Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ७. वनपत्थपरियायसुत्तवण्णना

    7. Vanapatthapariyāyasuttavaṇṇanā

    १९०. वनीयति विवेककामेहि भजीयति, वनुते वा ते अत्तसम्पत्तिया वसनत्थाय याचन्तो विय होतीति वनं, पतिट्ठन्ति एत्थ विवेककामा यथाधिप्पेतविसेसाधिगमेनाति पत्थं, वनेसु पत्थं गहनट्ठाने सेनासनं वनपत्थं। परियायति अत्तनो फलं परिग्गहेत्वा वत्ततीति परियायो, कारणन्ति आह ‘‘वनपत्थपरियायन्ति वनपत्थकारण’’न्ति। वनपत्थञ्हि तं उपनिस्साय विहरतो उपनिस्सयकारणं। तेनाह ‘‘वनपत्थं उपनिस्साय विहरती’’ति। परियायति देसेतब्बमत्थं पतिट्ठपेतीति परियायो, देसना। वनपत्थं आरब्भ पवत्ता देसना वनपत्थदेसना, तं, उभयत्थापि वनपत्थग्गहणं लक्खणमत्तं गामादीनम्पेत्थ कारणभावस्स, देसनाय विसयभावस्स च लब्भमानत्ता।

    190. Vanīyati vivekakāmehi bhajīyati, vanute vā te attasampattiyā vasanatthāya yācanto viya hotīti vanaṃ, patiṭṭhanti ettha vivekakāmā yathādhippetavisesādhigamenāti patthaṃ, vanesu patthaṃ gahanaṭṭhāne senāsanaṃ vanapatthaṃ. Pariyāyati attano phalaṃ pariggahetvā vattatīti pariyāyo, kāraṇanti āha ‘‘vanapatthapariyāyanti vanapatthakāraṇa’’nti. Vanapatthañhi taṃ upanissāya viharato upanissayakāraṇaṃ. Tenāha ‘‘vanapatthaṃ upanissāya viharatī’’ti. Pariyāyati desetabbamatthaṃ patiṭṭhapetīti pariyāyo, desanā. Vanapatthaṃ ārabbha pavattā desanā vanapatthadesanā, taṃ, ubhayatthāpi vanapatthaggahaṇaṃ lakkhaṇamattaṃ gāmādīnampettha kāraṇabhāvassa, desanāya visayabhāvassa ca labbhamānattā.

    १९१. निस्सायाति अपस्साय, विवेकवासस्स अपस्सयं कत्वाति अत्थो। न उपट्ठातीतिआदीहि तस्मिं वनपत्थे सेनासनसप्पायाभावं, उतुपुग्गलधम्मस्सवनसप्पायाभावम्पि वा दस्सेति। जीवितसम्भाराति (अ॰ नि॰ टी॰ ३.९.६) जीवितप्पवत्तिया सम्भारा पच्‍चया। समुदानेतब्बाति सम्मा ञायेन अनवज्‍जउञ्छाचरियादिना उद्धं उद्धं आनेतब्बा पापुणितब्बा। ते पन तथा समुदानिता समाहटा नाम होन्तीति आह ‘‘समाहरितब्बा’’ति। दुक्खेन उप्पज्‍जन्तीति सुलभुप्पादा न होन्ति। एतेन भोजनसप्पायादिअभावं दस्सेति। रत्तिभागं वा दिवसभागं वाति भुम्मत्थे उपयोगवचनन्ति आह ‘‘रत्तिकोट्ठासे वा दिवसकोट्ठासे वा’’ति। रत्तिंयेव पक्‍कमितब्बं समणधम्मस्स तत्थ अनिप्फज्‍जनतो।

    191.Nissāyāti apassāya, vivekavāsassa apassayaṃ katvāti attho. Na upaṭṭhātītiādīhi tasmiṃ vanapatthe senāsanasappāyābhāvaṃ, utupuggaladhammassavanasappāyābhāvampi vā dasseti. Jīvitasambhārāti (a. ni. ṭī. 3.9.6) jīvitappavattiyā sambhārā paccayā. Samudānetabbāti sammā ñāyena anavajjauñchācariyādinā uddhaṃ uddhaṃ ānetabbā pāpuṇitabbā. Te pana tathā samudānitā samāhaṭā nāma hontīti āha ‘‘samāharitabbā’’ti. Dukkhena uppajjantīti sulabhuppādā na honti. Etena bhojanasappāyādiabhāvaṃ dasseti. Rattibhāgaṃ vā divasabhāgaṃ vāti bhummatthe upayogavacananti āha ‘‘rattikoṭṭhāse vā divasakoṭṭhāse vā’’ti. Rattiṃyeva pakkamitabbaṃ samaṇadhammassa tattha anipphajjanato.

    १९२-३. सङ्खापीति ‘‘यदत्थमहं पब्बजितो, न मेतं इध निप्फज्‍जति, चीवरादि पन समुदागच्छति, नाहं तदत्थं पब्बजितो, किं मे इध वासेना’’ति पटिसङ्खायपि। अनन्तरवारे सङ्खापीति ‘‘यदत्थमहं पब्बजितो, तं मे इध निप्फज्‍जति, चीवरादि पन न समुदागच्छति, नाहं तदत्थं पब्बजितो’’ति पटिसङ्खायपीति अत्थो। तेनाह ‘‘समणधम्मस्स निप्फज्‍जनभावं जानित्वा’’ति।

    192-3.Saṅkhāpīti ‘‘yadatthamahaṃ pabbajito, na metaṃ idha nipphajjati, cīvarādi pana samudāgacchati, nāhaṃ tadatthaṃ pabbajito, kiṃ me idha vāsenā’’ti paṭisaṅkhāyapi. Anantaravāre saṅkhāpīti ‘‘yadatthamahaṃ pabbajito, taṃ me idha nipphajjati, cīvarādi pana na samudāgacchati, nāhaṃ tadatthaṃ pabbajito’’ti paṭisaṅkhāyapīti attho. Tenāha ‘‘samaṇadhammassa nipphajjanabhāvaṃ jānitvā’’ti.

    १९५-७. सो पुग्गलो अनापुच्छा पक्‍कमितब्बं, नानुबन्धितब्बोति ‘‘सो पुग्गलो’’ति पदस्स ‘‘नानुबन्धितब्बो’’ति इमिना सम्बन्धो। यस्स येन हि सम्बन्धो, दूरट्ठेनपि सो भवति । तं पुग्गलन्ति ‘‘सो पुग्गलो’’ति पच्‍चत्तवचनं उपयोगवसेन परिणामेत्वा तं पुग्गलं अनापुच्छा पक्‍कमितब्बन्ति अत्थो। अत्थवसेन हि विभत्तिविपरिणामोति। तं आपुच्छा पक्‍कमितब्बन्ति एत्थापि एसेव नयो। आपुच्छा पक्‍कमितब्बन्ति च कतञ्‍ञुतकतवेदिताय नियोजनं।

    195-7.Sopuggalo anāpucchā pakkamitabbaṃ, nānubandhitabboti ‘‘so puggalo’’ti padassa ‘‘nānubandhitabbo’’ti iminā sambandho. Yassa yena hi sambandho, dūraṭṭhenapi so bhavati . Taṃ puggalanti ‘‘so puggalo’’ti paccattavacanaṃ upayogavasena pariṇāmetvā taṃ puggalaṃ anāpucchā pakkamitabbanti attho. Atthavasena hi vibhattivipariṇāmoti. Taṃ āpucchā pakkamitabbanti etthāpi eseva nayo. Āpucchā pakkamitabbanti ca kataññutakataveditāya niyojanaṃ.

    १९८. एवरूपोति यं निस्साय भिक्खुनो गुणेहि वुद्धियेव पाटिकङ्खा, पच्‍चयेहि च न परिस्समो, एवरूपो दण्डकम्मादीहि निग्गण्हाति चेपि, न परिच्‍चजितब्बोति दस्सेति ‘‘सचेपी’’तिआदिना।

    198.Evarūpoti yaṃ nissāya bhikkhuno guṇehi vuddhiyeva pāṭikaṅkhā, paccayehi ca na parissamo, evarūpo daṇḍakammādīhi niggaṇhāti cepi, na pariccajitabboti dasseti ‘‘sacepī’’tiādinā.

    वनपत्थपरियायसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Vanapatthapariyāyasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ७. वनपत्थसुत्तं • 7. Vanapatthasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ७. वनपत्थपरियायसुत्तवण्णना • 7. Vanapatthapariyāyasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact