Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    ७. वनपत्थसुत्तं

    7. Vanapatthasuttaṃ

    १९०. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच – ‘‘वनपत्थपरियायं वो, भिक्खवे, देसेस्सामि, तं सुणाथ, साधुकं मनसिकरोथ, भासिस्सामी’’ति। ‘‘एवं, भन्ते’’ति खो ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

    190. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca – ‘‘vanapatthapariyāyaṃ vo, bhikkhave, desessāmi, taṃ suṇātha, sādhukaṃ manasikarotha, bhāsissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    १९१. ‘‘इध, भिक्खवे, भिक्खु अञ्‍ञतरं वनपत्थं उपनिस्साय विहरति। तस्स तं वनपत्थं उपनिस्साय विहरतो अनुपट्ठिता चेव सति न उपट्ठाति, असमाहितञ्‍च चित्तं न समाधियति, अपरिक्खीणा च आसवा न परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं नानुपापुणाति। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा – ते कसिरेन समुदागच्छन्ति। तेन, भिक्खवे, भिक्खुना इति पटिसञ्‍चिक्खितब्बं – ‘अहं खो इमं वनपत्थं उपनिस्साय विहरामि, तस्स मे इमं वनपत्थं उपनिस्साय विहरतो अनुपट्ठिता चेव सति न उपट्ठाति, असमाहितञ्‍च चित्तं न समाधियति, अपरिक्खीणा च आसवा न परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं नानुपापुणामि। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा – ते कसिरेन समुदागच्छन्ती’ति। तेन, भिक्खवे, भिक्खुना रत्तिभागं वा दिवसभागं वा तम्हा वनपत्था पक्‍कमितब्बं, न वत्थब्बं।

    191. ‘‘Idha, bhikkhave, bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati. Tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā – te kasirena samudāgacchanti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ – ‘ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi, tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā – te kasirena samudāgacchantī’ti. Tena, bhikkhave, bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā tamhā vanapatthā pakkamitabbaṃ, na vatthabbaṃ.

    १९२. ‘‘इध पन, भिक्खवे, भिक्खु अञ्‍ञतरं वनपत्थं उपनिस्साय विहरति। तस्स तं वनपत्थं उपनिस्साय विहरतो अनुपट्ठिता चेव सति न उपट्ठाति, असमाहितञ्‍च चित्तं न समाधियति, अपरिक्खीणा च आसवा न परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं नानुपापुणाति। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा – ते अप्पकसिरेन समुदागच्छन्ति। तेन , भिक्खवे, भिक्खुना इति पटिसञ्‍चिक्खितब्बं – ‘अहं खो इमं वनपत्थं उपनिस्साय विहरामि। तस्स मे इमं वनपत्थं उपनिस्साय विहरतो अनुपट्ठिता चेव सति न उपट्ठाति असमाहितञ्‍च चित्तं न समाधियति, अपरिक्खीणा च आसवा न परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं नानुपापुणामि। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा – ते अप्पकसिरेन समुदागच्छन्ति। न खो पनाहं चीवरहेतु अगारस्मा अनगारियं पब्बजितो न पिण्डपातहेतु…पे॰… न सेनासनहेतु…पे॰… न गिलानप्पच्‍चयभेसज्‍जपरिक्खारहेतु अगारस्मा अनगारियं पब्बजितो। अथ च पन मे इमं वनपत्थं उपनिस्साय विहरतो अनुपट्ठिता चेव सति न उपट्ठाति, असमाहितञ्‍च चित्तं न समाधियति, अपरिक्खीणा च आसवा न परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं नानुपापुणामी’ति। तेन, भिक्खवे, भिक्खुना सङ्खापि तम्हा वनपत्था पक्‍कमितब्बं, न वत्थब्बं।

    192. ‘‘Idha pana, bhikkhave, bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati. Tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā – te appakasirena samudāgacchanti. Tena , bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ – ‘ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi. Tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti asamāhitañca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā – te appakasirena samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito na piṇḍapātahetu…pe… na senāsanahetu…pe… na gilānappaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca pana me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmī’ti. Tena, bhikkhave, bhikkhunā saṅkhāpi tamhā vanapatthā pakkamitabbaṃ, na vatthabbaṃ.

    १९३. ‘‘इध पन, भिक्खवे, भिक्खु अञ्‍ञतरं वनपत्थं उपनिस्साय विहरति। तस्स तं वनपत्थं उपनिस्साय विहरतो अनुपट्ठिता चेव सति उपट्ठाति, असमाहितञ्‍च चित्तं समाधियति, अपरिक्खीणा च आसवा परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं अनुपापुणाति। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा, ते कसिरेन समुदागच्छन्ति। तेन, भिक्खवे, भिक्खुना इति पटिसञ्‍चिक्खितब्बं – ‘अहं खो इमं वनपत्थं उपनिस्साय विहरामि। तस्स मे इमं वनपत्थं उपनिस्साय विहरतो अनुपट्ठिता चेव सति उपट्ठाति असमाहितञ्‍च चित्तं समाधियति, अपरिक्खीणा च आसवा परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं अनुपापुणामि। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा – ते कसिरेन समुदागच्छन्ति। न खो पनाहं चीवरहेतु अगारस्मा अनगारियं पब्बजितो, न पिण्डपातहेतु…पे॰… न सेनासनहेतु…पे॰… न गिलानप्पच्‍चयभेसज्‍जपरिक्खारहेतु अगारस्मा अनगारियं पब्बजितो । अथ च पन मे इमं वनपत्थं उपनिस्साय विहरतो अनुपट्ठिता चेव सति उपट्ठाति, असमाहितञ्‍च चित्तं समाधियति, अपरिक्खीणा च आसवा परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं अनुपापुणामी’ति। तेन, भिक्खवे, भिक्खुना सङ्खापि तस्मिं वनपत्थे वत्थब्बं, न पक्‍कमितब्बं।

    193. ‘‘Idha pana, bhikkhave, bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati. Tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā, te kasirena samudāgacchanti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ – ‘ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi. Tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā – te kasirena samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito, na piṇḍapātahetu…pe… na senāsanahetu…pe… na gilānappaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito . Atha ca pana me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmī’ti. Tena, bhikkhave, bhikkhunā saṅkhāpi tasmiṃ vanapatthe vatthabbaṃ, na pakkamitabbaṃ.

    १९४. ‘‘इध पन, भिक्खवे, भिक्खु अञ्‍ञतरं वनपत्थं उपनिस्साय विहरति। तस्स तं वनपत्थं उपनिस्साय विहरतो अनुपट्ठिता चेव सति उपट्ठाति, असमाहितञ्‍च चित्तं समाधियति, अपरिक्खीणा च आसवा परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं अनुपापुणाति। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा – ते अप्पकसिरेन समुदागच्छन्ति। तेन, भिक्खवे, भिक्खुना इति पटिसञ्‍चिक्खितब्बं – ‘अहं खो इमं वनपत्थं उपनिस्साय विहरामि। तस्स मे इमं वनपत्थं उपनिस्साय विहरतो अनुपट्ठिता चेव सति उपट्ठाति असमाहितञ्‍च चित्तं समाधियति, अपरिक्खीणा च आसवा परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं अनुपापुणामि। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा – ते अप्पकसिरेन समुदागच्छन्ती’ति । तेन, भिक्खवे, भिक्खुना यावजीवम्पि तस्मिं वनपत्थे वत्थब्बं, न पक्‍कमितब्बं।

    194. ‘‘Idha pana, bhikkhave, bhikkhu aññataraṃ vanapatthaṃ upanissāya viharati. Tassa taṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā – te appakasirena samudāgacchanti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ – ‘ahaṃ kho imaṃ vanapatthaṃ upanissāya viharāmi. Tassa me imaṃ vanapatthaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti asamāhitañca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā – te appakasirena samudāgacchantī’ti . Tena, bhikkhave, bhikkhunā yāvajīvampi tasmiṃ vanapatthe vatthabbaṃ, na pakkamitabbaṃ.

    १९५. ‘‘इध, भिक्खवे, भिक्खु अञ्‍ञतरं गामं उपनिस्साय विहरति …पे॰… अञ्‍ञतरं निगमं उपनिस्साय विहरति…पे॰… अञ्‍ञतरं नगरं उपनिस्साय विहरति…पे॰… अञ्‍ञतरं जनपदं उपनिस्साय विहरति…पे॰… अञ्‍ञतरं पुग्गलं उपनिस्साय विहरति। तस्स तं पुग्गलं उपनिस्साय विहरतो अनुपट्ठिता चेव सति न उपट्ठाति, असमाहितञ्‍च चित्तं न समाधियति, अपरिक्खीणा च आसवा न परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं नानुपापुणाति। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा – ते कसिरेन समुदागच्छन्ति। तेन, भिक्खवे, भिक्खुना इति पटिसञ्‍चिक्खितब्बं – ‘अहं खो इमं पुग्गलं उपनिस्साय विहरामि। तस्स मे इमं पुग्गलं उपनिस्साय विहरतो अनुपट्ठिता चेव सति न उपट्ठाति, असमाहितञ्‍च चित्तं न समाधियति, अपरिक्खीणा च आसवा न परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं नानुपापुणामि। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा – ते कसिरेन समुदागच्छन्ती’ति। तेन, भिक्खवे, भिक्खुना रत्तिभागं वा दिवसभागं वा सो पुग्गलो अनापुच्छा पक्‍कमितब्बं, नानुबन्धितब्बो।

    195. ‘‘Idha, bhikkhave, bhikkhu aññataraṃ gāmaṃ upanissāya viharati …pe… aññataraṃ nigamaṃ upanissāya viharati…pe… aññataraṃ nagaraṃ upanissāya viharati…pe… aññataraṃ janapadaṃ upanissāya viharati…pe… aññataraṃ puggalaṃ upanissāya viharati. Tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā – te kasirena samudāgacchanti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ – ‘ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi. Tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā – te kasirena samudāgacchantī’ti. Tena, bhikkhave, bhikkhunā rattibhāgaṃ vā divasabhāgaṃ vā so puggalo anāpucchā pakkamitabbaṃ, nānubandhitabbo.

    १९६. ‘‘इध पन, भिक्खवे, भिक्खु अञ्‍ञतरं पुग्गलं उपनिस्साय विहरति। तस्स तं पुग्गलं उपनिस्साय विहरतो अनुपट्ठिता चेव सति न उपट्ठाति, असमाहितञ्‍च चित्तं न समाधियति, अपरिक्खीणा च आसवा न परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं नानुपापुणाति। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा, ते अप्पकसिरेन समुदागच्छन्ति। तेन, भिक्खवे, भिक्खुना इति पटिसञ्‍चिक्खितब्बं – ‘अहं खो इमं पुग्गलं उपनिस्साय विहरामि। तस्स मे इमं पुग्गलं उपनिस्साय विहरतो अनुपट्ठिता चेव सति न उपट्ठाति, असमाहितञ्‍च चित्तं न समाधियति, अपरिक्खीणा च आसवा न परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं नानुपापुणामि। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा – ते अप्पकसिरेन समुदागच्छन्ति। न खो पनाहं चीवरहेतु अगारस्मा अनगारियं पब्बजितो, न पिण्डपातहेतु…पे॰… न सेनासनहेतु…पे॰… न गिलानप्पच्‍चयभेसज्‍जपरिक्खारहेतु अगारस्मा अनगारियं पब्बजितो। अथ च पन मे इमं पुग्गलं उपनिस्साय विहरतो अनुपट्ठिता चेव सति न उपट्ठाति, असमाहितञ्‍च चित्तं न समाधियति, अपरिक्खीणा च आसवा न परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं नानुपापुणामी’ति। तेन, भिक्खवे, भिक्खुना सङ्खापि सो पुग्गलो आपुच्छा पक्‍कमितब्बं, नानुबन्धितब्बो।

    196. ‘‘Idha pana, bhikkhave, bhikkhu aññataraṃ puggalaṃ upanissāya viharati. Tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā, te appakasirena samudāgacchanti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ – ‘ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi. Tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā – te appakasirena samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito, na piṇḍapātahetu…pe… na senāsanahetu…pe… na gilānappaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca pana me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati na upaṭṭhāti, asamāhitañca cittaṃ na samādhiyati, aparikkhīṇā ca āsavā na parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ nānupāpuṇāmī’ti. Tena, bhikkhave, bhikkhunā saṅkhāpi so puggalo āpucchā pakkamitabbaṃ, nānubandhitabbo.

    १९७. ‘‘इध पन, भिक्खवे, भिक्खु अञ्‍ञतरं पुग्गलं उपनिस्साय विहरति। तस्स तं पुग्गलं उपनिस्साय विहरतो अनुपट्ठिता चेव सति उपट्ठाति, असमाहितञ्‍च चित्तं समाधियति, अपरिक्खीणा च आसवा परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं अनुपापुणाति। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा – ते कसिरेन समुदागच्छन्ति। तेन, भिक्खवे, भिक्खुना इति पटिसञ्‍चिक्खितब्बं – ‘अहं खो इमं पुग्गलं उपनिस्साय विहरामि। तस्स मे इमं पुग्गलं उपनिस्साय विहरतो अनुपट्ठिता चेव सति उपट्ठाति, असमाहितञ्‍च चित्तं समाधियति, अपरिक्खीणा च आसवा परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं अनुपापुणामि। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा – ते कसिरेन समुदागच्छन्ति। न खो पनाहं चीवरहेतु अगारस्मा अनगारियं पब्बजितो, न पिण्डपातहेतु…पे॰… न सेनासनहेतु…पे॰… न गिलानप्पच्‍चयभेसज्‍जपरिक्खारहेतु अगारस्मा अनगारियं पब्बजितो। अथ च पन मे इमं पुग्गलं उपनिस्साय विहरतो अनुपट्ठिता चेव सति उपट्ठाति, असमाहितञ्‍च चित्तं समाधियति, अपरिक्खीणा च आसवा परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं अनुपापुणामी’ति। तेन, भिक्खवे, भिक्खुना सङ्खापि सो पुग्गलो अनुबन्धितब्बो, न पक्‍कमितब्बं।

    197. ‘‘Idha pana, bhikkhave, bhikkhu aññataraṃ puggalaṃ upanissāya viharati. Tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā – te kasirena samudāgacchanti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ – ‘ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi. Tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā – te kasirena samudāgacchanti. Na kho panāhaṃ cīvarahetu agārasmā anagāriyaṃ pabbajito, na piṇḍapātahetu…pe… na senāsanahetu…pe… na gilānappaccayabhesajjaparikkhārahetu agārasmā anagāriyaṃ pabbajito. Atha ca pana me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmī’ti. Tena, bhikkhave, bhikkhunā saṅkhāpi so puggalo anubandhitabbo, na pakkamitabbaṃ.

    १९८. ‘‘इध पन, भिक्खवे, भिक्खु अञ्‍ञतरं पुग्गलं उपनिस्साय विहरति। तस्स तं पुग्गलं उपनिस्साय विहरतो अनुपट्ठिता चेव सति उपट्ठाति, असमाहितञ्‍च चित्तं समाधियति, अपरिक्खीणा च आसवा परिक्खयं गच्छन्ति , अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं अनुपापुणाति। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा – ते अप्पकसिरेन समुदागच्छन्ति। तेन, भिक्खवे, भिक्खुना इति पटिसञ्‍चिक्खितब्बं – ‘अहं खो इमं पुग्गलं उपनिस्साय विहरामि । तस्स मे इमं पुग्गलं उपनिस्साय विहरतो अनुपट्ठिता चेव सति उपट्ठाति, असमाहितञ्‍च चित्तं समाधियति, अपरिक्खीणा च आसवा परिक्खयं गच्छन्ति, अननुप्पत्तञ्‍च अनुत्तरं योगक्खेमं अनुपापुणामि। ये च खो इमे पब्बजितेन जीवितपरिक्खारा समुदानेतब्बा – चीवरपिण्डपातसेनासनगिलानप्पच्‍चयभेसज्‍जपरिक्खारा – ते अप्पकसिरेन समुदागच्छन्ती’ति। तेन, भिक्खवे, भिक्खुना यावजीवम्पि सो पुग्गलो अनुबन्धितब्बो, न पक्‍कमितब्बं, अपि पनुज्‍जमानेनपी’’ति 1

    198. ‘‘Idha pana, bhikkhave, bhikkhu aññataraṃ puggalaṃ upanissāya viharati. Tassa taṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti , ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāti. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā – te appakasirena samudāgacchanti. Tena, bhikkhave, bhikkhunā iti paṭisañcikkhitabbaṃ – ‘ahaṃ kho imaṃ puggalaṃ upanissāya viharāmi . Tassa me imaṃ puggalaṃ upanissāya viharato anupaṭṭhitā ceva sati upaṭṭhāti, asamāhitañca cittaṃ samādhiyati, aparikkhīṇā ca āsavā parikkhayaṃ gacchanti, ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇāmi. Ye ca kho ime pabbajitena jīvitaparikkhārā samudānetabbā – cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārā – te appakasirena samudāgacchantī’ti. Tena, bhikkhave, bhikkhunā yāvajīvampi so puggalo anubandhitabbo, na pakkamitabbaṃ, api panujjamānenapī’’ti 2.

    इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

    Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

    वनपत्थसुत्तं निट्ठितं सत्तमं।

    Vanapatthasuttaṃ niṭṭhitaṃ sattamaṃ.







    Footnotes:
    1. अपि पणुज्‍जमानेनाति (?)
    2. api paṇujjamānenāti (?)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ७. वनपत्थपरियायसुत्तवण्णना • 7. Vanapatthapariyāyasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / ७. वनपत्थपरियायसुत्तवण्णना • 7. Vanapatthapariyāyasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact