ kālaṃ viññuṃ sabrahmacāriṃ nissāyeva vasati. Bhikkhū ‘‘yathā nāma valli rukkhādīsu kiñci anissāya vaḍḍhituṃ na sakkoti, evamayampi kañci paṇḍitaṃ anissāya vaḍḍhituṃ na sakkotī’’ti valliyotveva samudācariṃsu. Aparabhāge pana veṇudattattheraṃ upasaṅkamitvā tassa ovāde ṭhatvā sato sampajāno hutvā viharanto ñāṇassa paripākaṃ gatattā paṭipattikkamaṃ theraṃ pucchanto –

    १६७.

    167.

    ‘‘यं किच्‍चं दळ्हवीरियेन, यं किच्‍चं बोद्धुमिच्छता।

    ‘‘Yaṃ kiccaṃ daḷhavīriyena, yaṃ kiccaṃ boddhumicchatā;

    करिस्सं नावरज्झिस्सं, पस्स वीरियं परक्‍कमं॥

    Karissaṃ nāvarajjhissaṃ, passa vīriyaṃ parakkamaṃ.

    १६८.

    168.

    ‘‘त्वञ्‍च मे मग्गमक्खाहि, अञ्‍जसं अमतोगधं।

    ‘‘Tvañca me maggamakkhāhi, añjasaṃ amatogadhaṃ;

    अहं मोनेन मोनिस्सं, गङ्गासोतोव सागर’’न्ति॥ – गाथाद्वयं अभासि।

    Ahaṃ monena monissaṃ, gaṅgāsotova sāgara’’nti. – gāthādvayaṃ abhāsi;

    तत्थ यं किच्‍चं दळ्हवीरियेनाति दळ्हेन वीरियेन थिरेन परक्‍कमेन, दळ्हवीरियेन वा पुरिसधोरय्हेन यं किच्‍चं कातब्बं पटिपज्‍जितब्बं। यं किच्‍चं बोद्धुमिच्छताति चत्तारि अरियसच्‍चानि निब्बानमेव वा बोद्धुं बुज्झितुं इच्छन्तेन पटिविज्झितुकामेन यं किच्‍चं करणीयं। करिस्सं नावरज्झिस्सन्ति तमहं दानि करिस्सं न विराधेस्सं, यथानुसिट्ठं पटिपज्‍जिस्सामि। पस्स वीरियं परक्‍कमन्ति यथा पटिपज्‍जमाने धम्मे विधिना ईरणतो ‘‘वीरियं’’, परं परं ठानं अक्‍कमनतो ‘‘परक्‍कमो’’ति च लद्धनामं सम्मावायामं पस्स न सद्धमेवाति अत्तनो कत्तुकामतं दस्सेति।

    Tattha yaṃ kiccaṃ daḷhavīriyenāti daḷhena vīriyena thirena parakkamena, daḷhavīriyena vā purisadhorayhena yaṃ kiccaṃ kātabbaṃ paṭipajjitabbaṃ. Yaṃ kiccaṃ boddhumicchatāti cattāri ariyasaccāni nibbānameva vā boddhuṃ bujjhituṃ icchantena paṭivijjhitukāmena yaṃ kiccaṃ karaṇīyaṃ. Karissaṃ nāvarajjhissanti tamahaṃ dāni karissaṃ na virādhessaṃ, yathānusiṭṭhaṃ paṭipajjissāmi. Passa vīriyaṃ parakkamanti yathā paṭipajjamāne dhamme vidhinā īraṇato ‘‘vīriyaṃ’’, paraṃ paraṃ ṭhānaṃ akkamanato ‘‘parakkamo’’ti ca laddhanāmaṃ sammāvāyāmaṃ passa na saddhamevāti attano kattukāmataṃ dasseti.

    त्वञ्‍चाति कम्मट्ठानदायकं कल्याणमित्तं आलपति। मेति मय्हं। मग्गमक्खाहीति अरियमग्गं कथेहि, लोकुत्तरमग्गसम्पापकं चतुसच्‍चकम्मट्ठानं कथेहीति अत्थो। अञ्‍जसन्ति उजुकं मज्झिमपटिपदाभावेन अन्तद्वयस्स अनुपगमनतो। अमते निब्बाने सम्पापकभावेन पतिट्ठितत्ता अमतोगधं। मोनेनाति ञाणेन मग्गपञ्‍ञाय। मोनिस्सन्ति जानिस्सं निब्बानं पटिविज्झिस्सं पापुणिस्सं। गङ्गासोतोव सागरन्ति यथा गङ्गाय सोतो सागरं समुद्दं अविरज्झन्तो एकंसतो ओगाहति, एवं ‘‘अहं कम्मट्ठानं अनुयुञ्‍जन्तो मग्गञाणेन निब्बानं अधिगमिस्सामि, तस्मा तं कम्मट्ठानं मे आचिक्खथा’’ति थेरं कम्मट्ठानं याचि।

    Tvañcāti kammaṭṭhānadāyakaṃ kalyāṇamittaṃ ālapati. Meti mayhaṃ. Maggamakkhāhīti ariyamaggaṃ kathehi, lokuttaramaggasampāpakaṃ catusaccakammaṭṭhānaṃ kathehīti attho. Añjasanti ujukaṃ majjhimapaṭipadābhāvena antadvayassa anupagamanato. Amate nibbāne sampāpakabhāvena patiṭṭhitattā amatogadhaṃ. Monenāti ñāṇena maggapaññāya. Monissanti jānissaṃ nibbānaṃ paṭivijjhissaṃ pāpuṇissaṃ. Gaṅgāsotova sāgaranti yathā gaṅgāya soto sāgaraṃ samuddaṃ avirajjhanto ekaṃsato ogāhati, evaṃ ‘‘ahaṃ kammaṭṭhānaṃ anuyuñjanto maggañāṇena nibbānaṃ adhigamissāmi, tasmā taṃ kammaṭṭhānaṃ me ācikkhathā’’ti theraṃ kammaṭṭhānaṃ yāci.

    तं सुत्वा वेणुदत्तत्थेरो तस्स कम्मट्ठानं अदासि। सोपि कम्मट्ठानं अनुयुञ्‍जन्तो नचिरस्सेव विपस्सनं उस्सुक्‍कापेत्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.४९.७५-१०५) –

    Taṃ sutvā veṇudattatthero tassa kammaṭṭhānaṃ adāsi. Sopi kammaṭṭhānaṃ anuyuñjanto nacirasseva vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.49.75-105) –

    ‘‘पञ्‍च कामगुणे हित्वा, पियरूपे मनोरमे।

    ‘‘Pañca kāmaguṇe hitvā, piyarūpe manorame;

    असीति कोटियो हित्वा, पब्बजिं अनगारियं॥

    Asīti koṭiyo hitvā, pabbajiṃ anagāriyaṃ.

    ‘‘पब्बजित्वान कायेन, पापकम्मं विवज्‍जयिं।

    ‘‘Pabbajitvāna kāyena, pāpakammaṃ vivajjayiṃ;

    वचीदुच्‍चरितं हित्वा, नदीकूले वसामहं॥

    Vacīduccaritaṃ hitvā, nadīkūle vasāmahaṃ.

    ‘‘एककं मं विहरन्तं, बुद्धसेट्ठो उपागमि।

    ‘‘Ekakaṃ maṃ viharantaṃ, buddhaseṭṭho upāgami;

    नाहं जानामि बुद्धोति, अकासिं पटिसन्थारं॥

    Nāhaṃ jānāmi buddhoti, akāsiṃ paṭisanthāraṃ.

    ‘‘करित्वा पटिसन्थारं, नामगोत्तमपुच्छहं।

    ‘‘Karitvā paṭisanthāraṃ, nāmagottamapucchahaṃ;

    देवतानुसि गन्धब्बो, अदु सक्‍को पुरिन्ददो॥

    Devatānusi gandhabbo, adu sakko purindado.

    ‘‘को वा त्वं कस्स वा पुत्तो, महाब्रह्मा इधागतो।

    ‘‘Ko vā tvaṃ kassa vā putto, mahābrahmā idhāgato;

    विरोचेसि दिसा सब्बा, उदयं सूरियो यथा॥

    Virocesi disā sabbā, udayaṃ sūriyo yathā.

    ‘‘सहस्सारानि चक्‍कानि, पादे दिस्सन्ति मारिस।

    ‘‘Sahassārāni cakkāni, pāde dissanti mārisa;

    को वा त्वं कस्स वा पुत्तो, कथं जानेमु तं मयं॥

    Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ mayaṃ.

    ‘‘नामगोत्तं पवेदेहि, संसयं अपनेहि मे।

    ‘‘Nāmagottaṃ pavedehi, saṃsayaṃ apanehi me;

    नम्हि देवा न गन्धब्बो, नम्हि सक्‍को पुरिन्ददो॥

    Namhi devā na gandhabbo, namhi sakko purindado.

    ‘‘ब्रह्मभावो च मे नत्थि, एतेसं उत्तमो अहं।

    ‘‘Brahmabhāvo ca me natthi, etesaṃ uttamo ahaṃ;

    अतीतो विसयं तेसं, दालयिं कामबन्धनं॥

    Atīto visayaṃ tesaṃ, dālayiṃ kāmabandhanaṃ.

    ‘‘सब्बे किलेसे झापेत्वा, पत्तो सम्बोधिमुत्तमं।

    ‘‘Sabbe kilese jhāpetvā, patto sambodhimuttamaṃ;

    तस्स वाचं सुणित्वाहं, इदं वचनमब्रविं॥

    Tassa vācaṃ suṇitvāhaṃ, idaṃ vacanamabraviṃ.

    ‘‘यदि बुद्धोसि सब्बञ्‍ञू, निसीद त्वं महामुने।

    ‘‘Yadi buddhosi sabbaññū, nisīda tvaṃ mahāmune;

    तमहं पूजयिस्सामि, दुक्खस्सन्तकरो तुवं॥

    Tamahaṃ pūjayissāmi, dukkhassantakaro tuvaṃ.

    ‘‘पत्थरित्वाजिनचम्मं , अदासि सत्थुनो अहं।

    ‘‘Pattharitvājinacammaṃ , adāsi satthuno ahaṃ;

    निसीदि तत्थ भगवा, सीहोव गिरिगब्भरे॥

    Nisīdi tattha bhagavā, sīhova girigabbhare.

    ‘‘खिप्पं पब्बतमारुय्ह, अम्बस्स फलमग्गहिं।

    ‘‘Khippaṃ pabbatamāruyha, ambassa phalamaggahiṃ;

    सालकल्याणिकं पुप्फं, चन्दनञ्‍च महारहं॥

    Sālakalyāṇikaṃ pupphaṃ, candanañca mahārahaṃ.

    ‘‘खिप्पं पग्गय्ह तं सब्बं, उपेत्वा लोकनायकं।

    ‘‘Khippaṃ paggayha taṃ sabbaṃ, upetvā lokanāyakaṃ;

    फलं बुद्धस्स दत्वान, सालपुप्फमपूजयिं॥

    Phalaṃ buddhassa datvāna, sālapupphamapūjayiṃ.

    ‘‘चन्दनं अनुलिम्पित्वा, अवन्दिं सत्थुनो अहं।

    ‘‘Candanaṃ anulimpitvā, avandiṃ satthuno ahaṃ;

    पसन्‍नचित्तो सुमनो, विपुलाय च पीतिया॥

    Pasannacitto sumano, vipulāya ca pītiyā.

    ‘‘अजिनम्हि निसीदित्वा, सुमेधो लोकनायको।

    ‘‘Ajinamhi nisīditvā, sumedho lokanāyako;

    मम कम्मं पकित्तेसि, हासयन्तो ममं तदा॥

    Mama kammaṃ pakittesi, hāsayanto mamaṃ tadā.

    ‘‘इमिना फलदानेन, गन्धमालेहि चूभयं।

    ‘‘Iminā phaladānena, gandhamālehi cūbhayaṃ;

    पञ्‍चवीसे कप्पसते, देवलोके रमिस्सति॥

    Pañcavīse kappasate, devaloke ramissati.

    ‘‘अनूनमनसङ्कप्पो, वसवत्ती भविस्सति।

    ‘‘Anūnamanasaṅkappo, vasavattī bhavissati;

    छब्बीसतिकप्पसते, मनुस्सत्तं गमिस्सति॥

    Chabbīsatikappasate, manussattaṃ gamissati.

    ‘‘भविस्सति चक्‍कवत्ती, चातुरन्तो महिद्धिको।

    ‘‘Bhavissati cakkavattī, cāturanto mahiddhiko;

    वेभारं नाम नगरं, विस्सकम्मेन मापितं॥

    Vebhāraṃ nāma nagaraṃ, vissakammena māpitaṃ.

    ‘‘हेस्सति सब्बसोवण्णं, नानारतनभूसितं।

    ‘‘Hessati sabbasovaṇṇaṃ, nānāratanabhūsitaṃ;

    एतेनेव उपायेन, संसरिस्सति सो भवे॥

    Eteneva upāyena, saṃsarissati so bhave.

    ‘‘सब्बत्थ पूजितो हुत्वा, देवत्ते अथ मानुसे।

    ‘‘Sabbattha pūjito hutvā, devatte atha mānuse;

    पच्छिमे भवे सम्पत्ते, ब्रह्मबन्धु भविस्सति॥

    Pacchime bhave sampatte, brahmabandhu bhavissati.

    ‘‘अगारा अभिनिक्खम्म, अनगारी भविस्सति।

    ‘‘Agārā abhinikkhamma, anagārī bhavissati;

    अभिञ्‍ञापारगू हुत्वा, निब्बायिस्सतिनासवो॥

    Abhiññāpāragū hutvā, nibbāyissatināsavo.

    ‘‘इदं वत्वान सम्बुद्धो, सुमेधो लोकनायको।

    ‘‘Idaṃ vatvāna sambuddho, sumedho lokanāyako;

    मम निज्झायमानस्स, पक्‍कामि अनिलञ्‍जसे॥

    Mama nijjhāyamānassa, pakkāmi anilañjase.

    ‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।

    ‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

    जहित्वा मानुसं देहं, तावतिंसमगच्छहं॥

    Jahitvā mānusaṃ dehaṃ, tāvatiṃsamagacchahaṃ.

    ‘‘तुसिततो चवित्वान, निब्बत्तिं मातुकुच्छियं।

    ‘‘Tusitato cavitvāna, nibbattiṃ mātukucchiyaṃ;

    भोगे मे ऊनता नत्थि, यम्हि गब्भे वसामहं॥

    Bhoge me ūnatā natthi, yamhi gabbhe vasāmahaṃ.

    ‘‘मातुकुच्छिगते मयि, अन्‍नपानञ्‍च भोजनं।

    ‘‘Mātukucchigate mayi, annapānañca bhojanaṃ;

    मातुया मम छन्देन, निब्बत्तति यदिच्छकं॥

    Mātuyā mama chandena, nibbattati yadicchakaṃ.

    ‘‘जातिया पञ्‍चवस्सेन, पब्बजिं अनगारियं।

    ‘‘Jātiyā pañcavassena, pabbajiṃ anagāriyaṃ;

    ओरोपितम्हि केसम्हि, अरहत्तमपापुणिं॥

    Oropitamhi kesamhi, arahattamapāpuṇiṃ.

    ‘‘पुब्बकम्मं गवेसन्तो, ओरेन नाद्दसं अहं।

    ‘‘Pubbakammaṃ gavesanto, orena nāddasaṃ ahaṃ;

    तिंसकप्पसहस्सम्हि, मम कम्ममनुस्सरिं॥

    Tiṃsakappasahassamhi, mama kammamanussariṃ.

    ‘‘नमो ते पुरिसाजञ्‍ञ, नमो ते पुरिसुत्तम।

    ‘‘Namo te purisājañña, namo te purisuttama;

    तव सासनमागम्म, पत्तोम्हि अचलं पदं॥

    Tava sāsanamāgamma, pattomhi acalaṃ padaṃ.

    ‘‘तिंसकप्पसहस्सम्हि, यं बुद्धमभिपूजयिं।

    ‘‘Tiṃsakappasahassamhi, yaṃ buddhamabhipūjayiṃ;

    दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अञ्‍ञं ब्याकरोन्तो थेरो इमायेव गाथा अभासीति।

    Arahattaṃ pana patvā aññaṃ byākaronto thero imāyeva gāthā abhāsīti.

    वल्‍लियत्थेरगाथावण्णना निट्ठिता।

    Valliyattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ४. वल्‍लियत्थेरगाथा • 4. Valliyattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact