Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    ७. वनपत्थपरियायसुत्तवण्णना

    7. Vanapatthapariyāyasuttavaṇṇanā

    १९०. एवं मे सुतन्ति वनपत्थपरियायं। तत्थ वनपत्थपरियायन्ति वनपत्थकारणं, वनपत्थदेसनं वा।

    190.Evaṃme sutanti vanapatthapariyāyaṃ. Tattha vanapatthapariyāyanti vanapatthakāraṇaṃ, vanapatthadesanaṃ vā.

    १९१. वनपत्थं उपनिस्साय विहरतीति मनुस्सूपचारातिक्‍कन्तं वनसण्डसेनासनं निस्साय समणधम्मं करोन्तो विहरति। अनुपट्ठितातिआदीसु पुब्बे अनुपट्ठिता सति तं उपनिस्साय विहरतोपि न उपट्ठाति, पुब्बे असमाहितं चित्तं न समाधियति, पुब्बे अपरिक्खीणा आसवा न परिक्खयं गच्छन्ति, पुब्बे अननुप्पत्तं अनुत्तरं योगक्खेमसङ्खातं अरहत्तञ्‍च न पापुणातीति अत्थो। जीवितपरिक्खाराति जीवितसम्भारा। समुदानेतब्बाति समाहरितब्बा। कसिरेन समुदागच्छन्तीति दुक्खेन उप्पज्‍जन्ति। रत्तिभागं वा दिवसभागं वाति रत्तिकोट्ठासे वा दिवसकोट्ठासे वा। एत्थ च रत्तिभागे पटिसञ्‍चिक्खमानेन ञत्वा रत्तिंयेव पक्‍कमितब्बं, रत्तिं चण्डवाळादीनं परिबन्धे सति अरुणुग्गमनं आगमेतब्बं। दिवसभागे ञत्वा दिवाव पक्‍कमितब्बं, दिवा परिबन्धे सति सूरियत्थङ्गमनं आगमेतब्बं।

    191.Vanapatthaṃ upanissāya viharatīti manussūpacārātikkantaṃ vanasaṇḍasenāsanaṃ nissāya samaṇadhammaṃ karonto viharati. Anupaṭṭhitātiādīsu pubbe anupaṭṭhitā sati taṃ upanissāya viharatopi na upaṭṭhāti, pubbe asamāhitaṃ cittaṃ na samādhiyati, pubbe aparikkhīṇā āsavā na parikkhayaṃ gacchanti, pubbe ananuppattaṃ anuttaraṃ yogakkhemasaṅkhātaṃ arahattañca na pāpuṇātīti attho. Jīvitaparikkhārāti jīvitasambhārā. Samudānetabbāti samāharitabbā. Kasirena samudāgacchantīti dukkhena uppajjanti. Rattibhāgaṃ vā divasabhāgaṃ vāti rattikoṭṭhāse vā divasakoṭṭhāse vā. Ettha ca rattibhāge paṭisañcikkhamānena ñatvā rattiṃyeva pakkamitabbaṃ, rattiṃ caṇḍavāḷādīnaṃ paribandhe sati aruṇuggamanaṃ āgametabbaṃ. Divasabhāge ñatvā divāva pakkamitabbaṃ, divā paribandhe sati sūriyatthaṅgamanaṃ āgametabbaṃ.

    १९२. सङ्खापीति एवं समणधम्मस्स अनिप्फज्‍जनभावं जानित्वा। अनन्तरवारे पन सङ्खापीति एवं समणधम्मस्स निप्फज्‍जनभावं जानित्वा।

    192.Saṅkhāpīti evaṃ samaṇadhammassa anipphajjanabhāvaṃ jānitvā. Anantaravāre pana saṅkhāpīti evaṃ samaṇadhammassa nipphajjanabhāvaṃ jānitvā.

    १९४. यावजीवन्ति याव जीवितं पवत्तति, ताव वत्थब्बमेव।

    194.Yāvajīvanti yāva jīvitaṃ pavattati, tāva vatthabbameva.

    १९५. सो पुग्गलोति पदस्स नानुबन्धितब्बोति इमिना सम्बन्धो। अनापुच्छाति इध पन तं पुग्गलं अनापुच्छा पक्‍कमितब्बन्ति अत्थो।

    195.So puggaloti padassa nānubandhitabboti iminā sambandho. Anāpucchāti idha pana taṃ puggalaṃ anāpucchā pakkamitabbanti attho.

    १९७. सङ्खापीति एवं समणधम्मस्स अनिप्फज्‍जनभावं ञत्वा सो पुग्गलो नानुबन्धितब्बो, तं आपुच्छा पक्‍कमितब्बं।

    197.Saṅkhāpīti evaṃ samaṇadhammassa anipphajjanabhāvaṃ ñatvā so puggalo nānubandhitabbo, taṃ āpucchā pakkamitabbaṃ.

    १९८. अपि पनुज्‍जमानेनापीति अपि निक्‍कड्ढीयमानेनापि। एवरूपो हि पुग्गलो सचेपि दारुकलापसतं वा उदकघटसतं वा वालिकम्बणसतं वा दण्डं आहरापेति, मा इध वसीति निक्‍कड्ढापेति वा, तं तं खमापेत्वा यावजीवं वत्थब्बमेवाति।

    198.Apipanujjamānenāpīti api nikkaḍḍhīyamānenāpi. Evarūpo hi puggalo sacepi dārukalāpasataṃ vā udakaghaṭasataṃ vā vālikambaṇasataṃ vā daṇḍaṃ āharāpeti, mā idha vasīti nikkaḍḍhāpeti vā, taṃ taṃ khamāpetvā yāvajīvaṃ vatthabbamevāti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    वनपत्थपरियायसुत्तवण्णना निट्ठिता।

    Vanapatthapariyāyasuttavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ७. वनपत्थसुत्तं • 7. Vanapatthasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ७. वनपत्थपरियायसुत्तवण्णना • 7. Vanapatthapariyāyasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact