Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ६. वङ्गन्तपुत्तउपसेनत्थेरगाथावण्णना

    6. Vaṅgantaputtaupasenattheragāthāvaṇṇanā

    विवित्तं अप्पनिग्घोसन्तिआदिका आयस्मतो उपसेनत्थेरस्स गाथा। का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा वयप्पत्तो सत्थु सन्तिकं गन्त्वा धम्मं सुणमानो सत्थारं एकं भिक्खुं समन्तपासादिकानं अग्गट्ठाने ठपेन्तं दिस्वा सत्थु अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेत्वा यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे नालकगामे रूपसारीब्राह्मणिया कुच्छिम्हि निब्बत्ति, उपसेनोतिस्स नामं अहोसि। सो वयप्पत्तो तयो वेदे उग्गहेत्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा उपसम्पदाय एकवस्सिको ‘‘अरियगब्भं वड्ढेमी’’ति एकं कुलपुत्तं अत्तनो सन्तिके उपसम्पादेत्वा तेन सद्धिं सत्थु सन्तिकं गतो। सत्थारा चस्स तस्स अवस्सिकस्स भिक्खुनो सद्धिविहारिकभावं सुत्वा, ‘‘अतिलहुं खो त्वं, मोघपुरिस, बाहुल्‍लाय आवत्तो’’ति (महाव॰ ७५) गरहितो। ‘‘इदानाहं यदिपि परिसं निस्साय सत्थारा गरहितो, परिसंयेव पन निस्साय सत्थु पासंसोपि भविस्सामी’’ति विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.२.८६-९६) –

    Vivittaṃappanigghosantiādikā āyasmato upasenattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā vayappatto satthu santikaṃ gantvā dhammaṃ suṇamāno satthāraṃ ekaṃ bhikkhuṃ samantapāsādikānaṃ aggaṭṭhāne ṭhapentaṃ disvā satthu adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde nālakagāme rūpasārībrāhmaṇiyā kucchimhi nibbatti, upasenotissa nāmaṃ ahosi. So vayappatto tayo vede uggahetvā satthu santike dhammaṃ sutvā paṭiladdhasaddho pabbajitvā upasampadāya ekavassiko ‘‘ariyagabbhaṃ vaḍḍhemī’’ti ekaṃ kulaputtaṃ attano santike upasampādetvā tena saddhiṃ satthu santikaṃ gato. Satthārā cassa tassa avassikassa bhikkhuno saddhivihārikabhāvaṃ sutvā, ‘‘atilahuṃ kho tvaṃ, moghapurisa, bāhullāya āvatto’’ti (mahāva. 75) garahito. ‘‘Idānāhaṃ yadipi parisaṃ nissāya satthārā garahito, parisaṃyeva pana nissāya satthu pāsaṃsopi bhavissāmī’’ti vipassanāya kammaṃ karonto nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.2.86-96) –

    ‘‘पदुमुत्तरं भगवन्तं, लोकजेट्ठं नरासभं।

    ‘‘Padumuttaraṃ bhagavantaṃ, lokajeṭṭhaṃ narāsabhaṃ;

    पब्भारम्हि निसीदन्तं, उपगच्छिं नरुत्तमं॥

    Pabbhāramhi nisīdantaṃ, upagacchiṃ naruttamaṃ.

    ‘‘कणिकारपुप्फं दिस्वा, वण्टे छेत्वानहं तदा।

    ‘‘Kaṇikārapupphaṃ disvā, vaṇṭe chetvānahaṃ tadā;

    अलङ्करित्वा छत्तम्हि, बुद्धस्स अभिरोपयिं॥

    Alaṅkaritvā chattamhi, buddhassa abhiropayiṃ.

    ‘‘पिण्डपातञ्‍च पादासिं, परमन्‍नं सुभोजनं।

    ‘‘Piṇḍapātañca pādāsiṃ, paramannaṃ subhojanaṃ;

    बुद्धेन नवमे तत्थ, समणे अट्ठ भोजयिं॥

    Buddhena navame tattha, samaṇe aṭṭha bhojayiṃ.

    ‘‘अनुमोदि महावीरो, सयम्भू अग्गपुग्गलो।

    ‘‘Anumodi mahāvīro, sayambhū aggapuggalo;

    इमिना छत्तदानेन, परमन्‍नपवेच्छना॥

    Iminā chattadānena, paramannapavecchanā.

    ‘‘तेन चित्तप्पसादेन, सम्पत्तिमनुभोस्ससि।

    ‘‘Tena cittappasādena, sampattimanubhossasi;

    छत्तिंसक्खत्तुं देविन्दो, देवरज्‍जं करिस्सति॥

    Chattiṃsakkhattuṃ devindo, devarajjaṃ karissati.

    ‘‘एकवीसतिक्खत्तुञ्‍च, चक्‍कवत्ती भविस्सति।

    ‘‘Ekavīsatikkhattuñca, cakkavattī bhavissati;

    पदेसरज्‍जं विपुलं, गणनातो असङ्खियं॥

    Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

    ‘‘सतसहस्सितो कप्पे, ओक्‍काककुलसम्भवो।

    ‘‘Satasahassito kappe, okkākakulasambhavo;

    गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥

    Gotamo nāma gottena, satthā loke bhavissati.

    ‘‘सासने दिब्बमानम्हि, मनुस्सत्तं गमिस्सति।

    ‘‘Sāsane dibbamānamhi, manussattaṃ gamissati;

    तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो॥

    Tassa dhammesu dāyādo, oraso dhammanimmito.

    ‘‘उपसेनोति नामेन, हेस्सति सत्थु सावको।

    ‘‘Upasenoti nāmena, hessati satthu sāvako;

    समन्तपासादिकत्ता, अग्गट्ठाने ठपेस्सति॥

    Samantapāsādikattā, aggaṭṭhāne ṭhapessati.

    ‘‘चरिमं वत्तते मय्हं, भवा सब्बे समूहता।

    ‘‘Carimaṃ vattate mayhaṃ, bhavā sabbe samūhatā;

    धारेमि अन्तिमं देहं, जेत्वा मारं सवाहनं॥

    Dhāremi antimaṃ dehaṃ, jetvā māraṃ savāhanaṃ.

    ‘‘पटिसम्भिदा चतस्सो…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Paṭisambhidā catasso…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा सयम्पि सब्बे धुतङ्गधम्मे समादाय वत्तति, अञ्‍ञेपि तदत्थाय समादपेति , तेन नं भगवा समन्तपासादिकानं अग्गट्ठाने ठपेसि। सो अपरेन समयेन कोसम्बियं कलहे उप्पन्‍ने भिक्खुसङ्घे च द्विधाभूते एकेन भिक्खुना तं कलहं परिवज्‍जितुकामेन ‘‘एतरहि खो कलहो उप्पन्‍नो, सङ्घो द्विधाभूतो, कथं नु खो मया पटिपज्‍जितब्ब’’न्ति पुट्ठो विवेकवासतो पट्ठाय तस्स पटिपत्तिं कथेन्तो –

    Arahattaṃ pana patvā sayampi sabbe dhutaṅgadhamme samādāya vattati, aññepi tadatthāya samādapeti , tena naṃ bhagavā samantapāsādikānaṃ aggaṭṭhāne ṭhapesi. So aparena samayena kosambiyaṃ kalahe uppanne bhikkhusaṅghe ca dvidhābhūte ekena bhikkhunā taṃ kalahaṃ parivajjitukāmena ‘‘etarahi kho kalaho uppanno, saṅgho dvidhābhūto, kathaṃ nu kho mayā paṭipajjitabba’’nti puṭṭho vivekavāsato paṭṭhāya tassa paṭipattiṃ kathento –

    ५७७.

    577.

    ‘‘विवित्तं अप्पनिग्घोसं, वाळमिगनिसेवितं।

    ‘‘Vivittaṃ appanigghosaṃ, vāḷamiganisevitaṃ;

    सेवे सेनासनं भिक्खु, पटिसल्‍लानकारणा॥

    Seve senāsanaṃ bhikkhu, paṭisallānakāraṇā.

    ५७८.

    578.

    ‘‘सङ्कारपुञ्‍जा आहत्वा, सुसाना रथियाहि च।

    ‘‘Saṅkārapuñjā āhatvā, susānā rathiyāhi ca;

    ततो सङ्घाटिकं कत्वा, लूखं धारेय्य चीवरं॥

    Tato saṅghāṭikaṃ katvā, lūkhaṃ dhāreyya cīvaraṃ.

    ५७९.

    579.

    ‘‘नीचं मनं करित्वान, सपदानं कुला कुलं।

    ‘‘Nīcaṃ manaṃ karitvāna, sapadānaṃ kulā kulaṃ;

    पिण्डिकाय चरे भिक्खु, गुत्तद्वारो सुसंवुतो॥

    Piṇḍikāya care bhikkhu, guttadvāro susaṃvuto.

    ५८०.

    580.

    ‘‘लूखेनपि वा सन्तुस्से, नाञ्‍ञं पत्थे रसं बहुं।

    ‘‘Lūkhenapi vā santusse, nāññaṃ patthe rasaṃ bahuṃ;

    रसेसु अनुगिद्धस्स, झाने न रमती मनो॥

    Rasesu anugiddhassa, jhāne na ramatī mano.

    ५८१.

    581.

    ‘‘अप्पिच्छो चेव सन्तुट्ठो, पविवित्तो वसे मुनि।

    ‘‘Appiccho ceva santuṭṭho, pavivitto vase muni;

    असंसट्ठो गहट्ठेहि, अनागारेहि चूभयं॥

    Asaṃsaṭṭho gahaṭṭhehi, anāgārehi cūbhayaṃ.

    ५८२.

    582.

    ‘‘यथा जळो व मूगो व, अत्तानं दस्सये तथा।

    ‘‘Yathā jaḷo va mūgo va, attānaṃ dassaye tathā;

    नातिवेलं सम्भासेय्य, सङ्घमज्झम्हि पण्डितो॥

    Nātivelaṃ sambhāseyya, saṅghamajjhamhi paṇḍito.

    ५८३.

    583.

    ‘‘न सो उपवदे कञ्‍चि, उपघातं विवज्‍जये।

    ‘‘Na so upavade kañci, upaghātaṃ vivajjaye;

    संवुतो पातिमोक्खस्मिं, मत्तञ्‍ञू चस्स भोजने॥

    Saṃvuto pātimokkhasmiṃ, mattaññū cassa bhojane.

    ५८४. ‘‘सुग्गहीतनिमित्तस्स, चित्तस्सुप्पादकोविदो।

    584. ‘‘Suggahītanimittassa, cittassuppādakovido.

    समथं अनुयुञ्‍जेय्य, कालेन च विपस्सनं॥

    Samathaṃ anuyuñjeyya, kālena ca vipassanaṃ.

    ५८५.

    585.

    ‘‘वीरियसातच्‍चसम्पन्‍नो, युत्तयोगो सदा सिया।

    ‘‘Vīriyasātaccasampanno, yuttayogo sadā siyā;

    न च अप्पत्वा दुक्खन्तं, विस्सासं एय्य पण्डितो॥

    Na ca appatvā dukkhantaṃ, vissāsaṃ eyya paṇḍito.

    ५८६.

    586.

    ‘‘एवं विहरमानस्स, सुद्धिकामस्स भिक्खुनो।

    ‘‘Evaṃ viharamānassa, suddhikāmassa bhikkhuno;

    खीयन्ति आसवा सब्बे, निब्बुतिञ्‍चाधिगच्छती’’ति॥ –

    Khīyanti āsavā sabbe, nibbutiñcādhigacchatī’’ti. –

    इमा गाथा अभासि।

    Imā gāthā abhāsi.

    तत्थ विवित्तन्ति, जनविवित्तं सुञ्‍ञं अरञ्‍ञादिं। अप्पनिग्घोसन्ति, निस्सद्दं सद्दसङ्घट्टनरहितं। वाळमिगनिसेवितन्ति, सीहब्यग्घदीपिवाळमिगेहि चरितं। इमिनापि जनविवेकंयेव दस्सेति पन्तसेनासनभावदीपनतो। सेनासनन्ति, सयितुं आसयितुञ्‍च युत्तभावेन वसनट्ठानं इध सेनासनन्ति अधिप्पेतं। पटिसल्‍लानकारणाति, पटिसल्‍लाननिमित्तं, नानारम्मणतो निवत्तेत्वा कम्मट्ठानेयेव चित्तस्स पटि पटि सम्मदेव अल्‍लीयनत्थं।

    Tattha vivittanti, janavivittaṃ suññaṃ araññādiṃ. Appanigghosanti, nissaddaṃ saddasaṅghaṭṭanarahitaṃ. Vāḷamiganisevitanti, sīhabyagghadīpivāḷamigehi caritaṃ. Imināpi janavivekaṃyeva dasseti pantasenāsanabhāvadīpanato. Senāsananti, sayituṃ āsayituñca yuttabhāvena vasanaṭṭhānaṃ idha senāsananti adhippetaṃ. Paṭisallānakāraṇāti, paṭisallānanimittaṃ, nānārammaṇato nivattetvā kammaṭṭhāneyeva cittassa paṭi paṭi sammadeva allīyanatthaṃ.

    एवं भावनानुरूपं सेनासनं निद्दिसन्तो सेनासने सन्तोसं दस्सेत्वा इदानि चीवरादीसुपि तं दस्सेतुं ‘‘संकारपुञ्‍जा’’तिआदि वुत्तं। तत्थ संकारपुञ्‍जाति संकारानं पुञ्‍जं संकारपुञ्‍जं, ततो कचवरट्ठाना। आहत्वाति आहरित्वा। ततोति तथा आहटचोळक्खण्डेहि। करणे हि इदं निस्सक्‍कवचनं लूखन्ति सत्थलूखरजनलूखादिना लूखं अवण्णामट्ठं। धारेय्याति निवासनादिवसेन परिहरेय्य, एतेन चीवरसन्तोसं वदति।

    Evaṃ bhāvanānurūpaṃ senāsanaṃ niddisanto senāsane santosaṃ dassetvā idāni cīvarādīsupi taṃ dassetuṃ ‘‘saṃkārapuñjā’’tiādi vuttaṃ. Tattha saṃkārapuñjāti saṃkārānaṃ puñjaṃ saṃkārapuñjaṃ, tato kacavaraṭṭhānā. Āhatvāti āharitvā. Tatoti tathā āhaṭacoḷakkhaṇḍehi. Karaṇe hi idaṃ nissakkavacanaṃ lūkhanti satthalūkharajanalūkhādinā lūkhaṃ avaṇṇāmaṭṭhaṃ. Dhāreyyāti nivāsanādivasena parihareyya, etena cīvarasantosaṃ vadati.

    नीच मनं करित्वानाति ‘‘अन्तमिदं, भिक्खवे, जीविकान’’न्तिआदिकं (इतिवु॰ ९१; सं॰ नि॰ ३.८०) सुगतोवादं अनुस्सरित्वा निहतमानदप्पं चित्तं कत्वा। सपदानन्ति घरेसु अवखण्डरहितं; अनुघरन्ति अत्थो। तेनाह ‘‘कुला कुल’’न्ति। कुला कुलन्ति कुलतो कुलं, कुलानुपुब्बिया घरपटिपाटियाति अत्थो। पिण्डिकायाति मिस्सकभिक्खाय, इमिना पिण्डपातसन्तोसं वदति। गुत्तद्वारोति सुपिहितचक्खादिद्वारो। सुसंवुतोति हत्थकुक्‍कुच्‍चादीनं अभावेन सुट्ठु संवुतो।

    Nīca manaṃ karitvānāti ‘‘antamidaṃ, bhikkhave, jīvikāna’’ntiādikaṃ (itivu. 91; saṃ. ni. 3.80) sugatovādaṃ anussaritvā nihatamānadappaṃ cittaṃ katvā. Sapadānanti gharesu avakhaṇḍarahitaṃ; anugharanti attho. Tenāha ‘‘kulā kula’’nti. Kulā kulanti kulato kulaṃ, kulānupubbiyā gharapaṭipāṭiyāti attho. Piṇḍikāyāti missakabhikkhāya, iminā piṇḍapātasantosaṃ vadati. Guttadvāroti supihitacakkhādidvāro. Susaṃvutoti hatthakukkuccādīnaṃ abhāvena suṭṭhu saṃvuto.

    लूखेनपि वाति अपिसद्दो समुच्‍चये, वा-सद्दो विकप्पे। उभयेनपि लूखेनपि अप्पेनपि येन केनचि सुलभेन इतरीतरेन सन्तुस्से समं सम्मा तुस्सेय्य। तेनाह ‘‘नाञ्‍ञं पत्थे रसं बहु’’न्ति। नाञ्‍ञं पत्थे रसं बहुन्ति अत्तना यथालद्धतो अञ्‍ञं मधुरादिरसं बहुं पणीतञ्‍च न पत्थेय्य न पिहेय्य, इमिना गिलानपच्‍चयेपि सन्तोसो दस्सितो होति। रसेसु गेधवारणत्थं पन कारणं वदन्तो रसेसु अनुगिद्धस्स, झाने न रमती मनो’’ति आह। इन्द्रियसंवरम्पि अपरिपूरेन्तस्स कुतो विक्खित्तचित्तसमाधानन्ति अधिप्पायो।

    Lūkhenapi vāti apisaddo samuccaye, vā-saddo vikappe. Ubhayenapi lūkhenapi appenapi yena kenaci sulabhena itarītarena santusse samaṃ sammā tusseyya. Tenāha ‘‘nāññaṃ patthe rasaṃ bahu’’nti. Nāññaṃ patthe rasaṃ bahunti attanā yathāladdhato aññaṃ madhurādirasaṃ bahuṃ paṇītañca na pattheyya na piheyya, iminā gilānapaccayepi santoso dassito hoti. Rasesu gedhavāraṇatthaṃ pana kāraṇaṃ vadanto rasesu anugiddhassa, jhāne na ramatī mano’’ti āha. Indriyasaṃvarampi aparipūrentassa kuto vikkhittacittasamādhānanti adhippāyo.

    एवं चतूसु पच्‍चयेसु सल्‍लेखपटिपत्तिं दस्सेत्वा इदानि अवसिट्ठकथावत्थूनि दस्सेतुं ‘‘अप्पिच्छो चेवा’’तिआदि वुत्तं। तत्थ अप्पिच्छोति, अनिच्छो चतूसु पच्‍चयेसु इच्छारहितो, तेन चतुब्बिधपच्‍चयेसु तण्हुप्पादविक्खम्भनमाह। सन्तुट्ठोति, चतूसु पच्‍चयेसु यथालाभसन्तोसादिना सन्तुट्ठो। यो हि –

    Evaṃ catūsu paccayesu sallekhapaṭipattiṃ dassetvā idāni avasiṭṭhakathāvatthūni dassetuṃ ‘‘appiccho cevā’’tiādi vuttaṃ. Tattha appicchoti, aniccho catūsu paccayesu icchārahito, tena catubbidhapaccayesu taṇhuppādavikkhambhanamāha. Santuṭṭhoti, catūsu paccayesu yathālābhasantosādinā santuṭṭho. Yo hi –

    ‘‘अतीतं नानुसोचेय्य, नप्पजप्पेय्यनागतं।

    ‘‘Atītaṃ nānusoceyya, nappajappeyyanāgataṃ;

    पच्‍चुप्पन्‍नेन यापेय्य, सो ‘सन्तुट्ठो’ति पवुच्‍चती’’ति॥

    Paccuppannena yāpeyya, so ‘santuṭṭho’ti pavuccatī’’ti.

    पविवित्तोति गणसङ्गणिकं पहाय कायेन पविवित्तो वूपकट्ठो। चित्तविवेकादिके हि परतो वक्खति। वसेति सब्बत्थ योजेतब्बं। मोनेय्यधम्मसमन्‍नागमेन मुनि। असंसट्ठोति दस्सनसवनसमुल्‍लपनसम्भोगकायसंसग्गानं अभावेन असंसट्ठो यथावुत्तसंसग्गरहितो। उभयन्ति, गहट्ठेहि अनागारेहि चाति उभयेहिपि असंसट्ठो। करणे हि इदं पच्‍चत्तवचनं।

    Pavivittoti gaṇasaṅgaṇikaṃ pahāya kāyena pavivitto vūpakaṭṭho. Cittavivekādike hi parato vakkhati. Vaseti sabbattha yojetabbaṃ. Moneyyadhammasamannāgamena muni. Asaṃsaṭṭhoti dassanasavanasamullapanasambhogakāyasaṃsaggānaṃ abhāvena asaṃsaṭṭho yathāvuttasaṃsaggarahito. Ubhayanti, gahaṭṭhehi anāgārehi cāti ubhayehipi asaṃsaṭṭho. Karaṇe hi idaṃ paccattavacanaṃ.

    अत्तानं दस्सये तथाति अजळो अमूगोपि समानो यथा जळो वा मूगो वा, तथा अत्तानं दस्सेय्य, एतेन पागब्बियप्पहानमाह। जळो व मूगो वाति च गाथासुखत्थं रस्सत्तं कतं, समुच्‍चयत्थो च वासद्दो। नातिवेलं सम्भासेय्याति अतिवेलं अतिक्‍कन्तपमाणं न भासेय्य, मत्तभाणी अस्साति अत्थो। सङ्घमज्झम्हीति भिक्खुसङ्घे, जनसमूहे वा।

    Attānaṃ dassaye tathāti ajaḷo amūgopi samāno yathā jaḷo vā mūgo vā, tathā attānaṃ dasseyya, etena pāgabbiyappahānamāha. Jaḷo va mūgo vāti ca gāthāsukhatthaṃ rassattaṃ kataṃ, samuccayattho ca vāsaddo. Nātivelaṃ sambhāseyyāti ativelaṃ atikkantapamāṇaṃ na bhāseyya, mattabhāṇī assāti attho. Saṅghamajjhamhīti bhikkhusaṅghe, janasamūhe vā.

    न सो उपवदे कञ्‍चीति सो यथावुत्तपटिपत्तिको भिक्खु हीनं वा मज्झिमं वा उक्‍कट्ठं वा यंकिञ्‍चि न वाचाय उपवदेय्य। उपघातं विवज्‍जयेति कायेन उपघातं परिविहेठनं वज्‍जेय्य। संवुतो पातिमोक्खस्मिन्ति पातिमोक्खम्हि पातिमोक्खसंवरसीले संवुतो अस्स, पातिमोक्खसंवरेन पिहितकायवाचो सियाति अत्थो। मत्तञ्‍ञू चस्स भोजनेति परियेसनपटिग्गहणपरिभोगविस्सज्‍जनेसु भोजने पमाणञ्‍ञू सिया।

    Na so upavade kañcīti so yathāvuttapaṭipattiko bhikkhu hīnaṃ vā majjhimaṃ vā ukkaṭṭhaṃ vā yaṃkiñci na vācāya upavadeyya. Upaghātaṃ vivajjayeti kāyena upaghātaṃ pariviheṭhanaṃ vajjeyya. Saṃvuto pātimokkhasminti pātimokkhamhi pātimokkhasaṃvarasīle saṃvuto assa, pātimokkhasaṃvarena pihitakāyavāco siyāti attho. Mattaññū cassa bhojaneti pariyesanapaṭiggahaṇaparibhogavissajjanesu bhojane pamāṇaññū siyā.

    सुग्गहीतनिमित्तस्साति ‘‘एवं मे मनसि करोतो चित्तं समाहितं अहोसी’’ति तदाकारं सल्‍लक्खेन्तो सुट्ठु गहितसमाधिनिमित्तो अस्स। ‘‘सुग्गहीतनिमित्तो सो’’तिपि पाठो, सो योगीति अत्थो। चित्तस्सुप्पादकोविदोति एवं भावयतो चित्तं लीनं होति, ‘‘एवं उद्धत’’न्ति लीनस्स उद्धतस्स च चित्तस्स उप्पत्तिकारणे कुसलो अस्स। लीने हि चित्ते धम्मविचयवीरियपीतिसम्बोज्झङ्गा भावेतब्बा, उद्धते पस्सद्धिसमाधिउपेक्खासम्बोज्झङ्गा। सतिसम्बोज्झङ्गो पन सब्बत्थ इच्छितब्बो। तेनाह भगवा – ‘‘यस्मिञ्‍च खो, भिक्खवे, समये लीनं चित्तं होति, कालो तस्मिं समये धम्मविचयसम्बोज्झङ्गस्स भावनाया’’तिआदि (सं॰ नि॰ ५.२३४)। समथं अनुयुञ्‍जेय्याति समथभावनं भावेय्य, अनुप्पन्‍नं समाधिं उप्पादेय्य, उप्पन्‍नञ्‍च याव वसीभावप्पत्ति, ताव वड्ढेय्य ब्यूहेय्याति अत्थो। कालेन च विपस्सनन्ति यथालद्धं समाधिं निकन्तिया अपरियादानेन हानभागियं ठितिभागियं वा अकत्वा निब्बेधभागियंव कत्वा कालेन विपस्सनञ्‍च अनुयुञ्‍जेय्य। अथ वा कालेन च विपस्सनन्ति समथं अनुयुञ्‍जन्तो तस्स थिरीभूतकाले सङ्कोचं अनापज्‍जित्वा अरियमग्गाधिगमाय विपस्सनं अनुयुञ्‍जेय्य। यथाह –

    Suggahītanimittassāti ‘‘evaṃ me manasi karoto cittaṃ samāhitaṃ ahosī’’ti tadākāraṃ sallakkhento suṭṭhu gahitasamādhinimitto assa. ‘‘Suggahītanimitto so’’tipi pāṭho, so yogīti attho. Cittassuppādakovidoti evaṃ bhāvayato cittaṃ līnaṃ hoti, ‘‘evaṃ uddhata’’nti līnassa uddhatassa ca cittassa uppattikāraṇe kusalo assa. Līne hi citte dhammavicayavīriyapītisambojjhaṅgā bhāvetabbā, uddhate passaddhisamādhiupekkhāsambojjhaṅgā. Satisambojjhaṅgo pana sabbattha icchitabbo. Tenāha bhagavā – ‘‘yasmiñca kho, bhikkhave, samaye līnaṃ cittaṃ hoti, kālo tasmiṃ samaye dhammavicayasambojjhaṅgassa bhāvanāyā’’tiādi (saṃ. ni. 5.234). Samathaṃ anuyuñjeyyāti samathabhāvanaṃ bhāveyya, anuppannaṃ samādhiṃ uppādeyya, uppannañca yāva vasībhāvappatti, tāva vaḍḍheyya byūheyyāti attho. Kālena ca vipassananti yathāladdhaṃ samādhiṃ nikantiyā apariyādānena hānabhāgiyaṃ ṭhitibhāgiyaṃ vā akatvā nibbedhabhāgiyaṃva katvā kālena vipassanañca anuyuñjeyya. Atha vā kālena ca vipassananti samathaṃ anuyuñjanto tassa thirībhūtakāle saṅkocaṃ anāpajjitvā ariyamaggādhigamāya vipassanaṃ anuyuñjeyya. Yathāha –

    ‘‘अथ वा समाधिलाभेन, विवित्तसयनेन वा।

    ‘‘Atha vā samādhilābhena, vivittasayanena vā;

    भिक्खु विस्सासमापादि, अप्पत्तो आसवक्खय’’न्ति॥ (ध॰ प॰ २७१-२७२)।

    Bhikkhu vissāsamāpādi, appatto āsavakkhaya’’nti. (dha. pa. 271-272);

    तेन वुत्तं – ‘‘वीरियसातच्‍चसम्पन्‍नो’’तिआदि। सततभावो सातच्‍चं, वीरियस्स सातच्‍चं, तेन सम्पन्‍नो समन्‍नागतो, सततपवत्तवीरियो, निच्‍चपग्गहितवीरियोति अत्थो। युत्तयोगो सदा सियाति सब्बकालं भावनानुयुत्तो सिया। दुक्खन्तन्ति वट्टदुक्खस्स अन्तं परियोसानं निरोधं निब्बानं अप्पत्वा विस्सासं न एय्य न गच्छेय्य। ‘‘अहं परिसुद्धसीलो झानलाभी अभिञ्‍ञालाभी विपस्सनं मत्थकं पापेत्वा ठितो’’ति वा विस्सट्ठो न भवेय्याति अत्थो।

    Tena vuttaṃ – ‘‘vīriyasātaccasampanno’’tiādi. Satatabhāvo sātaccaṃ, vīriyassa sātaccaṃ, tena sampanno samannāgato, satatapavattavīriyo, niccapaggahitavīriyoti attho. Yuttayogo sadā siyāti sabbakālaṃ bhāvanānuyutto siyā. Dukkhantanti vaṭṭadukkhassa antaṃ pariyosānaṃ nirodhaṃ nibbānaṃ appatvā vissāsaṃ na eyya na gaccheyya. ‘‘Ahaṃ parisuddhasīlo jhānalābhī abhiññālābhī vipassanaṃ matthakaṃ pāpetvā ṭhito’’ti vā vissaṭṭho na bhaveyyāti attho.

    एवं विहरमानस्साति, एवं विवित्तसेनासनसेवनादिना विपस्सनावसेन युत्तयोगतापरियोसानेन विधिना विहरन्तस्स। सुद्धिकामस्साति, ञाणदस्सनविसुद्धिं अच्‍चन्तविसुद्धिं निब्बानं अरहत्तञ्‍च इच्छन्तस्स। संसारे भयस्स इक्खतो भिक्खुनो, कामासवादयो सब्बे आसवा खीयन्ति खयं अब्भत्थं गच्छन्ति, तेसं खयगमनेनेव सउपादिसेसअनुपादिसेसपभेदं दुविधम्पि निब्बानं अधिगच्छति पापुणाति।

    Evaṃ viharamānassāti, evaṃ vivittasenāsanasevanādinā vipassanāvasena yuttayogatāpariyosānena vidhinā viharantassa. Suddhikāmassāti, ñāṇadassanavisuddhiṃ accantavisuddhiṃ nibbānaṃ arahattañca icchantassa. Saṃsāre bhayassa ikkhato bhikkhuno, kāmāsavādayo sabbe āsavā khīyanti khayaṃ abbhatthaṃ gacchanti, tesaṃ khayagamaneneva saupādisesaanupādisesapabhedaṃ duvidhampi nibbānaṃ adhigacchati pāpuṇāti.

    एवं थेरो तस्स भिक्खुनो ओवाददानापदेसेन अत्तना तथापटिपन्‍नभावं दीपेन्तो अञ्‍ञं ब्याकासि।

    Evaṃ thero tassa bhikkhuno ovādadānāpadesena attanā tathāpaṭipannabhāvaṃ dīpento aññaṃ byākāsi.

    वङ्गन्तपुत्तउपसेनत्थेरगाथावण्णना निट्ठिता।

    Vaṅgantaputtaupasenattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ६. वङ्गन्तपुत्तउपसेनत्थेरगाथा • 6. Vaṅgantaputtaupasenattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact