Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ३. वम्मिकसुत्तं

    3. Vammikasuttaṃ

    २४९. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन आयस्मा कुमारकस्सपो अन्धवने विहरति। अथ खो अञ्‍ञतरा देवता अभिक्‍कन्ताय रत्तिया अभिक्‍कन्तवण्णा केवलकप्पं अन्धवनं ओभासेत्वा येनायस्मा कुमारकस्सपो तेनुपसङ्कमि; उपसङ्कमित्वा एकमन्तं अट्ठासि। एकमन्तं ठिता खो सा देवता आयस्मन्तं कुमारकस्सपं एतदवोच –

    249. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā kumārakassapo andhavane viharati. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ andhavanaṃ obhāsetvā yenāyasmā kumārakassapo tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho sā devatā āyasmantaṃ kumārakassapaṃ etadavoca –

    ‘‘भिक्खु भिक्खु, अयं वम्मिको 1 रत्तिं धूमायति, दिवा पज्‍जलति। ब्राह्मणो एवमाह – ‘अभिक्खण, सुमेध, सत्थं आदाया’ति। अभिक्खणन्तो सुमेधो सत्थं आदाय अद्दस लङ्गिं ‘लङ्गी, भदन्ते’ति। ब्राह्मणो एवमाह – ‘उक्खिप लङ्गिं; अभिक्खण, सुमेध, सत्थं आदाया’ति। अभिक्खणन्तो सुमेधो सत्थं आदाय अद्दस उद्धुमायिकं। ‘उद्धुमायिका, भदन्ते’ति। ब्राह्मणो एवमाह – ‘उक्खिप उद्धुमायिकं; अभिक्खण, सुमेध, सत्थं आदाया’ति। अभिक्खणन्तो सुमेधो सत्थं आदाय अद्दस द्विधापथं। ‘द्विधापथो, भदन्ते’ति। ब्राह्मणो एवमाह – ‘उक्खिप द्विधापथं; अभिक्खण, सुमेध, सत्थं आदाया’ति। अभिक्खणन्तो सुमेधो सत्थं आदाय अद्दस चङ्गवारं 2। ‘चङ्गवारो, भदन्ते’ति। ब्राह्मणो एवमाह – ‘उक्खिप चङ्गवारं; अभिक्खण, सुमेध, सत्थं आदाया’ति। अभिक्खणन्तो सुमेधो सत्थं आदाय अद्दस कुम्मं। ‘कुम्मो , भदन्ते’ति। ब्राह्मणो एवमाह – ‘उक्खिप कुम्मं; अभिक्खण, सुमेध, सत्थं आदाया’ति। अभिक्खणन्तो सुमेधो सत्थं आदाय अद्दस असिसूनं। ‘असिसूना, भदन्ते’ति। ब्राह्मणो एवमाह – ‘उक्खिप असिसूनं; अभिक्खण, सुमेध, सत्थं आदाया’ति। अभिक्खणन्तो सुमेधो सत्थं आदाय अद्दस मंसपेसिं। ‘मंसपेसि, भदन्ते’ति। ब्राह्मणो एवमाह – ‘उक्खिप मंसपेसिं; अभिक्खण, सुमेध, सत्थं आदाया’ति। अभिक्खणन्तो सुमेधो सत्थं आदाय अद्दस नागं। ‘नागो, भदन्ते’ति। ब्राह्मणो एवमाह – ‘तिट्ठतु नागो, मा नागं घट्टेसि; नमो करोहि नागस्सा’’’ति।

    ‘‘Bhikkhu bhikkhu, ayaṃ vammiko 3 rattiṃ dhūmāyati, divā pajjalati. Brāhmaṇo evamāha – ‘abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa laṅgiṃ ‘laṅgī, bhadante’ti. Brāhmaṇo evamāha – ‘ukkhipa laṅgiṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa uddhumāyikaṃ. ‘Uddhumāyikā, bhadante’ti. Brāhmaṇo evamāha – ‘ukkhipa uddhumāyikaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa dvidhāpathaṃ. ‘Dvidhāpatho, bhadante’ti. Brāhmaṇo evamāha – ‘ukkhipa dvidhāpathaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa caṅgavāraṃ 4. ‘Caṅgavāro, bhadante’ti. Brāhmaṇo evamāha – ‘ukkhipa caṅgavāraṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa kummaṃ. ‘Kummo , bhadante’ti. Brāhmaṇo evamāha – ‘ukkhipa kummaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa asisūnaṃ. ‘Asisūnā, bhadante’ti. Brāhmaṇo evamāha – ‘ukkhipa asisūnaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa maṃsapesiṃ. ‘Maṃsapesi, bhadante’ti. Brāhmaṇo evamāha – ‘ukkhipa maṃsapesiṃ; abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya addasa nāgaṃ. ‘Nāgo, bhadante’ti. Brāhmaṇo evamāha – ‘tiṭṭhatu nāgo, mā nāgaṃ ghaṭṭesi; namo karohi nāgassā’’’ti.

    ‘‘इमे खो त्वं, भिक्खु, पञ्हे भगवन्तं उपसङ्कमित्वा पुच्छेय्यासि, यथा च ते भगवा ब्याकरोति तथा नं धारेय्यासि। नाहं तं, भिक्खु, पस्सामि सदेवके लोके समारके सब्रह्मके सस्समणब्राह्मणिया पजाय सदेवमनुस्साय, यो इमेसं पञ्हानं वेय्याकरणेन चित्तं आराधेय्य अञ्‍ञत्र तथागतेन वा, तथागतसावकेन वा, इतो वा पन सुत्वा’’ति – इदमवोच सा देवता। इदं वत्वा तत्थेवन्तरधायि।

    ‘‘Ime kho tvaṃ, bhikkhu, pañhe bhagavantaṃ upasaṅkamitvā puccheyyāsi, yathā ca te bhagavā byākaroti tathā naṃ dhāreyyāsi. Nāhaṃ taṃ, bhikkhu, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya, yo imesaṃ pañhānaṃ veyyākaraṇena cittaṃ ārādheyya aññatra tathāgatena vā, tathāgatasāvakena vā, ito vā pana sutvā’’ti – idamavoca sā devatā. Idaṃ vatvā tatthevantaradhāyi.

    २५०. अथ खो आयस्मा कुमारकस्सपो तस्सा रत्तिया अच्‍चयेन येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवन्तं अभिवादेत्वा एकमन्तं निसीदि। एकमन्तं निसिन्‍नो खो आयस्मा कुमारकस्सपो भगवन्तं एतदवोच – ‘‘इमं, भन्ते, रत्तिं अञ्‍ञतरा देवता अभिक्‍कन्ताय रत्तिया अभिक्‍कन्तवण्णा केवलकप्पं अन्धवनं ओभासेत्वा येनाहं तेनुपसङ्कमि; उपसङ्कमित्वा एकमन्तं अट्ठासि। एकमन्तं ठिता खो, भन्ते, सा देवता मं एतदवोच – ‘भिक्खु भिक्खु, अयं वम्मिको रत्तिं धूमायति, दिवा पज्‍जलति’। ब्राह्मणो एवमाह – ‘अभिक्खण, सुमेध, सत्थं आदाया’ति। अभिक्खणन्तो सुमेधो सत्थं आदाय…पे॰… इतो वा पन सुत्वाति। इदमवोच, भन्ते, सा देवता। इदं वत्वा तत्थेवन्तरधायि। ‘को नु खो, भन्ते, वम्मिको, का रत्तिं धूमायना, का दिवा पज्‍जलना, को ब्राह्मणो, को सुमेधो, किं सत्थं, किं अभिक्खणं, का लङ्गी, का उद्धुमायिका, को द्विधापथो, किं चङ्गवारं, को कुम्मो, का असिसूना , का मंसपेसि, को नागो’’’ति?

    250. Atha kho āyasmā kumārakassapo tassā rattiyā accayena yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā kumārakassapo bhagavantaṃ etadavoca – ‘‘imaṃ, bhante, rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ andhavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami; upasaṅkamitvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhitā kho, bhante, sā devatā maṃ etadavoca – ‘bhikkhu bhikkhu, ayaṃ vammiko rattiṃ dhūmāyati, divā pajjalati’. Brāhmaṇo evamāha – ‘abhikkhaṇa, sumedha, satthaṃ ādāyā’ti. Abhikkhaṇanto sumedho satthaṃ ādāya…pe… ito vā pana sutvāti. Idamavoca, bhante, sā devatā. Idaṃ vatvā tatthevantaradhāyi. ‘Ko nu kho, bhante, vammiko, kā rattiṃ dhūmāyanā, kā divā pajjalanā, ko brāhmaṇo, ko sumedho, kiṃ satthaṃ, kiṃ abhikkhaṇaṃ, kā laṅgī, kā uddhumāyikā, ko dvidhāpatho, kiṃ caṅgavāraṃ, ko kummo, kā asisūnā , kā maṃsapesi, ko nāgo’’’ti?

    २५१. ‘‘‘वम्मिको’ति खो, भिक्खु, इमस्सेतं चातुमहाभूतिकस्स 5 कायस्स अधिवचनं, मातापेत्तिकसम्भवस्स ओदनकुम्मासूपचयस्स अनिच्‍चुच्छादन-परिमद्दनभेदन-विद्धंसन-धम्मस्स।

    251. ‘‘‘Vammiko’ti kho, bhikkhu, imassetaṃ cātumahābhūtikassa 6 kāyassa adhivacanaṃ, mātāpettikasambhavassa odanakummāsūpacayassa aniccucchādana-parimaddanabhedana-viddhaṃsana-dhammassa.

    ‘‘यं खो, भिक्खु, दिवा कम्मन्ते 7 आरब्भ रत्तिं अनुवितक्‍केति अनुविचारेति – अयं रत्तिं धूमायना। यं खो, भिक्खु, रत्तिं अनुवितक्‍केत्वा अनुविचारेत्वा दिवा कम्मन्ते पयोजेति कायेन वाचाय ‘मनसा’ 8 – अयं दिवा पज्‍जलना।

    ‘‘Yaṃ kho, bhikkhu, divā kammante 9 ārabbha rattiṃ anuvitakketi anuvicāreti – ayaṃ rattiṃ dhūmāyanā. Yaṃ kho, bhikkhu, rattiṃ anuvitakketvā anuvicāretvā divā kammante payojeti kāyena vācāya ‘manasā’ 10 – ayaṃ divā pajjalanā.

    ‘‘‘ब्राह्मणो’ति खो, भिक्खु, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्स। ‘सुमेधो’ति खो भिक्खु सेक्खस्सेतं भिक्खुनो अधिवचनं।

    ‘‘‘Brāhmaṇo’ti kho, bhikkhu, tathāgatassetaṃ adhivacanaṃ arahato sammāsambuddhassa. ‘Sumedho’ti kho bhikkhu sekkhassetaṃ bhikkhuno adhivacanaṃ.

    ‘‘‘सत्थ’न्ति खो, भिक्खु, अरियायेतं पञ्‍ञाय अधिवचनं। ‘अभिक्खण’न्ति खो, भिक्खु, वीरियारम्भस्सेतं अधिवचनं।

    ‘‘‘Sattha’nti kho, bhikkhu, ariyāyetaṃ paññāya adhivacanaṃ. ‘Abhikkhaṇa’nti kho, bhikkhu, vīriyārambhassetaṃ adhivacanaṃ.

    ‘‘‘लङ्गी’ति खो, भिक्खु, अविज्‍जायेतं अधिवचनं। उक्खिप लङ्गिं, पजह अविज्‍जं; अभिक्खण, सुमेध, सत्थं आदायाति अयमेतस्स अत्थो।

    ‘‘‘Laṅgī’ti kho, bhikkhu, avijjāyetaṃ adhivacanaṃ. Ukkhipa laṅgiṃ, pajaha avijjaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho.

    ‘‘‘उद्धुमायिका’ति खो, भिक्खु, कोधूपायासस्सेतं अधिवचनं। उक्खिप उद्धुमायिकं, पजह कोधूपायासं; अभिक्खण, सुमेध, सत्थं आदायाति अयमेतस्स अत्थो।

    ‘‘‘Uddhumāyikā’ti kho, bhikkhu, kodhūpāyāsassetaṃ adhivacanaṃ. Ukkhipa uddhumāyikaṃ, pajaha kodhūpāyāsaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho.

    ‘‘‘द्विधापथो’ति खो, भिक्खु, विचिकिच्छायेतं अधिवचनं। उक्खिप द्विधापथं, पजह विचिकिच्छं; अभिक्खण, सुमेध, सत्थं आदायाति अयमेतस्स अत्थो।

    ‘‘‘Dvidhāpatho’ti kho, bhikkhu, vicikicchāyetaṃ adhivacanaṃ. Ukkhipa dvidhāpathaṃ, pajaha vicikicchaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho.

    ‘‘‘चङ्गवार’न्ति खो, भिक्खु, पञ्‍चन्‍नेतं नीवरणानं अधिवचनं, सेय्यथिदं – कामच्छन्दनीवरणस्स, ब्यापादनीवरणस्स, थीनमिद्धनीवरणस्स, उद्धच्‍चकुक्‍कुच्‍चनीवरणस्स, विचिकिच्छानीवरणस्स। उक्खिप चङ्गवारं, पजह पञ्‍च नीवरणे ; अभिक्खण, सुमेध, सत्थं आदायाति अयमेतस्स अत्थो।

    ‘‘‘Caṅgavāra’nti kho, bhikkhu, pañcannetaṃ nīvaraṇānaṃ adhivacanaṃ, seyyathidaṃ – kāmacchandanīvaraṇassa, byāpādanīvaraṇassa, thīnamiddhanīvaraṇassa, uddhaccakukkuccanīvaraṇassa, vicikicchānīvaraṇassa. Ukkhipa caṅgavāraṃ, pajaha pañca nīvaraṇe ; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho.

    ‘‘‘कुम्मो’ति खो, भिक्खु, पञ्‍चन्‍नेतं उपादानक्खन्धानं अधिवचनं, सेय्यथिदं – रूपुपादानक्खन्धस्स, वेदनुपादानक्खन्धस्स, सञ्‍ञुपादानक्खन्धस्स, सङ्खारुपादानक्खन्धस्स, विञ्‍ञाणुपादानक्खन्धस्स। उक्खिप कुम्मं, पजह पञ्‍चुपादानक्खन्धे; अभिक्खण, सुमेध, सत्थं आदायाति अयमेतस्स अत्थो।

    ‘‘‘Kummo’ti kho, bhikkhu, pañcannetaṃ upādānakkhandhānaṃ adhivacanaṃ, seyyathidaṃ – rūpupādānakkhandhassa, vedanupādānakkhandhassa, saññupādānakkhandhassa, saṅkhārupādānakkhandhassa, viññāṇupādānakkhandhassa. Ukkhipa kummaṃ, pajaha pañcupādānakkhandhe; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho.

    ‘‘‘असिसूना’ति खो, भिक्खु, पञ्‍चन्‍नेतं कामगुणानं अधिवचनं – चक्खुविञ्‍ञेय्यानं रूपानं इट्ठानं कन्तानं मनापानं पियरूपानं कामूपसंहितानं रजनीयानं, सोतविञ्‍ञेय्यानं सद्दानं…पे॰… घानविञ्‍ञेय्यानं गन्धानं…पे॰… जिव्हाविञ्‍ञेय्यानं रसानं…पे॰… कायविञ्‍ञेय्यानं फोट्ठब्बानं इट्ठानं कन्तानं मनापानं पियरूपानं कामूपसंहितानं रजनीयानं। उक्खिप असिसूनं, पजह पञ्‍च कामगुणे; अभिक्खण, सुमेध, सत्थं आदायाति अयमेतस्स अत्थो।

    ‘‘‘Asisūnā’ti kho, bhikkhu, pañcannetaṃ kāmaguṇānaṃ adhivacanaṃ – cakkhuviññeyyānaṃ rūpānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ, sotaviññeyyānaṃ saddānaṃ…pe… ghānaviññeyyānaṃ gandhānaṃ…pe… jivhāviññeyyānaṃ rasānaṃ…pe… kāyaviññeyyānaṃ phoṭṭhabbānaṃ iṭṭhānaṃ kantānaṃ manāpānaṃ piyarūpānaṃ kāmūpasaṃhitānaṃ rajanīyānaṃ. Ukkhipa asisūnaṃ, pajaha pañca kāmaguṇe; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho.

    ‘‘‘मंसपेसी’ति खो, भिक्खु, नन्दीरागस्सेतं अधिवचनं। उक्खिप मंसपेसिं, पजह नन्दीरागं; अभिक्खण, सुमेध, सत्थं आदायाति अयमेतस्स अत्थो।

    ‘‘‘Maṃsapesī’ti kho, bhikkhu, nandīrāgassetaṃ adhivacanaṃ. Ukkhipa maṃsapesiṃ, pajaha nandīrāgaṃ; abhikkhaṇa, sumedha, satthaṃ ādāyāti ayametassa attho.

    ‘‘‘नागो’ति खो, भिक्खु, खीणासवस्सेतं भिक्खुनो अधिवचनं। तिट्ठतु नागो, मा नागं घट्टेसि; नमो करोहि नागस्साति अयमेतस्स अत्थो’’ति।

    ‘‘‘Nāgo’ti kho, bhikkhu, khīṇāsavassetaṃ bhikkhuno adhivacanaṃ. Tiṭṭhatu nāgo, mā nāgaṃ ghaṭṭesi; namo karohi nāgassāti ayametassa attho’’ti.

    इदमवोच भगवा। अत्तमनो आयस्मा कुमारकस्सपो भगवतो भासितं अभिनन्दीति।

    Idamavoca bhagavā. Attamano āyasmā kumārakassapo bhagavato bhāsitaṃ abhinandīti.

    वम्मिकसुत्तं निट्ठितं ततियं।

    Vammikasuttaṃ niṭṭhitaṃ tatiyaṃ.







    Footnotes:
    1. वम्मीको (कत्थचि) सक्‍कतानुरूपं
    2. पङ्कवारं (स्या॰), चङ्कवारं (क॰)
    3. vammīko (katthaci) sakkatānurūpaṃ
    4. paṅkavāraṃ (syā.), caṅkavāraṃ (ka.)
    5. चातुम्महाभूतिकस्स (सी॰ स्या॰ पी॰)
    6. cātummahābhūtikassa (sī. syā. pī.)
    7. कम्मन्तं (क॰)
    8. ( ) नत्थि (सी॰ स्या॰)
    9. kammantaṃ (ka.)
    10. ( ) natthi (sī. syā.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ३. वम्मिकसुत्तवण्णना • 3. Vammikasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ३. वम्मिकसुत्तवण्णना • 3. Vammikasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact