Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ३. वनवच्छत्थेरगाथावण्णना

    3. Vanavacchattheragāthāvaṇṇanā

    अच्छोदिका पुथुसिलाति आयस्मतो वनवच्छत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलबीजं रोपेन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो परस्स कम्मं कत्वा जीवन्तो कस्सचि अपराधं कत्वा मरणभयेन तज्‍जितो पलायन्तो अन्तरामग्गे बोधिरुक्खं दिस्वा पसन्‍नमानसो तस्स मूलं सम्मज्‍जित्वा पिण्डिबन्धेहि असोकपुप्फेहि पूजं कत्वा वन्दित्वा बोधिं अभिमुखो नमस्समानो पल्‍लङ्केन निसिन्‍नो मारेतुं आगते पच्‍चत्थिके दिस्वा तेसु चित्तं अकोपेत्वा बोधिं एव आवज्‍जेन्तो सतपोरिसे पपाते पपति। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्‍ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे विभवसम्पन्‍नस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, ‘‘वच्छो’’तिस्स नामं अहोसि। सो वयप्पत्तो बिम्बिसारसमागमे पटिलद्धसद्धो पब्बजित्वा अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१६.७-१४) –

    Acchodikā puthusilāti āyasmato vanavacchattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalabījaṃ ropento vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto parassa kammaṃ katvā jīvanto kassaci aparādhaṃ katvā maraṇabhayena tajjito palāyanto antarāmagge bodhirukkhaṃ disvā pasannamānaso tassa mūlaṃ sammajjitvā piṇḍibandhehi asokapupphehi pūjaṃ katvā vanditvā bodhiṃ abhimukho namassamāno pallaṅkena nisinno māretuṃ āgate paccatthike disvā tesu cittaṃ akopetvā bodhiṃ eva āvajjento sataporise papāte papati. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde rājagahe vibhavasampannassa brāhmaṇassa putto hutvā nibbatti, ‘‘vaccho’’tissa nāmaṃ ahosi. So vayappatto bimbisārasamāgame paṭiladdhasaddho pabbajitvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.16.7-14) –

    ‘‘परकम्मायने युत्तो, अपराधं अकासहं।

    ‘‘Parakammāyane yutto, aparādhaṃ akāsahaṃ;

    वनन्तं अभिधाविस्सं, भयवेरसमप्पितो॥

    Vanantaṃ abhidhāvissaṃ, bhayaverasamappito.

    ‘‘पुप्फितं पादपं दिस्वा, पिण्डिबन्धं सुनिम्मितं।

    ‘‘Pupphitaṃ pādapaṃ disvā, piṇḍibandhaṃ sunimmitaṃ;

    तम्बपुप्फं गहेत्वान, बोधियं ओकिरिं अहं॥

    Tambapupphaṃ gahetvāna, bodhiyaṃ okiriṃ ahaṃ.

    ‘‘सम्मज्‍जित्वान तं बोधिं, पाटलिं पादपुत्तमं।

    ‘‘Sammajjitvāna taṃ bodhiṃ, pāṭaliṃ pādaputtamaṃ;

    पल्‍लङ्कं आभुजित्वान, बोधिमूले उपाविसिं॥

    Pallaṅkaṃ ābhujitvāna, bodhimūle upāvisiṃ.

    ‘‘गतमग्गं गवेसन्ता, आगच्छुं मम सन्तिकं।

    ‘‘Gatamaggaṃ gavesantā, āgacchuṃ mama santikaṃ;

    ते च दिस्वानहं तत्थ, आवज्‍जिं बोधिमुत्तमं॥

    Te ca disvānahaṃ tattha, āvajjiṃ bodhimuttamaṃ.

    ‘‘वन्दित्वान अहं बोधिं, विप्पसन्‍नेन चेतसा।

    ‘‘Vanditvāna ahaṃ bodhiṃ, vippasannena cetasā;

    अनेकताले पपतिं, गिरिदुग्गे भयानके॥

    Anekatāle papatiṃ, giridugge bhayānake.

    ‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं।

    ‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

    दुग्गतिं नाभिजानामि, बोधिपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, bodhipūjāyidaṃ phalaṃ.

    ‘‘इतो च ततिये कप्पे, राजा सुसञ्‍ञतो अहं।

    ‘‘Ito ca tatiye kappe, rājā susaññato ahaṃ;

    सत्तरतनसम्पन्‍नो, चक्‍कवत्ती महब्बलो॥

    Sattaratanasampanno, cakkavattī mahabbalo.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा विवेकाभिरतिया वनेयेव वसि, तेन वनवच्छोति समञ्‍ञा उदपादि। अथ कदाचि थेरो ञातिजनानुग्गहत्थं राजगहं गतो तत्थ ञातकेहि उपट्ठियमानो कतिपाहं वसित्वा गमनाकारं सन्दस्सेति। तं ञातका, ‘‘भन्ते, अम्हाकं अनुग्गहत्थं धुरविहारे वसथ, मयं उपट्ठहिस्सामा’’ति याचिंसु। थेरो तेसं पब्बतरामणेय्यकित्तनापदेसेन विवेकाभिरतिं निवेदेन्तो –

    Arahattaṃ pana patvā vivekābhiratiyā vaneyeva vasi, tena vanavacchoti samaññā udapādi. Atha kadāci thero ñātijanānuggahatthaṃ rājagahaṃ gato tattha ñātakehi upaṭṭhiyamāno katipāhaṃ vasitvā gamanākāraṃ sandasseti. Taṃ ñātakā, ‘‘bhante, amhākaṃ anuggahatthaṃ dhuravihāre vasatha, mayaṃ upaṭṭhahissāmā’’ti yāciṃsu. Thero tesaṃ pabbatarāmaṇeyyakittanāpadesena vivekābhiratiṃ nivedento –

    ११३.

    113.

    ‘‘अच्छोदिका पुथुसिला, गोनङ्गुलमिगायुता।

    ‘‘Acchodikā puthusilā, gonaṅgulamigāyutā;

    अम्बुसेवालसञ्छन्‍ना, ते सेला रमयन्ति म’’न्ति॥ – गाथं अभासि।

    Ambusevālasañchannā, te selā ramayanti ma’’nti. – gāthaṃ abhāsi;

    तत्थ अच्छोदिकाति अच्छं अबहलं सुखुमं उदकं एतेसूति ‘‘अच्छोदका’’ति वत्तब्बे लिङ्गविपल्‍लासेन अच्छोदिका’’ति वुत्तं। एतेन तेसं उदकसम्पत्तिं दस्सेति। पुथुसिलाति पुथुला वित्थता मुदुसुखसम्फस्सा सिला एतेसूति पुथुसिला। एतेन निसज्‍जनट्ठानसम्पत्तिं दस्सेति। गुन्‍नं विय नङ्गुलं नङ्गुट्ठं एतेसन्ति गोनङ्गुला, काळमक्‍कटा, ‘‘पकतिमक्‍कटा’’तिपि वदन्तियेव । गोनङ्गुलेहि च पसदादिकेहि मिगेहि च तहं तहं विचरन्तेहि आयुता मिस्सिताति गोनङ्गुलमिगायुता । एतेन तेसं अमनुस्सूपचारिताय अरञ्‍ञलक्खणूपेततं दस्सेति। अम्बुसेवालसञ्छन्‍नाति पसवनतो सततं पग्घरमानसलिलताय तहं तहं उदकसेवालसञ्छादिता। ते सेला रमयन्ति मन्ति यत्थाहं वसामि; ते एदिसा सेला पब्बता विवेकाभिरतिया मं रमयन्ति, तस्मा तत्थेवाहं गच्छामीति अधिप्पायो। इदमेव च थेरस्स अञ्‍ञाब्याकरणं अहोसि।

    Tattha acchodikāti acchaṃ abahalaṃ sukhumaṃ udakaṃ etesūti ‘‘acchodakā’’ti vattabbe liṅgavipallāsena acchodikā’’ti vuttaṃ. Etena tesaṃ udakasampattiṃ dasseti. Puthusilāti puthulā vitthatā mudusukhasamphassā silā etesūti puthusilā. Etena nisajjanaṭṭhānasampattiṃ dasseti. Gunnaṃ viya naṅgulaṃ naṅguṭṭhaṃ etesanti gonaṅgulā, kāḷamakkaṭā, ‘‘pakatimakkaṭā’’tipi vadantiyeva . Gonaṅgulehi ca pasadādikehi migehi ca tahaṃ tahaṃ vicarantehi āyutā missitāti gonaṅgulamigāyutā. Etena tesaṃ amanussūpacāritāya araññalakkhaṇūpetataṃ dasseti. Ambusevālasañchannāti pasavanato satataṃ paggharamānasalilatāya tahaṃ tahaṃ udakasevālasañchāditā. Te selā ramayanti manti yatthāhaṃ vasāmi; te edisā selā pabbatā vivekābhiratiyā maṃ ramayanti, tasmā tatthevāhaṃ gacchāmīti adhippāyo. Idameva ca therassa aññābyākaraṇaṃ ahosi.

    वनवच्छत्थेरगाथावण्णना निट्ठिता।

    Vanavacchattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ३. वनवच्छत्थेरगाथा • 3. Vanavacchattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact