Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    २१. महानिपातो

    21. Mahānipāto

    १. वङ्गीसत्थेरगाथावण्णना

    1. Vaṅgīsattheragāthāvaṇṇanā

    सत्ततिनिपाते निक्खन्तं वत मं सन्तन्तिआदिका आयस्मतो वङ्गीसत्थेरस्स गाथा। का उप्पत्ति? अयं किर पदुमुत्तरबुद्धकाले हंसवतीनगरे महाभोगकुले निब्बत्तो, पुरिमनयेनेव विहारं गन्त्वा धम्मं सुणन्तो सत्थारं एकं भिक्खुं पटिभानवन्तानं अग्गट्ठाने ठपेन्तं दिस्वा सत्थु अधिकारकम्मं कत्वा – ‘‘अहम्पि अनागते पटिभानवन्तानं अग्गो भवेय्य’’न्ति पत्थनं कत्वा, सत्थारा ब्याकतो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा वङ्गीसोति लद्धनामो तयो बेदे उग्गण्हन्तो आचरियं आराधेत्वा, छवसीसमन्तं नाम सिक्खित्वा छवसीसं नखेन आकोटेत्वा ‘‘अयं सत्तो असुकयोनियं निब्बत्तो’’ति जानाति।

    Sattatinipāte nikkhantaṃ vata maṃ santantiādikā āyasmato vaṅgīsattherassa gāthā. Kā uppatti? Ayaṃ kira padumuttarabuddhakāle haṃsavatīnagare mahābhogakule nibbatto, purimanayeneva vihāraṃ gantvā dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ paṭibhānavantānaṃ aggaṭṭhāne ṭhapentaṃ disvā satthu adhikārakammaṃ katvā – ‘‘ahampi anāgate paṭibhānavantānaṃ aggo bhaveyya’’nti patthanaṃ katvā, satthārā byākato yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā vaṅgīsoti laddhanāmo tayo bede uggaṇhanto ācariyaṃ ārādhetvā, chavasīsamantaṃ nāma sikkhitvā chavasīsaṃ nakhena ākoṭetvā ‘‘ayaṃ satto asukayoniyaṃ nibbatto’’ti jānāti.

    ब्राह्मणा ‘‘अयं अम्हाकं जीवितमग्गो’’ति ञत्वा वङ्गीसं गहेत्वा पटिच्छन्‍नयाने निसीदापेत्वा गामनिगमराजधानियो विचरन्ति। वङ्गीसोपि तिवस्समत्थके मतानम्पि सीसं आहरापेत्वा नखेन आकोटेत्वा ‘‘अयं सत्तो असुकयोनियं निब्बत्तो’’ति वत्वा महाजनस्स कङ्खच्छेदनत्थं ते ते जने आवाहेत्वा अत्तनो अत्तनो गतिं कथापेति। तेन तस्मिं महाजनो अभिप्पसीदति। सो तं निस्साय महाजनस्स हत्थतो सतम्पि सहस्सम्पि लभतीति। ब्राह्मणा वङ्गीसमादाय यथारुचिं विचरित्वा पुन सावत्थिं अगमंसु। वङ्गीसो सत्थु गुणे सुत्वा सत्थारं उपसङ्कमितुकामो अहोसि। ब्राह्मणा ‘‘समणो गोतमो मायाय तं आवट्टेस्सती’’ति पटिक्खिपिंसु। वङ्गीसो तेसं वचनं अनादियित्वा सत्थु सन्तिकं गन्त्वा मधुरपटिसन्थारं कत्वा एकमन्तं निसीदि।

    Brāhmaṇā ‘‘ayaṃ amhākaṃ jīvitamaggo’’ti ñatvā vaṅgīsaṃ gahetvā paṭicchannayāne nisīdāpetvā gāmanigamarājadhāniyo vicaranti. Vaṅgīsopi tivassamatthake matānampi sīsaṃ āharāpetvā nakhena ākoṭetvā ‘‘ayaṃ satto asukayoniyaṃ nibbatto’’ti vatvā mahājanassa kaṅkhacchedanatthaṃ te te jane āvāhetvā attano attano gatiṃ kathāpeti. Tena tasmiṃ mahājano abhippasīdati. So taṃ nissāya mahājanassa hatthato satampi sahassampi labhatīti. Brāhmaṇā vaṅgīsamādāya yathāruciṃ vicaritvā puna sāvatthiṃ agamaṃsu. Vaṅgīso satthu guṇe sutvā satthāraṃ upasaṅkamitukāmo ahosi. Brāhmaṇā ‘‘samaṇo gotamo māyāya taṃ āvaṭṭessatī’’ti paṭikkhipiṃsu. Vaṅgīso tesaṃ vacanaṃ anādiyitvā satthu santikaṃ gantvā madhurapaṭisanthāraṃ katvā ekamantaṃ nisīdi.

    तं सत्था पुच्छि – ‘‘वङ्गीस, किञ्‍चि सिप्पं जानासी’’ति? ‘‘आम, भो गोतम, छवसीसमन्तं नाम जानामि। तेन तिवस्समत्थके मतानम्पि सीसं नखेन आकोटेत्वा निब्बत्तट्ठानं जानामी’’ति। सत्था तस्स एकं निरये निब्बत्तस्स सीसं दस्सेसि, एकं मनुस्सेसु , एकं देवेसु, एकं परिनिब्बुतस्स सीसं दस्सेसि। सो पठमं सीसं आकोटेत्वा, ‘‘भो गोतम, अयं सत्तो निरये निब्बत्तो’’ति आह। ‘‘साधु, वङ्गीस, सुट्ठु तया दिट्ठं। अयं सत्तो कुहिं निब्बत्तो’’ति पुच्छि। ‘‘मनुस्सलोके’’ति। ‘‘अयं कुहि’’न्ति? ‘‘देवलोके’’ति तिण्णन्‍नम्पि निब्बत्तट्ठानं कथेसि। परिनिब्बुतस्स पन सीसं नखेन आकोटेन्तो नेव अन्तं न कोटिं पस्सि। अथ नं सत्था ‘‘न सक्‍कोसि वङ्गीसा’’ति पुच्छि। ‘‘उपपरिक्खामि तावा’’ति पुनप्पुनं परिवत्तेत्वा आकोटेन्तोपि बाहिरकमन्तेन खीणासवस्स गतिं कथं जानिस्सति, अथस्स मत्थकतो सेदो मुच्‍चि। सो लज्‍जित्वा तुण्हीभूतो अट्ठासि। अथ नं सत्था – ‘‘किलमसि, वङ्गीसा’’ति आह। ‘‘आम, भो गोतम, इमस्स उप्पन्‍नट्ठानं जानितुं न सक्‍कोमि, सचे तुम्हे जानाथ, कथेथा’’ति। ‘‘वङ्गीस, अहं एतम्पि जानामि, इतो उत्तरितरम्पि जानामी’’ति वत्वा –

    Taṃ satthā pucchi – ‘‘vaṅgīsa, kiñci sippaṃ jānāsī’’ti? ‘‘Āma, bho gotama, chavasīsamantaṃ nāma jānāmi. Tena tivassamatthake matānampi sīsaṃ nakhena ākoṭetvā nibbattaṭṭhānaṃ jānāmī’’ti. Satthā tassa ekaṃ niraye nibbattassa sīsaṃ dassesi, ekaṃ manussesu , ekaṃ devesu, ekaṃ parinibbutassa sīsaṃ dassesi. So paṭhamaṃ sīsaṃ ākoṭetvā, ‘‘bho gotama, ayaṃ satto niraye nibbatto’’ti āha. ‘‘Sādhu, vaṅgīsa, suṭṭhu tayā diṭṭhaṃ. Ayaṃ satto kuhiṃ nibbatto’’ti pucchi. ‘‘Manussaloke’’ti. ‘‘Ayaṃ kuhi’’nti? ‘‘Devaloke’’ti tiṇṇannampi nibbattaṭṭhānaṃ kathesi. Parinibbutassa pana sīsaṃ nakhena ākoṭento neva antaṃ na koṭiṃ passi. Atha naṃ satthā ‘‘na sakkosi vaṅgīsā’’ti pucchi. ‘‘Upaparikkhāmi tāvā’’ti punappunaṃ parivattetvā ākoṭentopi bāhirakamantena khīṇāsavassa gatiṃ kathaṃ jānissati, athassa matthakato sedo mucci. So lajjitvā tuṇhībhūto aṭṭhāsi. Atha naṃ satthā – ‘‘kilamasi, vaṅgīsā’’ti āha. ‘‘Āma, bho gotama, imassa uppannaṭṭhānaṃ jānituṃ na sakkomi, sace tumhe jānātha, kathethā’’ti. ‘‘Vaṅgīsa, ahaṃ etampi jānāmi, ito uttaritarampi jānāmī’’ti vatvā –

    ‘‘चुतिं यो वेदि सत्तानं, उपपत्तिञ्‍च सब्बसो।

    ‘‘Cutiṃ yo vedi sattānaṃ, upapattiñca sabbaso;

    असत्तं सुगतं बुद्धं, तमहं ब्रूमि ब्राह्मणं॥

    Asattaṃ sugataṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

    ‘‘यस्स गतिं न जानन्ति, देवा गन्धब्बमानुसा।

    ‘‘Yassa gatiṃ na jānanti, devā gandhabbamānusā;

    खीणासवं अरहन्तं, तमहं ब्रूमि ब्राह्मण’’न्ति॥ (ध॰ प॰ ४१९-४२०; सु॰ नि॰ ६४८-६४९) –

    Khīṇāsavaṃ arahantaṃ, tamahaṃ brūmi brāhmaṇa’’nti. (dha. pa. 419-420; su. ni. 648-649) –

    इमा द्वे गाथा अभासि। वङ्गीसो ‘‘तेन हि, भो गोतम, तं विज्‍जं मे देथा’’ति अपचितिं दस्सेत्वा सत्थु सन्तिके निसीदि। सत्था ‘‘अम्हेहि समानलिङ्गस्स देमा’’ति आह। वङ्गीसो ‘‘यंकिञ्‍चि कत्वा मया इमं मन्तं गहेतुं वट्टती’’ति ब्राह्मणे आह – ‘‘तुम्हे मयि पब्बजन्ते मा चिन्तयित्थ, अहं मन्तं उग्गण्हित्वा सकलजम्बुदीपे जेट्ठको भविस्सामि, तुम्हाकम्पि तेन भद्दकमेव भविस्सती’’ति मन्तत्थाय सत्थुसन्तिकं उपसङ्कमित्वा पब्बज्‍जं याचि। तदा च थेरो निग्रोधकप्पो भगवतो सन्तिके ठितो होति, तं भगवा आणापेसि – ‘‘निग्रोधकप्प, इमं पब्बाजेही’’ति। सो सत्थु आणाय तं पब्बाजेसि। अथस्स सत्था ‘‘मन्तपरिवारं ताव उग्गण्हाही’’ति द्वत्तिंसाकारकम्मट्ठानं विपस्सनाकम्मट्ठानञ्‍च आचिक्खि। सो द्वत्तिंसाकारं सज्झायन्तोव विपस्सनं पट्ठपेसि। ब्राह्मणा वङ्गीसं उपसङ्कमित्वा ‘‘किं, भो वङ्गीस, समणस्म गोतमस्स सन्तिके सिप्पं सिक्खित’’न्ति पुच्छिंसु। ‘‘किं सिप्पसिक्खनेन, गच्छथ तुम्हे, न मय्हं तुम्हेहि कत्तब्बकिच्‍च’’न्ति। ब्राह्मणा ‘‘त्वम्पि दानि समणस्स गोतमस्स वसं आपन्‍नो, मायाय आवट्टितो, किं मयं तव सन्तिके करिस्सामा’’ति आगतमग्गेनेव पक्‍कमिंसु। वङ्गीसत्थेरो विपस्सनं वड्ढेत्वा अरहत्तं सच्छाकासि। तेन वुत्तं अपदाने (अप॰ थेर २.५५.९६-१४२) –

    Imā dve gāthā abhāsi. Vaṅgīso ‘‘tena hi, bho gotama, taṃ vijjaṃ me dethā’’ti apacitiṃ dassetvā satthu santike nisīdi. Satthā ‘‘amhehi samānaliṅgassa demā’’ti āha. Vaṅgīso ‘‘yaṃkiñci katvā mayā imaṃ mantaṃ gahetuṃ vaṭṭatī’’ti brāhmaṇe āha – ‘‘tumhe mayi pabbajante mā cintayittha, ahaṃ mantaṃ uggaṇhitvā sakalajambudīpe jeṭṭhako bhavissāmi, tumhākampi tena bhaddakameva bhavissatī’’ti mantatthāya satthusantikaṃ upasaṅkamitvā pabbajjaṃ yāci. Tadā ca thero nigrodhakappo bhagavato santike ṭhito hoti, taṃ bhagavā āṇāpesi – ‘‘nigrodhakappa, imaṃ pabbājehī’’ti. So satthu āṇāya taṃ pabbājesi. Athassa satthā ‘‘mantaparivāraṃ tāva uggaṇhāhī’’ti dvattiṃsākārakammaṭṭhānaṃ vipassanākammaṭṭhānañca ācikkhi. So dvattiṃsākāraṃ sajjhāyantova vipassanaṃ paṭṭhapesi. Brāhmaṇā vaṅgīsaṃ upasaṅkamitvā ‘‘kiṃ, bho vaṅgīsa, samaṇasma gotamassa santike sippaṃ sikkhita’’nti pucchiṃsu. ‘‘Kiṃ sippasikkhanena, gacchatha tumhe, na mayhaṃ tumhehi kattabbakicca’’nti. Brāhmaṇā ‘‘tvampi dāni samaṇassa gotamassa vasaṃ āpanno, māyāya āvaṭṭito, kiṃ mayaṃ tava santike karissāmā’’ti āgatamaggeneva pakkamiṃsu. Vaṅgīsatthero vipassanaṃ vaḍḍhetvā arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 2.55.96-142) –

    ‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मेसु चक्खुमा।

    ‘‘Padumuttaro nāma jino, sabbadhammesu cakkhumā;

    इतो सतसहस्सम्हि, कप्पे उप्पज्‍जि नायको॥

    Ito satasahassamhi, kappe uppajji nāyako.

    ‘‘यथापि सागरे ऊमि, गगने विय तारका।

    ‘‘Yathāpi sāgare ūmi, gagane viya tārakā;

    एवं पावचनं तस्स, अरहन्तेहि चित्तितं॥

    Evaṃ pāvacanaṃ tassa, arahantehi cittitaṃ.

    ‘‘सदेवासुरनागेहि, मनुजेहि पुरक्खतो।

    ‘‘Sadevāsuranāgehi, manujehi purakkhato;

    समणब्राह्मणाकिण्णे, जनमज्झे जिनुत्तमो॥

    Samaṇabrāhmaṇākiṇṇe, janamajjhe jinuttamo.

    ‘‘पभाहि अनुरञ्‍जन्तो, लोके लोकन्तगू जिनो।

    ‘‘Pabhāhi anurañjanto, loke lokantagū jino;

    वचनेन विबोधेन्तो, वेनेय्यपदुमानि सो॥

    Vacanena vibodhento, veneyyapadumāni so.

    ‘‘वेसारज्‍जेहि सम्पन्‍नो, चतूहि पुरिसुत्तमो।

    ‘‘Vesārajjehi sampanno, catūhi purisuttamo;

    पहीनभयसारज्‍जो, खेमप्पत्तो विसारदो॥

    Pahīnabhayasārajjo, khemappatto visārado.

    ‘‘आसभं पवरं ठानं, बुद्धभूमिञ्‍च केवलं।

    ‘‘Āsabhaṃ pavaraṃ ṭhānaṃ, buddhabhūmiñca kevalaṃ;

    पटिजानाति लोकग्गो, नत्थि सञ्‍चोदको क्‍वचि॥

    Paṭijānāti lokaggo, natthi sañcodako kvaci.

    ‘‘सीहनादमसम्भीतं, नदतो तस्स तादिनो।

    ‘‘Sīhanādamasambhītaṃ, nadato tassa tādino;

    देवा नरो वा ब्रह्मा वा, पटिवत्ता न विज्‍जति॥

    Devā naro vā brahmā vā, paṭivattā na vijjati.

    ‘‘देसेन्तो पवरं धम्मं, सन्तारेन्तो सदेवकं।

    ‘‘Desento pavaraṃ dhammaṃ, santārento sadevakaṃ;

    धम्मचक्‍कं पवत्तेति, परिसासु विसारदो॥

    Dhammacakkaṃ pavatteti, parisāsu visārado.

    ‘‘पटिभानवतं अग्गं, सावकं साधुसम्मतं।

    ‘‘Paṭibhānavataṃ aggaṃ, sāvakaṃ sādhusammataṃ;

    गुणं बहुं पकित्तेत्वा, एतदग्गे ठपेसि तं॥

    Guṇaṃ bahuṃ pakittetvā, etadagge ṭhapesi taṃ.

    ‘‘तदाहं हंसवतियं, ब्राह्मणो साधुसम्मतो।

    ‘‘Tadāhaṃ haṃsavatiyaṃ, brāhmaṇo sādhusammato;

    सब्बवेदविदू जातो, वागीसो वादिसूदनो॥

    Sabbavedavidū jāto, vāgīso vādisūdano.

    ‘‘उपेच्‍च तं महावीरं, सुत्वाहं धम्मदेसनं।

    ‘‘Upecca taṃ mahāvīraṃ, sutvāhaṃ dhammadesanaṃ;

    पीतिवरं पटिलभिं, सावकस्स गुणे रतो॥

    Pītivaraṃ paṭilabhiṃ, sāvakassa guṇe rato.

    ‘‘निमन्तेत्वाव सुगतं, ससङ्घं लोकनन्दनं।

    ‘‘Nimantetvāva sugataṃ, sasaṅghaṃ lokanandanaṃ;

    सत्ताहं भोजयित्वाहं, दुस्सेहच्छादयिं तदा॥

    Sattāhaṃ bhojayitvāhaṃ, dussehacchādayiṃ tadā.

    ‘‘निपच्‍च सिरसा पादे, कतोकासो कतञ्‍जली।

    ‘‘Nipacca sirasā pāde, katokāso katañjalī;

    एकमन्तं ठितो हट्ठो, सन्थविं जिनमुत्तमं॥

    Ekamantaṃ ṭhito haṭṭho, santhaviṃ jinamuttamaṃ.

    ‘‘नमो ते वादिमद्दन, नमो ते इसिसत्तम।

    ‘‘Namo te vādimaddana, namo te isisattama;

    नमो ते सब्बलोकग्ग, नमो ते अभयं कर॥

    Namo te sabbalokagga, namo te abhayaṃ kara.

    ‘‘नमो ते मारमथन, नमो ते दिट्ठिसूदन।

    ‘‘Namo te māramathana, namo te diṭṭhisūdana;

    नमो ते सन्तिसुखद, नमो ते सरणं कर॥

    Namo te santisukhada, namo te saraṇaṃ kara.

    ‘‘अनाथानं भवं नाथो, भीतानं अभयप्पदो।

    ‘‘Anāthānaṃ bhavaṃ nātho, bhītānaṃ abhayappado;

    विस्सामभूमि सन्तानं, सरणं सरणेसिनं॥

    Vissāmabhūmi santānaṃ, saraṇaṃ saraṇesinaṃ.

    ‘‘एवमादीहि सम्बुद्धं, सन्थवित्वा महागुणं।

    ‘‘Evamādīhi sambuddhaṃ, santhavitvā mahāguṇaṃ;

    अवोचं वादिसूदस्स, गतिं पप्पोमि भिक्खुनो॥

    Avocaṃ vādisūdassa, gatiṃ pappomi bhikkhuno.

    ‘‘तदा अवोच भगवा, अनन्तपटिभानवा।

    ‘‘Tadā avoca bhagavā, anantapaṭibhānavā;

    यो सो बुद्धं अभोजेसि, सत्ताहं सहसावकं॥

    Yo so buddhaṃ abhojesi, sattāhaṃ sahasāvakaṃ.

    ‘‘गुणञ्‍च मे पकित्तेसि, पसन्‍नो सेहि पाणिभि।

    ‘‘Guṇañca me pakittesi, pasanno sehi pāṇibhi;

    एसो पत्थयते ठानं, वादिसूदस्स भिक्खुनो॥

    Eso patthayate ṭhānaṃ, vādisūdassa bhikkhuno.

    ‘‘अनागतम्हि अद्धाने, लच्छसे तं मनोरथं।

    ‘‘Anāgatamhi addhāne, lacchase taṃ manorathaṃ;

    देवमानुससम्पत्तिं, अनुभोत्वा अनप्पकं॥

    Devamānusasampattiṃ, anubhotvā anappakaṃ.

    ‘‘सतसहस्सितो कप्पे, ओक्‍काककुलसम्भवो।

    ‘‘Satasahassito kappe, okkākakulasambhavo;

    गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥

    Gotamo nāma gottena, satthā loke bhavissati.

    ‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो।

    ‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

    वङ्गीसो नाम नामेन, हेस्सति सत्थु सावको॥

    Vaṅgīso nāma nāmena, hessati satthu sāvako.

    ‘‘तं सुत्वा मुदितो हुत्वा, यावजीवं तदा जिनं।

    ‘‘Taṃ sutvā mudito hutvā, yāvajīvaṃ tadā jinaṃ;

    पच्‍चयेहि उपट्ठासिं, मेत्तचित्तो तथागतं॥

    Paccayehi upaṭṭhāsiṃ, mettacitto tathāgataṃ.

    ‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च।

    ‘‘Tena kammena sukatena, cetanāpaṇidhīhi ca;

    जहित्वा मानुसं देहं, तुसितं अगमासहं॥

    Jahitvā mānusaṃ dehaṃ, tusitaṃ agamāsahaṃ.

    ‘‘पच्छिमे च भवे दानि, जातो विप्पकुले अहं।

    ‘‘Pacchime ca bhave dāni, jāto vippakule ahaṃ;

    पच्‍चाजातो यदा आसिं, जातिया सत्तवस्सिको॥

    Paccājāto yadā āsiṃ, jātiyā sattavassiko.

    ‘‘सब्बवेदविदू जातो, वादसत्थविसारदो।

    ‘‘Sabbavedavidū jāto, vādasatthavisārado;

    वादिस्सरो चित्तकथी, परवादप्पमद्दनो॥

    Vādissaro cittakathī, paravādappamaddano.

    ‘‘वङ्गे जातोति वङ्गीसो, वचने इस्सरोति वा।

    ‘‘Vaṅge jātoti vaṅgīso, vacane issaroti vā;

    वङ्गीसो इति मे नामं, अभवी लोकसम्मतं॥

    Vaṅgīso iti me nāmaṃ, abhavī lokasammataṃ.

    ‘‘यदाहं विञ्‍ञुतं पत्तो, ठितो पठमयोब्बने।

    ‘‘Yadāhaṃ viññutaṃ patto, ṭhito paṭhamayobbane;

    तदा राजगहे रम्मे, सारिपुत्तमहद्दसं॥

    Tadā rājagahe ramme, sāriputtamahaddasaṃ.

    ‘‘पिण्डाय विचरन्तं तं, पत्तपाणिं सुसंवुतं।

    ‘‘Piṇḍāya vicarantaṃ taṃ, pattapāṇiṃ susaṃvutaṃ;

    अलोलक्खिं मितभाणिं, युगमत्तं निदक्खितं॥

    Alolakkhiṃ mitabhāṇiṃ, yugamattaṃ nidakkhitaṃ.

    ‘‘तं दिस्वा विम्हितो हुत्वा, अवोचं ममनुच्छवं।

    ‘‘Taṃ disvā vimhito hutvā, avocaṃ mamanucchavaṃ;

    कणिकारंव निचितं, चित्तं गाथापदं अहं॥

    Kaṇikāraṃva nicitaṃ, cittaṃ gāthāpadaṃ ahaṃ.

    ‘‘आचिक्खि सो मे सत्थारं, सम्बुद्धं लोकनायकं।

    ‘‘Ācikkhi so me satthāraṃ, sambuddhaṃ lokanāyakaṃ;

    तदा सो पण्डितो वीरो, उत्तरिं समवोच मे॥

    Tadā so paṇḍito vīro, uttariṃ samavoca me.

    ‘‘विरागसंहितं वाक्यं, कत्वा दुद्दसमुत्तमं।

    ‘‘Virāgasaṃhitaṃ vākyaṃ, katvā duddasamuttamaṃ;

    विचित्तपटिभानेहि, तोसितो तेन तादिना॥

    Vicittapaṭibhānehi, tosito tena tādinā.

    ‘‘निपच्‍च सिरसा पादे, पब्बाजेहीति मं ब्रवि।

    ‘‘Nipacca sirasā pāde, pabbājehīti maṃ bravi;

    ततो मं स महापञ्‍ञो, बुद्धसेट्ठमुपानयि॥

    Tato maṃ sa mahāpañño, buddhaseṭṭhamupānayi.

    ‘‘निपच्‍च सिरसा पादे, निसीदिं सत्थु सन्तिके।

    ‘‘Nipacca sirasā pāde, nisīdiṃ satthu santike;

    ममाह वदतं सेट्ठो, कच्‍चि वङ्गीस जानासि॥

    Mamāha vadataṃ seṭṭho, kacci vaṅgīsa jānāsi.

    ‘‘किञ्‍चि सिप्पन्ति तस्साहं, जानामीति च अब्रविं।

    ‘‘Kiñci sippanti tassāhaṃ, jānāmīti ca abraviṃ;

    मतसीसं वनच्छुद्धं, अपि बारसवस्सिकं।

    Matasīsaṃ vanacchuddhaṃ, api bārasavassikaṃ;

    तव विज्‍जाविसेसेन, सचे सक्‍कोसि वाचय॥

    Tava vijjāvisesena, sace sakkosi vācaya.

    ‘‘आमोति मे पटिञ्‍ञाते, तीणि सीसानि दस्सयि।

    ‘‘Āmoti me paṭiññāte, tīṇi sīsāni dassayi;

    निरयनरदेवेसु, उपपन्‍ने अवाचयिं॥

    Nirayanaradevesu, upapanne avācayiṃ.

    ‘‘तदा खीणासवस्सेव, सीसं दस्सेसि नायको।

    ‘‘Tadā khīṇāsavasseva, sīsaṃ dassesi nāyako;

    ततोहं विहतारब्भो, पब्बज्‍जं समयाचिसं॥

    Tatohaṃ vihatārabbho, pabbajjaṃ samayācisaṃ.

    ‘‘पब्बजित्वान सुगतं, सन्थवामि तहिं तहिं।

    ‘‘Pabbajitvāna sugataṃ, santhavāmi tahiṃ tahiṃ;

    ततो मं कब्बवित्तोसि, उज्झायन्तिह भिक्खवो॥

    Tato maṃ kabbavittosi, ujjhāyantiha bhikkhavo.

    ‘‘ततो वीमंसनत्थं मे, आह बुद्धो विनायको।

    ‘‘Tato vīmaṃsanatthaṃ me, āha buddho vināyako;

    तक्‍किका पनिमा गाथा, ठानसो पटिभन्ति तं॥

    Takkikā panimā gāthā, ṭhānaso paṭibhanti taṃ.

    ‘‘न कब्बवित्तोहं वीर, ठानसो पटिभन्ति मं।

    ‘‘Na kabbavittohaṃ vīra, ṭhānaso paṭibhanti maṃ;

    तेन हि दानि वङ्गीस, ठानसो सन्थवाहि मं॥

    Tena hi dāni vaṅgīsa, ṭhānaso santhavāhi maṃ.

    ‘‘तदाहं सन्थविं वीरं, गाथाहि इसिसत्तमं।

    ‘‘Tadāhaṃ santhaviṃ vīraṃ, gāthāhi isisattamaṃ;

    ठानसो मे तदा तुट्ठो, जिनो अग्गे ठपेसि मं॥

    Ṭhānaso me tadā tuṭṭho, jino agge ṭhapesi maṃ.

    ‘‘पटिभानेन चित्तेन, अञ्‍ञेसमतिमञ्‍ञहं।

    ‘‘Paṭibhānena cittena, aññesamatimaññahaṃ;

    पेसले तेन संविग्गो, अरहत्तमपापुणिं॥

    Pesale tena saṃviggo, arahattamapāpuṇiṃ.

    ‘‘पटिभानवतं अग्गो, अञ्‍ञो कोचि न विज्‍जति।

    ‘‘Paṭibhānavataṃ aggo, añño koci na vijjati;

    यथायं भिक्खु वङ्गीसो, एवं धारेथ भिक्खवो॥

    Yathāyaṃ bhikkhu vaṅgīso, evaṃ dhāretha bhikkhavo.

    ‘‘सतसहस्से कतं कम्मं, फलं दस्सेसि मे इध।

    ‘‘Satasahasse kataṃ kammaṃ, phalaṃ dassesi me idha;

    सुमुत्तो सरवेगोव, किलेसे झापयिं मम॥

    Sumutto saravegova, kilese jhāpayiṃ mama.

    ‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता।

    ‘‘Kilesā jhāpitā mayhaṃ, bhavā sabbe samūhatā;

    नागोव बन्धनं छेत्वा, विहरामि अनासवो॥

    Nāgova bandhanaṃ chetvā, viharāmi anāsavo.

    ‘‘स्वागतं वत मे आसि, बुद्धसेट्ठस्स सन्तिके।

    ‘‘Svāgataṃ vata me āsi, buddhaseṭṭhassa santike;

    तिस्सो विज्‍जा अनुप्पत्ता, कतं बुद्धस्स सासनं॥

    Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

    ‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।

    ‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

    छळभिञ्‍ञा सच्छिकता, कतं बुद्धस्स सासन’’न्ति॥

    Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsana’’nti.

    अरहा पन हुत्वा थेरो सत्थु सन्तिकं गच्छन्तो चक्खुपथतो पट्ठाय चन्देन, सूरियेन, आकासेन, महासमुद्देन, सिनेरुना पब्बतराजेन, सीहेन मिगरञ्‍ञा, हत्थिनागेनाति तेन तेन सद्धिं उपमेन्तो अनेकेहि पदसतेहि सत्थारं वण्णेन्तोव उपगच्छति। तेन तं सत्था सङ्घमज्झे निसिन्‍नो पटिभानवन्तानं अग्गट्ठाने ठपेसि। अथ थेरेन अरहत्तप्पत्तितो पुब्बे च पच्छा च तं तं चित्तं आगम्म भासिता। थेरं उद्दिस्स आनन्दत्थेरादीहि भासिता च –

    Arahā pana hutvā thero satthu santikaṃ gacchanto cakkhupathato paṭṭhāya candena, sūriyena, ākāsena, mahāsamuddena, sinerunā pabbatarājena, sīhena migaraññā, hatthināgenāti tena tena saddhiṃ upamento anekehi padasatehi satthāraṃ vaṇṇentova upagacchati. Tena taṃ satthā saṅghamajjhe nisinno paṭibhānavantānaṃ aggaṭṭhāne ṭhapesi. Atha therena arahattappattito pubbe ca pacchā ca taṃ taṃ cittaṃ āgamma bhāsitā. Theraṃ uddissa ānandattherādīhi bhāsitā ca –

    १२१८.

    1218.

    ‘‘निक्खन्तं वत मं सन्तं, अगारस्मानगारियं।

    ‘‘Nikkhantaṃ vata maṃ santaṃ, agārasmānagāriyaṃ;

    वितक्‍का उपधावन्ति, पगब्भा कण्हतो इमे॥

    Vitakkā upadhāvanti, pagabbhā kaṇhato ime.

    १२१९.

    1219.

    ‘‘उग्गपुत्ता महिस्सासा, सिक्खिता दळ्हधम्मिनो।

    ‘‘Uggaputtā mahissāsā, sikkhitā daḷhadhammino;

    समन्ता परिकिरेय्युं, सहस्सं अपलायिनं॥

    Samantā parikireyyuṃ, sahassaṃ apalāyinaṃ.

    १२२०.

    1220.

    ‘‘सचेपि एत्तका भिय्यो, आगमिस्सन्ति इत्थियो।

    ‘‘Sacepi ettakā bhiyyo, āgamissanti itthiyo;

    नेव मं ब्याधयिस्सन्ति, धम्मे सम्हि पतिट्ठितो॥

    Neva maṃ byādhayissanti, dhamme samhi patiṭṭhito.

    १२२१.

    1221.

    ‘‘सक्खी हि मे सुतं एतं, बुद्धस्सादिच्‍चबन्धुनो।

    ‘‘Sakkhī hi me sutaṃ etaṃ, buddhassādiccabandhuno;

    निब्बानगमनं मग्गं, तत्थ मे निरतो मनो॥

    Nibbānagamanaṃ maggaṃ, tattha me nirato mano.

    १२२२.

    1222.

    ‘‘एवञ्‍चे मं विहरन्तं, पापिम उपगच्छसि।

    ‘‘Evañce maṃ viharantaṃ, pāpima upagacchasi;

    तथा मच्‍चु करिस्सामि, न मे मग्गम्पि दक्खसि॥

    Tathā maccu karissāmi, na me maggampi dakkhasi.

    १२२३.

    1223.

    ‘‘अरतिञ्‍च रतिञ्‍च पहाय, सब्बसो गेहसितञ्‍च वितक्‍कं।

    ‘‘Aratiñca ratiñca pahāya, sabbaso gehasitañca vitakkaṃ;

    वनथं न करेय्य कुहिञ्‍चि, निब्बनथो अवनथो स भिक्खु॥

    Vanathaṃ na kareyya kuhiñci, nibbanatho avanatho sa bhikkhu.

    १२२४.

    1224.

    ‘‘यमिध पथविञ्‍च वेहासं, रूपगतं जगतोगधं किञ्‍चि।

    ‘‘Yamidha pathaviñca vehāsaṃ, rūpagataṃ jagatogadhaṃ kiñci;

    परिजीयति सब्बमनिच्‍चं, एवं समेच्‍च चरन्ति मुतत्ता॥

    Parijīyati sabbamaniccaṃ, evaṃ samecca caranti mutattā.

    १२२५.

    1225.

    ‘‘उपधीसु जना गधितासे, दिट्ठसुते पटिघे च मुते च।

    ‘‘Upadhīsu janā gadhitāse, diṭṭhasute paṭighe ca mute ca;

    एत्थ विनोदय छन्दमनेजो, यो हेत्थ न लिम्पति मुनि तमाहु॥

    Ettha vinodaya chandamanejo, yo hettha na limpati muni tamāhu.

    १२२६.

    1226.

    ‘‘अथ सट्ठिसिता सवितक्‍का, पुथुज्‍जनताय अधम्मा निविट्ठा।

    ‘‘Atha saṭṭhisitā savitakkā, puthujjanatāya adhammā niviṭṭhā;

    न च वग्गगतस्स कुहिञ्‍चि, नो पन दुट्ठुल्‍लगाही स भिक्खु॥

    Na ca vaggagatassa kuhiñci, no pana duṭṭhullagāhī sa bhikkhu.

    १२२७.

    1227.

    ‘‘दब्बो चिररत्तसमाहितो, अकुहको निपको अपिहालु।

    ‘‘Dabbo cirarattasamāhito, akuhako nipako apihālu;

    सन्तं पदं अज्झगमा मुनि, पटिच्‍च परिनिब्बुतो कङ्खति कालं॥

    Santaṃ padaṃ ajjhagamā muni, paṭicca parinibbuto kaṅkhati kālaṃ.

    १२२८.

    1228.

    ‘‘मानं पजहस्सु गोतम, मानपथञ्‍च जहस्सु असेसं।

    ‘‘Mānaṃ pajahassu gotama, mānapathañca jahassu asesaṃ;

    मानपथम्हि स मुच्छितो, विप्पटिसारीहुवा चिररत्तं॥

    Mānapathamhi sa mucchito, vippaṭisārīhuvā cirarattaṃ.

    १२२९.

    1229.

    ‘‘मक्खेन मक्खिता पजा, मानहता निरयं पपतन्ति।

    ‘‘Makkhena makkhitā pajā, mānahatā nirayaṃ papatanti;

    सोचन्ति जना चिररत्तं, मानहता निरयं उपपन्‍ना॥

    Socanti janā cirarattaṃ, mānahatā nirayaṃ upapannā.

    १२३०.

    1230.

    ‘‘न हि सोचति भिक्खु कदाचि, मग्गजिनो सम्मा पटिपन्‍नो।

    ‘‘Na hi socati bhikkhu kadāci, maggajino sammā paṭipanno;

    कित्तिञ्‍च सुखञ्‍चानुभोति, धम्मदसोति तमाहु तथत्तं॥

    Kittiñca sukhañcānubhoti, dhammadasoti tamāhu tathattaṃ.

    १२३१.

    1231.

    ‘‘तस्मा अखिलो इध पधानवा, नीवरणानि पहाय विसुद्धो।

    ‘‘Tasmā akhilo idha padhānavā, nīvaraṇāni pahāya visuddho;

    मानञ्‍च पहाय असेसं, विज्‍जायन्तकरो समितावी॥

    Mānañca pahāya asesaṃ, vijjāyantakaro samitāvī.

    १२३२.

    1232.

    ‘‘कामरागेन डय्हामि, चित्तं मे परिडय्हति।

    ‘‘Kāmarāgena ḍayhāmi, cittaṃ me pariḍayhati;

    साधु निब्बापनं ब्रूहि, अनुकम्पाय गोतम॥

    Sādhu nibbāpanaṃ brūhi, anukampāya gotama.

    १२३३.

    1233.

    ‘‘सञ्‍ञाय विपरियेसा, चित्तं ते परिडय्हति।

    ‘‘Saññāya vipariyesā, cittaṃ te pariḍayhati;

    निमित्तं परिवज्‍जेहि, सुभं रागूपसंहितं॥

    Nimittaṃ parivajjehi, subhaṃ rāgūpasaṃhitaṃ.

    १२३४.

    1234.

    ‘‘असुभाय चित्तं भावेहि, एकग्गं सुसमाहितं।

    ‘‘Asubhāya cittaṃ bhāvehi, ekaggaṃ susamāhitaṃ;

    सति कायगता त्यत्थु, निब्बिदाबहुलो भव॥

    Sati kāyagatā tyatthu, nibbidābahulo bhava.

    १२३५.

    1235.

    ‘‘अनिमित्तञ्‍च भावेहि, मानानुसयमुज्‍जह।

    ‘‘Animittañca bhāvehi, mānānusayamujjaha;

    ततो मानाभिसमया, उपसन्तो चरिस्ससि॥

    Tato mānābhisamayā, upasanto carissasi.

    १२३६.

    1236.

    ‘‘तमेव वाचं भासेय्य, यायत्तानं न तापये।

    ‘‘Tameva vācaṃ bhāseyya, yāyattānaṃ na tāpaye;

    परे च न विहिंसेय्य, सा वे वाचा सुभासिता॥

    Pare ca na vihiṃseyya, sā ve vācā subhāsitā.

    १२३७.

    1237.

    ‘‘पियवाचमेव भासेय्य, या वाचा पटिनन्दिता।

    ‘‘Piyavācameva bhāseyya, yā vācā paṭinanditā;

    यं अनादाय पापानि, परेसं भासते पियं॥

    Yaṃ anādāya pāpāni, paresaṃ bhāsate piyaṃ.

    १२३८.

    1238.

    ‘‘सच्‍चं वे अमता वाचा, एस धम्मो सनन्तनो।

    ‘‘Saccaṃ ve amatā vācā, esa dhammo sanantano;

    सच्‍चे अत्थे च धम्मे च, आहु सन्तो पतिट्ठिता॥

    Sacce atthe ca dhamme ca, āhu santo patiṭṭhitā.

    १२३९.

    1239.

    ‘‘यं बुद्धो भासति वाचं, खेमं निब्बानपत्तिया।

    ‘‘Yaṃ buddho bhāsati vācaṃ, khemaṃ nibbānapattiyā;

    दुक्खस्सन्तकिरियाय, सा वे वाचानमुत्तमा॥

    Dukkhassantakiriyāya, sā ve vācānamuttamā.

    १२४०.

    1240.

    ‘‘गम्भीरपञ्‍ञो मेधावी, मग्गामग्गस्स कोविदो।

    ‘‘Gambhīrapañño medhāvī, maggāmaggassa kovido;

    सारिपुत्तो महापञ्‍ञो, धम्मं देसेति भिक्खुनं॥

    Sāriputto mahāpañño, dhammaṃ deseti bhikkhunaṃ.

    १२४१.

    1241.

    ‘‘संखित्तेनपि देसेति, वित्थारेनपि भासति।

    ‘‘Saṃkhittenapi deseti, vitthārenapi bhāsati;

    सालिकायिव निग्घोसो, पटिभानं उदिय्यति॥

    Sālikāyiva nigghoso, paṭibhānaṃ udiyyati.

    १२४२.

    1242.

    ‘‘तस्स तं देसयन्तस्स, सुणन्ति मधुरं गिरं।

    ‘‘Tassa taṃ desayantassa, suṇanti madhuraṃ giraṃ;

    सरेन रजनीयेन, सवनीयेन वग्गुना।

    Sarena rajanīyena, savanīyena vaggunā;

    उदग्गचित्ता मुदिता, सोतं ओधेन्ति भिक्खवो॥

    Udaggacittā muditā, sotaṃ odhenti bhikkhavo.

    १२४३.

    1243.

    ‘‘अज्‍ज पन्‍नरसे विसुद्धिया, भिक्खू पञ्‍चसता समागता।

    ‘‘Ajja pannarase visuddhiyā, bhikkhū pañcasatā samāgatā;

    संयोजनबन्धनच्छिदा, अनीघा खीणपुनब्भवा इसी॥

    Saṃyojanabandhanacchidā, anīghā khīṇapunabbhavā isī.

    १२४४.

    1244.

    ‘‘चक्‍कवत्ती यथा राजा, अमच्‍चपरिवारितो।

    ‘‘Cakkavattī yathā rājā, amaccaparivārito;

    समन्ता अनुपरियेति, सागरन्तं महिं इमं॥

    Samantā anupariyeti, sāgarantaṃ mahiṃ imaṃ.

    १२४५.

    1245.

    ‘‘एवं विजितसङ्गामं, सत्थवाहं अनुत्तरं।

    ‘‘Evaṃ vijitasaṅgāmaṃ, satthavāhaṃ anuttaraṃ;

    सावका पयिरुपासन्ति, तेविज्‍जा मच्‍चुहायिनो॥

    Sāvakā payirupāsanti, tevijjā maccuhāyino.

    १२४६.

    1246.

    ‘‘सब्बे भगवतो पुत्ता, पलापेत्थ न विज्‍जति।

    ‘‘Sabbe bhagavato puttā, palāpettha na vijjati;

    तण्हासल्‍लस्स हन्तारं, वन्दे आदिच्‍चबन्धुनं॥

    Taṇhāsallassa hantāraṃ, vande ādiccabandhunaṃ.

    १२४७.

    1247.

    ‘‘परोसहस्सं भिक्खूनं, सुगतं पयिरुपासति।

    ‘‘Parosahassaṃ bhikkhūnaṃ, sugataṃ payirupāsati;

    देसेन्तं विरजं धम्मं, निब्बानं अकुतोभयं॥

    Desentaṃ virajaṃ dhammaṃ, nibbānaṃ akutobhayaṃ.

    १२४८.

    1248.

    ‘‘सुणन्ति धम्मं विमलं, सम्मासम्बुद्धदेसितं।

    ‘‘Suṇanti dhammaṃ vimalaṃ, sammāsambuddhadesitaṃ;

    सोभति वत सम्बुद्धो, भिक्खुसङ्घपुरक्खतो॥

    Sobhati vata sambuddho, bhikkhusaṅghapurakkhato.

    १२४९.

    1249.

    ‘‘नागनामोसि भगवा, इसीनं इसिसत्तमो।

    ‘‘Nāganāmosi bhagavā, isīnaṃ isisattamo;

    महामेघोव हुत्वान, सावके अभिवस्ससि॥

    Mahāmeghova hutvāna, sāvake abhivassasi.

    १२५०.

    1250.

    ‘‘दिवा विहारा निक्खम्म, सत्थुदस्सनकम्यता।

    ‘‘Divā vihārā nikkhamma, satthudassanakamyatā;

    सावको ते महावीर, पादे वन्दति वङ्गिसो॥

    Sāvako te mahāvīra, pāde vandati vaṅgiso.

    १२५१.

    1251.

    ‘‘उम्मग्गपथं मारस्स, अभिभुय्य चरति पभिज्‍ज खीलानि।

    ‘‘Ummaggapathaṃ mārassa, abhibhuyya carati pabhijja khīlāni;

    तं पस्सथ बन्धपमुञ्‍च करं, असितंव भागसो पविभज्‍ज॥

    Taṃ passatha bandhapamuñca karaṃ, asitaṃva bhāgaso pavibhajja.

    १२५२.

    1252.

    ‘‘ओघस्स हि नितरणत्थं, अनेकविहितं मग्गं अक्खासि।

    ‘‘Oghassa hi nitaraṇatthaṃ, anekavihitaṃ maggaṃ akkhāsi;

    तस्मिञ्‍च अमते अक्खाते, धम्मदसा ठिता असंहीरा॥

    Tasmiñca amate akkhāte, dhammadasā ṭhitā asaṃhīrā.

    १२५३.

    1253.

    ‘‘पज्‍जोतकरो अतिविज्झ, सब्बठितीनं अतिक्‍कममद्दस।

    ‘‘Pajjotakaro ativijjha, sabbaṭhitīnaṃ atikkamamaddasa;

    ञत्वा च सच्छिकत्वा च, अग्गं सो देसयि दसद्धानं॥

    Ñatvā ca sacchikatvā ca, aggaṃ so desayi dasaddhānaṃ.

    १२५४.

    1254.

    ‘‘एवं सुदेसिते धम्मे, को पमादो विजानतं धम्मं।

    ‘‘Evaṃ sudesite dhamme, ko pamādo vijānataṃ dhammaṃ;

    तस्मा हि तस्स भगवतो सासने, अप्पमत्तो सदा नमस्समनुसिक्खे॥

    Tasmā hi tassa bhagavato sāsane, appamatto sadā namassamanusikkhe.

    १२५५.

    1255.

    ‘‘बुद्धानुबुद्धो यो थेरो, कोण्डञ्‍ञो तिब्बनिक्‍कमो।

    ‘‘Buddhānubuddho yo thero, koṇḍañño tibbanikkamo;

    लाभी सुखविहारानं, विवेकानं अभिण्हसो॥

    Lābhī sukhavihārānaṃ, vivekānaṃ abhiṇhaso.

    १२५६.

    1256.

    ‘‘यं सावकेन पत्तब्बं, सत्थु सासनकारिना।

    ‘‘Yaṃ sāvakena pattabbaṃ, satthu sāsanakārinā;

    सब्बस्स तं अनुप्पत्तं, अप्पमत्तस्स सिक्खतो॥

    Sabbassa taṃ anuppattaṃ, appamattassa sikkhato.

    १२५७.

    1257.

    ‘‘महानुभावो तेविज्‍जो, चेतोपरियकोविदो।

    ‘‘Mahānubhāvo tevijjo, cetopariyakovido;

    कोण्डञ्‍ञो बुद्धदायादो, पादे वन्दति सत्थुनो॥

    Koṇḍañño buddhadāyādo, pāde vandati satthuno.

    १२५८.

    1258.

    ‘‘नगस्स पस्से आसीनं, मुनिं दुक्खस्स पारगुं।

    ‘‘Nagassa passe āsīnaṃ, muniṃ dukkhassa pāraguṃ;

    सावका पयिरुपासन्ति, तेविज्‍जा मच्‍चुहायिनो॥

    Sāvakā payirupāsanti, tevijjā maccuhāyino.

    १२५९.

    1259.

    ‘‘चेतसा अनुपरियेति, मोग्गल्‍लानो महिद्धिको।

    ‘‘Cetasā anupariyeti, moggallāno mahiddhiko;

    चित्तं नेसं समन्वेसं, विप्पमुत्तं निरूपधिं॥

    Cittaṃ nesaṃ samanvesaṃ, vippamuttaṃ nirūpadhiṃ.

    १२६०.

    1260.

    ‘‘एवं सब्बङ्गसम्पन्‍नं, मुनिं दुक्खस्स पारगुं।

    ‘‘Evaṃ sabbaṅgasampannaṃ, muniṃ dukkhassa pāraguṃ;

    अनेकाकारसम्पन्‍नं, पयिरुपासन्ति गोतमं॥

    Anekākārasampannaṃ, payirupāsanti gotamaṃ.

    १२६१.

    1261.

    ‘‘चन्दो यथा विगतवलाहके नभे, विरोचति वीतमलोव भाणुमा।

    ‘‘Cando yathā vigatavalāhake nabhe, virocati vītamalova bhāṇumā;

    एवम्पि अङ्गीरस त्वं महामुनि, अतिरोचसि यससा सब्बलोकं॥

    Evampi aṅgīrasa tvaṃ mahāmuni, atirocasi yasasā sabbalokaṃ.

    १२६२.

    1262.

    ‘‘कावेय्यमत्ता विचरिम्ह पुब्बे, गामा गामं पुरा पुरं।

    ‘‘Kāveyyamattā vicarimha pubbe, gāmā gāmaṃ purā puraṃ;

    अथद्दसाम सम्बुद्धं, सब्बधम्मान पारगुं॥

    Athaddasāma sambuddhaṃ, sabbadhammāna pāraguṃ.

    १२६३.

    1263.

    ‘‘सो मे धम्ममदेसेसि, मुनि दुक्खस्स पारगू।

    ‘‘So me dhammamadesesi, muni dukkhassa pāragū;

    धम्मं सुत्वा पसीदिम्ह, सद्धा नो उदपज्‍जथ॥

    Dhammaṃ sutvā pasīdimha, saddhā no udapajjatha.

    १२६४.

    1264.

    ‘‘तस्साहं वचनं सुत्वा, खन्धे आयतनानि च।

    ‘‘Tassāhaṃ vacanaṃ sutvā, khandhe āyatanāni ca;

    धातुयो च विदित्वान, पब्बजिं अनगारियं॥

    Dhātuyo ca viditvāna, pabbajiṃ anagāriyaṃ.

    १२६५.

    1265.

    ‘‘बहूनं वत अत्थाय, उप्पज्‍जन्ति तथागता।

    ‘‘Bahūnaṃ vata atthāya, uppajjanti tathāgatā;

    इत्थीनं पुरिसानञ्‍च, ये ते सासनकारका॥

    Itthīnaṃ purisānañca, ye te sāsanakārakā.

    १२६६.

    1266.

    ‘‘तेसं खो वत अत्थाय, बोधिमज्झगमा मुनि।

    ‘‘Tesaṃ kho vata atthāya, bodhimajjhagamā muni;

    भिक्खूनं भिक्खुनीनञ्‍च, ये नियामगतद्दसा॥

    Bhikkhūnaṃ bhikkhunīnañca, ye niyāmagataddasā.

    १२६७.

    1267.

    ‘‘सुदेसिता चक्खुमता, बुद्धेनादिच्‍चबन्धुना।

    ‘‘Sudesitā cakkhumatā, buddhenādiccabandhunā;

    चत्तारि अरियसच्‍चानि, अनुकम्पाय पाणिनं॥

    Cattāri ariyasaccāni, anukampāya pāṇinaṃ.

    १२६८.

    1268.

    ‘‘दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्‍कमं।

    ‘‘Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ;

    अरियं चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं॥

    Ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

    १२६९.

    1269.

    ‘‘एवमेते तथा वुत्ता, दिट्ठा मे ते यथा तथा।

    ‘‘Evamete tathā vuttā, diṭṭhā me te yathā tathā;

    सदत्थो मे अनुप्पत्तो, कतं बुद्धस्स सासनं॥

    Sadattho me anuppatto, kataṃ buddhassa sāsanaṃ.

    १२७०.

    1270.

    ‘‘स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके।

    ‘‘Svāgataṃ vata me āsi, mama buddhassa santike;

    सुविभत्तेसु धम्मेसु, यं सेट्ठं तदुपागमिं॥

    Suvibhattesu dhammesu, yaṃ seṭṭhaṃ tadupāgamiṃ.

    १२७१.

    1271.

    ‘‘अभिञ्‍ञापारमिप्पत्तो, सोतधातु विसोधिता।

    ‘‘Abhiññāpāramippatto, sotadhātu visodhitā;

    तेविज्‍जो इद्धिपत्तोम्हि, चेतोपरियकोविदो॥

    Tevijjo iddhipattomhi, cetopariyakovido.

    १२७२.

    1272.

    ‘‘पुच्छामि सत्थारमनोमपञ्‍ञं, दिट्ठेव धम्मे यो विचिकिच्छानं छेत्ता।

    ‘‘Pucchāmi satthāramanomapaññaṃ, diṭṭheva dhamme yo vicikicchānaṃ chettā;

    अग्गाळवे कालमकासि भिक्खु, ञातो यसस्सी अभिनिब्बुतत्तो॥

    Aggāḷave kālamakāsi bhikkhu, ñāto yasassī abhinibbutatto.

    १२७३.

    1273.

    ‘‘निग्रोधकप्पो इति तस्स नामं, तया कतं भगवा ब्राह्मणस्स।

    ‘‘Nigrodhakappo iti tassa nāmaṃ, tayā kataṃ bhagavā brāhmaṇassa;

    सो तं नमस्सं अचरि मुत्यपेखो, आरद्धवीरियो दळ्हधम्मदस्सी॥

    So taṃ namassaṃ acari mutyapekho, āraddhavīriyo daḷhadhammadassī.

    १२७४.

    1274.

    ‘‘तं सावकं सक्‍क मयम्पि सब्बे, अञ्‍ञातुमिच्छाम समन्तचक्खु।

    ‘‘Taṃ sāvakaṃ sakka mayampi sabbe, aññātumicchāma samantacakkhu;

    समवट्ठिता नो सवनाय सोता, तुवं नो सत्था त्वमनुत्तरोसि॥

    Samavaṭṭhitā no savanāya sotā, tuvaṃ no satthā tvamanuttarosi.

    १२७५.

    1275.

    ‘‘छिन्द नो विचिकिच्छं ब्रूहि मेतं, परिनिब्बुतं वेदय भूरिपञ्‍ञ।

    ‘‘Chinda no vicikicchaṃ brūhi metaṃ, parinibbutaṃ vedaya bhūripañña;

    मज्झेव नो भास समन्तचक्खु, सक्‍कोव देवान सहस्सनेत्तो॥

    Majjheva no bhāsa samantacakkhu, sakkova devāna sahassanetto.

    १२७६.

    1276.

    ‘‘ये केचि गन्था इध मोहमग्गा, अञ्‍ञाणपक्खा विचिकिच्छठाना।

    ‘‘Ye keci ganthā idha mohamaggā, aññāṇapakkhā vicikicchaṭhānā;

    तथागतं पत्वा न ते भवन्ति, चक्खुञ्हि एतं परमं नरानं॥

    Tathāgataṃ patvā na te bhavanti, cakkhuñhi etaṃ paramaṃ narānaṃ.

    १२७७.

    1277.

    ‘‘नो चे हि जातु पुरिसो किलेसे, वातो यथा अब्भघनं विहाने।

    ‘‘No ce hi jātu puriso kilese, vāto yathā abbhaghanaṃ vihāne;

    तमोवस्स निवुतो सब्बलोको, जोतिमन्तोपि न पभासेय्युं॥

    Tamovassa nivuto sabbaloko, jotimantopi na pabhāseyyuṃ.

    १२७८.

    1278.

    ‘‘धीरा च पज्‍जोतकरा भवन्ति, तं तं अहं वीर तथेव मञ्‍ञे।

    ‘‘Dhīrā ca pajjotakarā bhavanti, taṃ taṃ ahaṃ vīra tatheva maññe;

    विपस्सिनं जानमुपागमिम्ह, परिसासु नो आविकरोहि कप्पं॥

    Vipassinaṃ jānamupāgamimha, parisāsu no āvikarohi kappaṃ.

    १२७९.

    1279.

    ‘‘खिप्पं गिरं एरय वग्गु वग्गुं, हंसोव पग्गय्ह सणिकं निकूज।

    ‘‘Khippaṃ giraṃ eraya vaggu vagguṃ, haṃsova paggayha saṇikaṃ nikūja;

    बिन्दुस्सरेन सुविकप्पितेन, सब्बेव ते उज्‍जुगता सुणोम॥

    Bindussarena suvikappitena, sabbeva te ujjugatā suṇoma.

    १२८०.

    1280.

    ‘‘पहीनजातिमरणं असेसं, निग्गय्ह धोनं वदेस्सामि धम्मं।

    ‘‘Pahīnajātimaraṇaṃ asesaṃ, niggayha dhonaṃ vadessāmi dhammaṃ;

    न कामकारो हि पुथुज्‍जनानं, सङ्खेय्यकारो च तथागतानं॥

    Na kāmakāro hi puthujjanānaṃ, saṅkheyyakāro ca tathāgatānaṃ.

    १२८१.

    1281.

    ‘‘सम्पन्‍नवेय्याकरणं तवेदं, समुज्‍जुपञ्‍ञस्स समुग्गहीतं।

    ‘‘Sampannaveyyākaraṇaṃ tavedaṃ, samujjupaññassa samuggahītaṃ;

    अयमञ्‍जलि पच्छिमो सुप्पणामितो, मा मोहयी जानमनोमपञ्‍ञ॥

    Ayamañjali pacchimo suppaṇāmito, mā mohayī jānamanomapañña.

    १२८२.

    1282.

    ‘‘परोपरं अरियधम्मं विदित्वा, मा मोहयी जानमनोमवीरिय।

    ‘‘Paroparaṃ ariyadhammaṃ viditvā, mā mohayī jānamanomavīriya;

    वारिं यथा घम्मनि घम्मतत्तो, वाचाभिकङ्खामि सुतं पवस्स॥

    Vāriṃ yathā ghammani ghammatatto, vācābhikaṅkhāmi sutaṃ pavassa.

    १२८३.

    1283.

    ‘‘यदत्थिकं ब्रह्मचरियं अचरी, कप्पायनो कच्‍चिस्सतं अमोघं।

    ‘‘Yadatthikaṃ brahmacariyaṃ acarī, kappāyano kaccissataṃ amoghaṃ;

    निब्बायि सो आदु सउपादिसेसो, यथा विमुत्तो अहु तं सुणोम॥

    Nibbāyi so ādu saupādiseso, yathā vimutto ahu taṃ suṇoma.

    १२८४.

    1284.

    ‘‘अच्छेच्छि तण्हं इध नामरूपे, (इति भगवा,)

    ‘‘Acchecchi taṇhaṃ idha nāmarūpe, (iti bhagavā,)

    कण्हस्स सोतं दीघरत्तानुसयितं।

    Kaṇhassa sotaṃ dīgharattānusayitaṃ;

    अतारि जातिं मरणं असेसं, इच्‍चब्रवि भगवा पञ्‍चसेट्ठो॥

    Atāri jātiṃ maraṇaṃ asesaṃ, iccabravi bhagavā pañcaseṭṭho.

    १२८५.

    1285.

    ‘‘एस सुत्वा पसीदामि, वचो ते इसिसत्तम।

    ‘‘Esa sutvā pasīdāmi, vaco te isisattama;

    अमोघं किर मे पुट्ठं, न मं वञ्‍चेसि ब्राह्मणो॥

    Amoghaṃ kira me puṭṭhaṃ, na maṃ vañcesi brāhmaṇo.

    १२८६.

    1286.

    ‘‘यथा वादी तथा कारी, अहु बुद्धस्स सावको।

    ‘‘Yathā vādī tathā kārī, ahu buddhassa sāvako;

    अच्छेच्छि मच्‍चुनो जालं, ततं मायाविनो दळ्हं॥

    Acchecchi maccuno jālaṃ, tataṃ māyāvino daḷhaṃ.

    १२८७.

    1287.

    ‘‘अद्दस भगवा आदिं, उपादानस्स कप्पियो।

    ‘‘Addasa bhagavā ādiṃ, upādānassa kappiyo;

    अच्‍चगा वत कप्पानो, मच्‍चुधेय्यं सुदुत्तरं॥

    Accagā vata kappāno, maccudheyyaṃ suduttaraṃ.

    १२८८.

    1288.

    ‘‘तं देवदेवं वन्दामि, पुत्तं ते द्विपदुत्तम।

    ‘‘Taṃ devadevaṃ vandāmi, puttaṃ te dvipaduttama;

    अनुजातं महावीरं, नागं नागस्स ओरस’’न्ति॥ –

    Anujātaṃ mahāvīraṃ, nāgaṃ nāgassa orasa’’nti. –

    इमा गाथा सङ्गीतिकाले एकज्झं कत्वा सङ्गहं आरोपिता। तत्थ ‘‘निक्खन्तं वत मं सन्त’’न्तिआदयो पञ्‍च गाथा आयस्मा वङ्गीसो नवो अचिरपब्बजितो हुत्वा विहारं उपगता अलङ्कतपटियत्ता सम्बहुला इत्थियो दिस्वा उप्पन्‍नरागो तं विनोदेन्तो अभासि।

    Imā gāthā saṅgītikāle ekajjhaṃ katvā saṅgahaṃ āropitā. Tattha ‘‘nikkhantaṃ vata maṃ santa’’ntiādayo pañca gāthā āyasmā vaṅgīso navo acirapabbajito hutvā vihāraṃ upagatā alaṅkatapaṭiyattā sambahulā itthiyo disvā uppannarāgo taṃ vinodento abhāsi.

    तत्थ निक्खन्तं वत मं सन्तं, अगारस्मानगारियन्ति अगारतो निक्खन्तं अनगारियं पब्बजितं मं समानं। वितक्‍काति कामवितक्‍कादयो पापवितक्‍का। उपधावन्तीति मम चित्तं उपगच्छन्ति। पगब्भाति पागब्भिययुत्ता वसिनो। ‘‘अयं गेहतो निक्खमित्वा पब्बजितो, नयिमं अनुद्धंसितुं युत्त’’न्ति एवं अपरिहारतो निल्‍लज्‍जा। कण्हतोति काळतो, लामकभावतोति अत्थो। इमेति तेसं अत्तनो पच्‍चक्खता वुत्ता।

    Tattha nikkhantaṃ vata maṃ santaṃ, agārasmānagāriyanti agārato nikkhantaṃ anagāriyaṃ pabbajitaṃ maṃ samānaṃ. Vitakkāti kāmavitakkādayo pāpavitakkā. Upadhāvantīti mama cittaṃ upagacchanti. Pagabbhāti pāgabbhiyayuttā vasino. ‘‘Ayaṃ gehato nikkhamitvā pabbajito, nayimaṃ anuddhaṃsituṃ yutta’’nti evaṃ aparihārato nillajjā. Kaṇhatoti kāḷato, lāmakabhāvatoti attho. Imeti tesaṃ attano paccakkhatā vuttā.

    असुद्धजीविनो परिवारयुत्ता मनुस्सा उग्गकिच्‍चताय ‘‘उग्गा’’ति वुच्‍चन्ति, तेसं पुत्ता उग्गपुत्ता। महिस्सासाति महाइस्सासा। सिक्खिताति द्वादस वस्सानि आचरियकुले उग्गहितसिप्पा। दळ्हधम्मिनोति, दळ्हधनुनो । दळ्हधनु नाम द्विसहस्सथामं वुच्‍चति। द्विसहस्सथामन्ति, च यस्स आरोपितस्स जियाय बन्धो लोहसीसादीनं भारो दण्डे गहेत्वा याव कण्डपमाणा नभं उक्खित्तस्स पथवितो मुच्‍चति। समन्ता परिकिरेय्युन्ति समन्ततो कण्डे खिपेय्युं। कित्तकाति चे आह ‘‘सहस्सं अपलायिन’’न्ति। युद्धे अपरं मुखानं सहस्समत्तानं। इदं वुत्तं होति – सिक्खिता कतहत्था उग्गा दळ्हधनुनो महिस्सासा उग्गपुत्ता सहस्समत्ता कदाचिपि युद्धे पराजयं अपत्ता अप्पमत्ता समन्ततो ठत्वा थम्भं उपनिस्साय सचेपि वस्सेय्युं। तादिसेहिपि इस्साससहस्सेहि समन्ता सरे परिकिरीयन्ते सुसिक्खितो पुरिसो दण्डं गहेत्वा सब्बे सरे अत्तनो सरीरे अपतमाने कत्वा पादमूले पातेय्य। तत्थ एकोपि इस्सासो द्वे सरे एकतो खिपन्तो नाम नत्थि। इत्थियो पन रूपारम्मणादिवसेन पञ्‍च पञ्‍च सरे एकतो खिपन्ति, एवं खिपन्तियो। एत्तका भिय्योति इमाहि इत्थीहि भिय्योपि बहू इत्थियो अत्तनो इत्थिकुत्तहासभावादितो विधंसेन्ति।

    Asuddhajīvino parivārayuttā manussā uggakiccatāya ‘‘uggā’’ti vuccanti, tesaṃ puttā uggaputtā. Mahissāsāti mahāissāsā. Sikkhitāti dvādasa vassāni ācariyakule uggahitasippā. Daḷhadhamminoti, daḷhadhanuno . Daḷhadhanu nāma dvisahassathāmaṃ vuccati. Dvisahassathāmanti, ca yassa āropitassa jiyāya bandho lohasīsādīnaṃ bhāro daṇḍe gahetvā yāva kaṇḍapamāṇā nabhaṃ ukkhittassa pathavito muccati. Samantā parikireyyunti samantato kaṇḍe khipeyyuṃ. Kittakāti ce āha ‘‘sahassaṃ apalāyina’’nti. Yuddhe aparaṃ mukhānaṃ sahassamattānaṃ. Idaṃ vuttaṃ hoti – sikkhitā katahatthā uggā daḷhadhanuno mahissāsā uggaputtā sahassamattā kadācipi yuddhe parājayaṃ apattā appamattā samantato ṭhatvā thambhaṃ upanissāya sacepi vasseyyuṃ. Tādisehipi issāsasahassehi samantā sare parikirīyante susikkhito puriso daṇḍaṃ gahetvā sabbe sare attano sarīre apatamāne katvā pādamūle pāteyya. Tattha ekopi issāso dve sare ekato khipanto nāma natthi. Itthiyo pana rūpārammaṇādivasena pañca pañca sare ekato khipanti, evaṃ khipantiyo. Ettakā bhiyyoti imāhi itthīhi bhiyyopi bahū itthiyo attano itthikuttahāsabhāvādito vidhaṃsenti.

    सक्खी हि मे सुतं एतन्ति सम्मुखा मया एतं सुतं। निब्बानगमनं मग्गन्ति लिङ्गविपल्‍लासेन वुत्तं, निब्बानगामिमग्गोति अत्थो, विपस्सनं सन्धायाह। तत्थ मे निरतो मनोति तस्मिं विपस्सनामग्गे मय्हं चित्तं निरतं।

    Sakkhī hi me sutaṃ etanti sammukhā mayā etaṃ sutaṃ. Nibbānagamanaṃ magganti liṅgavipallāsena vuttaṃ, nibbānagāmimaggoti attho, vipassanaṃ sandhāyāha. Tattha me nirato manoti tasmiṃ vipassanāmagge mayhaṃ cittaṃ nirataṃ.

    एवञ्‍चे मं विहरन्तन्ति एवं अनिच्‍चअसुभज्झानभावनाय च विपस्सनाभावनाय च विहरन्तं मं। पापिमाति किलेसमारं आलपति। तथा मच्‍चु करिस्सामि, न मे मग्गम्पि दक्खसीति मया कतं मग्गम्पि यथा न पस्ससि, तथा मच्‍चु अन्तं करिस्सामीति योजना।

    Evañcemaṃ viharantanti evaṃ aniccaasubhajjhānabhāvanāya ca vipassanābhāvanāya ca viharantaṃ maṃ. Pāpimāti kilesamāraṃ ālapati. Tathā maccu karissāmi, na me maggampi dakkhasīti mayā kataṃ maggampi yathā na passasi, tathā maccu antaṃ karissāmīti yojanā.

    अरतिञ्‍चातिआदिका पञ्‍च गाथा अत्तनो सन्ताने उप्पन्‍ने अरतिआदिके विनोदेन्तेन वुत्ता। तत्थ अरतिन्ति अधिकुसलेसु धम्मेसु पन्तसेनासनेसु च उक्‍कण्ठनं। रतिन्ति पञ्‍चकामगुणरतिं। पहायाति पजहित्वा। सब्बसो गेहसितञ्‍च वितक्‍कन्ति, गेहनिस्सितं पुत्तदारादिपटिसंयुत्तं ञातिवितक्‍कादिञ्‍च मिच्छावितक्‍कं अनवसेसतो पहाय। वनथं न करेय्य कुहिञ्‍चीति अज्झत्तिकबाहिरप्पभेदे सब्बस्मिं वत्थुस्मिं तण्हं न करेय्यं। निब्बनथो अवनथो स भिक्खूति यो हि सब्बेन सब्बं नित्तण्हो , ततो एव कत्थचिपि नन्दिया अभावतो अवनथो, सो भिक्खु नाम संसारे भयस्स सम्मदेव इक्खणताय भिन्‍नकिलेसताय चाति अत्थो।

    Aratiñcātiādikā pañca gāthā attano santāne uppanne aratiādike vinodentena vuttā. Tattha aratinti adhikusalesu dhammesu pantasenāsanesu ca ukkaṇṭhanaṃ. Ratinti pañcakāmaguṇaratiṃ. Pahāyāti pajahitvā. Sabbaso gehasitañca vitakkanti, gehanissitaṃ puttadārādipaṭisaṃyuttaṃ ñātivitakkādiñca micchāvitakkaṃ anavasesato pahāya. Vanathaṃ na kareyya kuhiñcīti ajjhattikabāhirappabhede sabbasmiṃ vatthusmiṃ taṇhaṃ na kareyyaṃ. Nibbanatho avanatho sa bhikkhūti yo hi sabbena sabbaṃ nittaṇho , tato eva katthacipi nandiyā abhāvato avanatho, so bhikkhu nāma saṃsāre bhayassa sammadeva ikkhaṇatāya bhinnakilesatāya cāti attho.

    यमिध पथविञ्‍च वेहासं, रूपगतं जगतोगधं किञ्‍चीति यंकिञ्‍चि इध पथवीगतं भूमिनिस्सितं वेहासं वेहासट्ठं देवलोकनिस्सितं रूपगतं रूपजातं रुप्पनसभावं जगतोगधं लोकिकं भवत्तयपरियापन्‍नं सङ्खतं। परिजीयति सब्बमनिच्‍चन्ति सब्बं तं जराभिभूतं, ततो एव अनिच्‍चं ततो एव दुक्खं अनत्ताति एवं तिलक्खणारोपनं आह। अयं थेरस्स महाविपस्सनाति वदन्ति। एवं समेच्‍च चरन्ति मुतत्ताति एवं समेच्‍च अभिसमेच्‍च विपस्सनापञ्‍ञासहिताय मग्गपञ्‍ञाय पटिविज्झित्वा मुतत्ता परिञ्‍ञातत्तभावा पण्डिता चरन्ति विहरन्ति।

    Yamidha pathaviñca vehāsaṃ, rūpagataṃ jagatogadhaṃ kiñcīti yaṃkiñci idha pathavīgataṃ bhūminissitaṃ vehāsaṃ vehāsaṭṭhaṃ devalokanissitaṃ rūpagataṃ rūpajātaṃ ruppanasabhāvaṃ jagatogadhaṃ lokikaṃ bhavattayapariyāpannaṃ saṅkhataṃ. Parijīyati sabbamaniccanti sabbaṃ taṃ jarābhibhūtaṃ, tato eva aniccaṃ tato eva dukkhaṃ anattāti evaṃ tilakkhaṇāropanaṃ āha. Ayaṃ therassa mahāvipassanāti vadanti. Evaṃ samecca caranti mutattāti evaṃ samecca abhisamecca vipassanāpaññāsahitāya maggapaññāya paṭivijjhitvā mutattā pariññātattabhāvā paṇḍitā caranti viharanti.

    उपधीसूति खन्धूपधिआदीसु। जनाति अन्धपुथुज्‍जना। गधितासेति पटिबद्धचित्ता। एत्थ हि विसेसतो कामगुणूपधीसु छन्दो अपनेतब्बोति दस्सेन्तो आह दिट्ठसुते पटिघे च मुते चाति। दिट्ठसुतेति दिट्ठे चेव सुते च, रूपसद्देसूति अत्थो। पटिघेति घट्टनीये फोट्ठब्बे। मुतेति वुत्तावसेसे मुते, गन्धरसेसूति वुत्तं होति। सारत्थपकासनियं (सं॰ नि॰ अट्ठ॰ १.१.२१०) ‘‘पटिघपदेन गन्धरसा गहिता, मुतपदेन फोट्ठब्बारम्मण’’न्ति वुत्तं। एत्थ विनोदय छन्दमनेजोति एतस्मिं दिट्ठादिभेदे पञ्‍चकामगुणे कामच्छन्दं विनोदेहि, तथा सति सब्बत्थ अनेजो अविकप्पो भवसि। यो हेत्थ न लिम्पति मुनि तमाहूति यो हि एत्थ कामगुणे तण्हालेपेन न लिम्पति, तं मोनेय्यधम्मट्ठतो ‘‘मुनी’’ति पण्डिता वदन्ति। ‘‘अथ सट्ठिसिता’’ति पाळीति अधिप्पायेन केचि ‘‘सट्ठिधम्मारम्मणनिस्सिता’’ति अत्थं वदन्ति। ‘‘अट्ठसट्ठिसिता सवितक्‍का’’ति पन पाळि, अप्पकञ्हि ऊनं अधिकं वा न गणनूपगं होतीति। अट्ठसट्ठिसिताति द्वासट्ठिदिट्ठिगतसन्‍निस्सिता मिच्छावितक्‍काति अत्थोति केचि वदन्ति। दिट्ठिगतिका च सत्तावासाभावलद्धिं अज्झूपगताति अधिच्‍चसमुप्पन्‍नवादं ठपेत्वा इतरेसं वसेन ‘‘अथ सट्ठिसिता सवितक्‍का’’ति वुत्तं। यथा हि तण्हालेपाभावेन भिक्खूति वुच्‍चति, एवं दिट्ठिलेपाभावेनपीति दस्सेतुं ‘‘अथ सट्ठिसिता’’तिआदि वुत्तं। पुथुज्‍जनताय अधम्मा निविट्ठाति ते पन मिच्छावितक्‍का निच्‍चादिगाहवसेन अधम्मा धम्मतो अपेता पुथुज्‍जनतायं अन्धबाले निविट्ठा अभिनिविट्ठा। न च वग्गगतस्स कुहिञ्‍चीति यत्थ कत्थचि वत्थुस्मिं सस्सतवादादिमिच्छादिट्ठिवग्गगतो, तंलद्धिको न च अस्स भवेय्य। अट्ठकथायं (सं॰ नि॰ अट्ठ॰ १.१.२१०) पन ‘‘अथ सट्ठिसिता सवितक्‍का, पुथू जनताय अधम्मा निविट्ठा’’ति पदं उद्धरित्वा अथ छ आरम्मणनिस्सिता पुथू अधम्मवितक्‍का जनताय निविट्ठाति वुत्तं। तथा न च वग्गगतस्स कुहिञ्‍चीति तेसं वसेन न कत्थचि किलेसवग्गगतो भवेय्याति च वुत्तं। नो पन दुट्ठुल्‍लगाही स भिक्खूति यो किलेसेहि दूसितत्ता अतिविय दुट्ठुल्‍लता च दुट्ठुल्‍लानं मिच्छावादानं गण्हनसीलो च नो अस्स नो भवेय्य, सो भिक्खु नाम होतीति।

    Upadhīsūti khandhūpadhiādīsu. Janāti andhaputhujjanā. Gadhitāseti paṭibaddhacittā. Ettha hi visesato kāmaguṇūpadhīsu chando apanetabboti dassento āha diṭṭhasute paṭighe ca mute cāti. Diṭṭhasuteti diṭṭhe ceva sute ca, rūpasaddesūti attho. Paṭigheti ghaṭṭanīye phoṭṭhabbe. Muteti vuttāvasese mute, gandharasesūti vuttaṃ hoti. Sāratthapakāsaniyaṃ (saṃ. ni. aṭṭha. 1.1.210) ‘‘paṭighapadena gandharasā gahitā, mutapadena phoṭṭhabbārammaṇa’’nti vuttaṃ. Ettha vinodaya chandamanejoti etasmiṃ diṭṭhādibhede pañcakāmaguṇe kāmacchandaṃ vinodehi, tathā sati sabbattha anejo avikappo bhavasi. Yo hettha na limpati muni tamāhūti yo hi ettha kāmaguṇe taṇhālepena na limpati, taṃ moneyyadhammaṭṭhato ‘‘munī’’ti paṇḍitā vadanti. ‘‘Atha saṭṭhisitā’’ti pāḷīti adhippāyena keci ‘‘saṭṭhidhammārammaṇanissitā’’ti atthaṃ vadanti. ‘‘Aṭṭhasaṭṭhisitā savitakkā’’ti pana pāḷi, appakañhi ūnaṃ adhikaṃ vā na gaṇanūpagaṃ hotīti. Aṭṭhasaṭṭhisitāti dvāsaṭṭhidiṭṭhigatasannissitā micchāvitakkāti atthoti keci vadanti. Diṭṭhigatikā ca sattāvāsābhāvaladdhiṃ ajjhūpagatāti adhiccasamuppannavādaṃ ṭhapetvā itaresaṃ vasena ‘‘atha saṭṭhisitā savitakkā’’ti vuttaṃ. Yathā hi taṇhālepābhāvena bhikkhūti vuccati, evaṃ diṭṭhilepābhāvenapīti dassetuṃ ‘‘atha saṭṭhisitā’’tiādi vuttaṃ. Puthujjanatāya adhammāniviṭṭhāti te pana micchāvitakkā niccādigāhavasena adhammā dhammato apetā puthujjanatāyaṃ andhabāle niviṭṭhā abhiniviṭṭhā. Na ca vaggagatassa kuhiñcīti yattha katthaci vatthusmiṃ sassatavādādimicchādiṭṭhivaggagato, taṃladdhiko na ca assa bhaveyya. Aṭṭhakathāyaṃ (saṃ. ni. aṭṭha. 1.1.210) pana ‘‘atha saṭṭhisitā savitakkā, puthū janatāya adhammā niviṭṭhā’’ti padaṃ uddharitvā atha cha ārammaṇanissitā puthū adhammavitakkā janatāya niviṭṭhāti vuttaṃ. Tathā na ca vaggagatassa kuhiñcīti tesaṃ vasena na katthaci kilesavaggagato bhaveyyāti ca vuttaṃ. No pana duṭṭhullagāhī sa bhikkhūti yo kilesehi dūsitattā ativiya duṭṭhullatā ca duṭṭhullānaṃ micchāvādānaṃ gaṇhanasīlo ca no assa no bhaveyya, so bhikkhu nāma hotīti.

    दब्बोति दब्बजातिको पण्डितो। चिररत्तसमाहितोति चिरकालतो पट्ठाय समाहितो। अकुहकोति कोहञ्‍ञरहितो असठो अमायावी। निपकोति निपुणो छेको। अपिहालूति नित्तण्हो। सन्तं पदं अज्झगमाति, निब्बानं अधिगतो। मोनेय्यधम्मसमन्‍नागततो मुनि। परिनिब्बुतोति आरम्मणकरणवसेन निब्बानं पटिच्‍च सउपादिसेसाय निब्बानधातुया परिनिब्बुतो। कङ्खति कालन्ति इदानि अनुपादिसेसनिब्बानत्थाय कालं आगमेति। न तस्स किञ्‍चि करणीयं अत्थि, यथा एदिसो भविस्सति, तथा अत्तानं सम्पादेतीति अधिप्पायो।

    Dabboti dabbajātiko paṇḍito. Cirarattasamāhitoti cirakālato paṭṭhāya samāhito. Akuhakoti kohaññarahito asaṭho amāyāvī. Nipakoti nipuṇo cheko. Apihālūti nittaṇho. Santaṃ padaṃ ajjhagamāti, nibbānaṃ adhigato. Moneyyadhammasamannāgatato muni. Parinibbutoti ārammaṇakaraṇavasena nibbānaṃ paṭicca saupādisesāya nibbānadhātuyā parinibbuto. Kaṅkhati kālanti idāni anupādisesanibbānatthāya kālaṃ āgameti. Na tassa kiñci karaṇīyaṃ atthi, yathā ediso bhavissati, tathā attānaṃ sampādetīti adhippāyo.

    मानं पजहस्सूतिआदयो चतस्सो गाथा पटिभानसम्पत्तिं निस्साय अत्तनो पवत्तमानं मानं विनोदेन्तेन वुत्ता। तत्थ मानं पजहस्सूति सेय्यमानादिनवविधं मानं परिच्‍चज। गोतमाति गोतमगोत्तस्स भगवतो सावकत्ता अत्तानं गोतमगोत्तं कत्वा आलपति। मानपथन्ति मानस्स पवत्तिट्ठानभूतं अयोनिसोमनसिकारपरिक्खित्तं जातिआदिं तप्पटिबद्धकिलेसप्पहानेन जहस्सु पजह। असेसन्ति सब्बमेव। मानपथम्हि स मुच्छितोति मानवत्थुनिमित्तं मुच्छं आपन्‍नो। विप्पटिसारीहुवा चिररत्तन्ति इमस्मिं मानपथानुयोगक्खणे वीतिवत्ते पुब्बेव अरहत्तं पापुणिस्स, ‘‘नट्ठोहमस्मी’’ति विप्पटिसारी अहुवा अहोसि।

    Mānaṃ pajahassūtiādayo catasso gāthā paṭibhānasampattiṃ nissāya attano pavattamānaṃ mānaṃ vinodentena vuttā. Tattha mānaṃ pajahassūti seyyamānādinavavidhaṃ mānaṃ pariccaja. Gotamāti gotamagottassa bhagavato sāvakattā attānaṃ gotamagottaṃ katvā ālapati. Mānapathanti mānassa pavattiṭṭhānabhūtaṃ ayonisomanasikāraparikkhittaṃ jātiādiṃ tappaṭibaddhakilesappahānena jahassu pajaha. Asesanti sabbameva. Mānapathamhi sa mucchitoti mānavatthunimittaṃ mucchaṃ āpanno. Vippaṭisārīhuvā cirarattanti imasmiṃ mānapathānuyogakkhaṇe vītivatte pubbeva arahattaṃ pāpuṇissa, ‘‘naṭṭhohamasmī’’ti vippaṭisārī ahuvā ahosi.

    मक्खेन मक्खिता पजाति सूरादिना अत्तानं उक्‍कंसेत्वा परे वम्भेत्वा परगुणमक्खनलक्खणेन मक्खेन पिसितत्ता मक्खी। पुग्गलो हि यथा यथा परेसं गुणे मक्खेति, तथा तथा अत्तनो गुणे पुञ्‍जति निराकरोति नाम। मानहताति मानेन हतगुणा। निरयं पपतन्तीति निरयं उपपज्‍जन्ति।

    Makkhenamakkhitā pajāti sūrādinā attānaṃ ukkaṃsetvā pare vambhetvā paraguṇamakkhanalakkhaṇena makkhena pisitattā makkhī. Puggalo hi yathā yathā paresaṃ guṇe makkheti, tathā tathā attano guṇe puñjati nirākaroti nāma. Mānahatāti mānena hataguṇā. Nirayaṃ papatantīti nirayaṃ upapajjanti.

    मग्गजिनोति मग्गेन विजितकिलेसो। कित्तिञ्‍च सुखञ्‍चाति विञ्‍ञूहि पसंसितञ्‍च कायिकचेतसिकसुखञ्‍च अनुभोतीति पटिलभति। धम्मदसोति तमाहु तथत्तन्ति तं तथभावं सम्मापटिपन्‍नं याथावतो धम्मदस्सीति पण्डिता आहु।

    Maggajinoti maggena vijitakileso. Kittiñca sukhañcāti viññūhi pasaṃsitañca kāyikacetasikasukhañca anubhotīti paṭilabhati. Dhammadasoti tamāhu tathattanti taṃ tathabhāvaṃ sammāpaṭipannaṃ yāthāvato dhammadassīti paṇḍitā āhu.

    अखिलोति पञ्‍चचेतोखिलरहितो। पधानवाति सम्मप्पधानवीरियसम्पन्‍नो। विसुद्धोति नीवरणसङ्खातवलाहकापगमेन विसुद्धमानसो । असेसन्ति नवविधम्पि मानं अग्गमग्गेन पजहित्वा। विज्‍जायन्तकरो समितावीति सब्बसो समितकिलेसो तिविधाय विज्‍जाय परियोसानप्पत्तो होतीति अत्तानं ओवदति।

    Akhiloti pañcacetokhilarahito. Padhānavāti sammappadhānavīriyasampanno. Visuddhoti nīvaraṇasaṅkhātavalāhakāpagamena visuddhamānaso . Asesanti navavidhampi mānaṃ aggamaggena pajahitvā. Vijjāyantakaro samitāvīti sabbaso samitakileso tividhāya vijjāya pariyosānappatto hotīti attānaṃ ovadati.

    अथेकदिवसं आयस्मा आनन्दो अञ्‍ञतरेन राजमहामत्तेन निमन्तितो पुब्बण्हसमयं तस्स गेहं गन्त्वा पञ्‍ञत्ते आसने निसीदि आयस्मता वङ्गीसेन पच्छासमणेन। अथ तस्मिं गेहे इत्थियो सब्बालङ्कारपटिमण्डिता थेरं उपसङ्कमित्वा, वन्दित्वा पञ्हं पुच्छन्ति, धम्मं सुणन्ति। अथायस्मतो वङ्गीसस्स नवपब्बजितस्स आरम्मणं परिग्गहेतुं असक्‍कोन्तस्स विसभागारम्मणे रागो उप्पज्‍जि। सो सद्धो उजुजातिको कुलपुत्तो ‘‘अयं मे रागो वड्ढित्वा दिट्ठधम्मिकं सम्परायिकम्पि अत्थं नासेय्या’’ति चिन्तेत्वा यथानिसिन्‍नोव थेरस्स अत्तनो पवत्तिं आविकरोन्तो ‘‘कामरागेना’’ति गाथमाह। तत्थ यदिपि किलेसरज्‍जनपरिळाहो कायम्पि बाधति, चित्तं पन बाधेन्तो चिरतरं बाधेतीति दस्सेतुं ‘‘कामरागेन डय्हामी’’ति वत्वा ‘‘चित्तं मे परिडय्हती’’ति वुत्तं। निब्बापनन्ति रागनिब्बापनकारणं रागपरिळाहस्स निब्बापनसमत्थं ओवादं करोहीति अत्थो।

    Athekadivasaṃ āyasmā ānando aññatarena rājamahāmattena nimantito pubbaṇhasamayaṃ tassa gehaṃ gantvā paññatte āsane nisīdi āyasmatā vaṅgīsena pacchāsamaṇena. Atha tasmiṃ gehe itthiyo sabbālaṅkārapaṭimaṇḍitā theraṃ upasaṅkamitvā, vanditvā pañhaṃ pucchanti, dhammaṃ suṇanti. Athāyasmato vaṅgīsassa navapabbajitassa ārammaṇaṃ pariggahetuṃ asakkontassa visabhāgārammaṇe rāgo uppajji. So saddho ujujātiko kulaputto ‘‘ayaṃ me rāgo vaḍḍhitvā diṭṭhadhammikaṃ samparāyikampi atthaṃ nāseyyā’’ti cintetvā yathānisinnova therassa attano pavattiṃ āvikaronto ‘‘kāmarāgenā’’ti gāthamāha. Tattha yadipi kilesarajjanapariḷāho kāyampi bādhati, cittaṃ pana bādhento cirataraṃ bādhetīti dassetuṃ ‘‘kāmarāgena ḍayhāmī’’ti vatvā ‘‘cittaṃ me pariḍayhatī’’ti vuttaṃ. Nibbāpananti rāganibbāpanakāraṇaṃ rāgapariḷāhassa nibbāpanasamatthaṃ ovādaṃ karohīti attho.

    सञ्‍ञाय विपरियेसातिआदिका गाथा तेन याचितेन आयस्मता आनन्देन वुत्ता। विपरियेसाति विपल्‍लासेन असुभे सुभन्ति पवत्तेन विपरीतग्गाहेन। निमित्तन्ति किलेसजनकनिमित्तं। परिवज्‍जेहीति परिब्बज। सुभं रागूपसंहितन्ति रागवड्ढनारम्मणं सुभं परिवज्‍जेन्तो असुभसञ्‍ञाय परिवज्‍जेय्य, सब्बत्थ अनभिरतिसञ्‍ञाय। तस्मा तदुभयम्पि दस्सेन्तो ‘‘असुभाया’’तिआदिमाह।

    Saññāya vipariyesātiādikā gāthā tena yācitena āyasmatā ānandena vuttā. Vipariyesāti vipallāsena asubhe subhanti pavattena viparītaggāhena. Nimittanti kilesajanakanimittaṃ. Parivajjehīti paribbaja. Subhaṃ rāgūpasaṃhitanti rāgavaḍḍhanārammaṇaṃ subhaṃ parivajjento asubhasaññāya parivajjeyya, sabbattha anabhiratisaññāya. Tasmā tadubhayampi dassento ‘‘asubhāyā’’tiādimāha.

    तत्थ असुभायाति असुभानुपस्सनाय। चित्तं भावेहि एकग्गं सुसमाहितन्ति अत्तनो चित्तविक्खेपाभावेन एकग्गं आरम्मणेसु सुसमाहितं अप्पितं कत्वा भावेहि तव असुभानुपस्सनं सुकरं अक्खामीति। सति कायगता त्यत्थूति वुत्तकायगतासतिभावना तया भाविता बहुलीकता होतूति अत्थो। निब्बिदाबहुलो भवाति अत्तभावे सब्बस्मिञ्‍च निब्बेदबहुलो होहि।

    Tattha asubhāyāti asubhānupassanāya. Cittaṃ bhāvehi ekaggaṃ susamāhitanti attano cittavikkhepābhāvena ekaggaṃ ārammaṇesu susamāhitaṃ appitaṃ katvā bhāvehi tava asubhānupassanaṃ sukaraṃ akkhāmīti. Sati kāyagatā tyatthūti vuttakāyagatāsatibhāvanā tayā bhāvitā bahulīkatā hotūti attho. Nibbidābahulo bhavāti attabhāve sabbasmiñca nibbedabahulo hohi.

    अनिमित्तञ्‍च भावेहीति निच्‍चनिमित्तादीनं उग्घाटनेन विसेसतो अनिच्‍चानुपस्सना अनिमित्ता नाम, ततो मानानुसयमुज्‍जहाति तं भावेन्तो मग्गपटिपाटिया अग्गमग्गाधिगमेन मानानुसयं समुच्छिन्द। मानाभिसमयाति मानस्स दस्सनाभिसमया चेव पहानाभिसमया च। उपसन्तोति सब्बसो रागादीनं सन्तताय उपसन्तो चरिस्ससि विहरिस्ससीति अत्थो।

    Animittañca bhāvehīti niccanimittādīnaṃ ugghāṭanena visesato aniccānupassanā animittā nāma, tato mānānusayamujjahāti taṃ bhāvento maggapaṭipāṭiyā aggamaggādhigamena mānānusayaṃ samucchinda. Mānābhisamayāti mānassa dassanābhisamayā ceva pahānābhisamayā ca. Upasantoti sabbaso rāgādīnaṃ santatāya upasanto carissasi viharissasīti attho.

    तमेव वाचन्तिआदिका चतस्सो गाथा भगवता सुभासितसुत्ते (सं॰ नि॰ १.२१३) देसिते सोमनस्सजातेन थेरेन भगवन्तं सम्मुखा अभित्थवन्तेन वुत्ता। यायत्तानं न तापयेति याय वाचाय हेतुभूताय अत्तानं विप्पटिसारेन न तापेय्य न विहेठेय्य। परे च न विहिंसेय्याति परे च परेहि भिन्दन्तो न बाधेय्य। सा वे वाचा सुभासिताति सा वाचा एकंसेन सुभासिता नाम, तस्मा तमेव वाचं भासेय्याति योजना। इमाय गाथाय अपिसुणवाचावसेन भगवन्तं थोमेति।

    Tameva vācantiādikā catasso gāthā bhagavatā subhāsitasutte (saṃ. ni. 1.213) desite somanassajātena therena bhagavantaṃ sammukhā abhitthavantena vuttā. Yāyattānaṃ na tāpayeti yāya vācāya hetubhūtāya attānaṃ vippaṭisārena na tāpeyya na viheṭheyya. Pare ca na vihiṃseyyāti pare ca parehi bhindanto na bādheyya. Sā ve vācā subhāsitāti sā vācā ekaṃsena subhāsitā nāma, tasmā tameva vācaṃ bhāseyyāti yojanā. Imāya gāthāya apisuṇavācāvasena bhagavantaṃ thometi.

    पटिनन्दिताति पटिमुखभावेन नन्दिता पियायिता सम्पति आयतिञ्‍च सुणन्तेहि सम्पटिच्छिता। यं अनादायाति यं वाचं भासन्तो पापानि परेसं अप्पियानि अनिट्ठानि फरुसवचनानि अनादाय अग्गहेत्वा अत्थब्यञ्‍जनमधुरं पियमेव दीपेति। तमेव पियवाचं भासेय्याति पियवाचावसेन अभित्थवि।

    Paṭinanditāti paṭimukhabhāvena nanditā piyāyitā sampati āyatiñca suṇantehi sampaṭicchitā. Yaṃ anādāyāti yaṃ vācaṃ bhāsanto pāpāni paresaṃ appiyāni aniṭṭhāni pharusavacanāni anādāya aggahetvā atthabyañjanamadhuraṃ piyameva dīpeti. Tameva piyavācaṃ bhāseyyāti piyavācāvasena abhitthavi.

    अमताति साधुभावेन अमतसदिसा। वुत्तञ्हेतं – ‘‘सच्‍चं हवे साधुतरं रसान’’न्ति (सं॰ नि॰ १.७३)। निब्बानामतपच्‍चयत्ता वा अमता। एस धम्मो सनन्तनोति या अयं सच्‍चवाचा नाम, एस पोराणो धम्मो चरिया पवेणि। इदमेव हि पोराणानं आचिण्णं यं ते न अलिकं भासिंसु। तेनाह – ‘‘सच्‍चे अत्थे च धम्मे च, आहु सन्तो पतिट्ठिता’’ति। तत्थ सच्‍चे पतिट्ठितत्ता एव अत्तनो च परेसञ्‍च अत्थे पतिट्ठिता, अत्थे पतिट्ठितत्ता एव धम्मे पतिट्ठिता होन्तीति वेदितब्बा। सच्‍चविसेसनमेव वा एतं। इदञ्हि वुत्तं होति – सच्‍चे पतिट्ठिता। कीदिसे? अत्थे च धम्मे च, यं परेसं अत्थतो अनपेतत्ता अत्थं अनुपरोधकरं, धम्मतो अनपेतत्ता धम्मं धम्मिकमेव अत्थं साधेतीति। इमाय गाथाय सच्‍चवाचावसेन अभित्थवि। खेमन्ति अभयं निरुपद्दवं। केन कारणेनाति चे? निब्बानपत्तिया दुक्खस्सन्तकिरियाय, यस्मा किलेसनिब्बानं पापेति, वट्टदुक्खस्स च अन्तकिरियाय संवट्टति, तस्मा खेमन्ति अत्थो। अथ वा यं बुद्धो निब्बानपत्तिया वा दुक्खस्सन्तकिरियाय वाति द्विन्‍नं निब्बानधातूनं अत्थाय खेममग्गप्पकासनतो खेमं वाचं भासति। सा वे वाचानमुत्तमाति सा वाचा सब्बवाचानं सेट्ठाति एवमेत्थ अत्थो दट्ठब्बो। इमाय गाथाय मन्तावचनवसेन भगवन्तं अभित्थवन्तो अरहत्तनिकूटेन थोमनं परियोसापेति।

    Amatāti sādhubhāvena amatasadisā. Vuttañhetaṃ – ‘‘saccaṃ have sādhutaraṃ rasāna’’nti (saṃ. ni. 1.73). Nibbānāmatapaccayattā vā amatā. Esa dhammo sanantanoti yā ayaṃ saccavācā nāma, esa porāṇo dhammo cariyā paveṇi. Idameva hi porāṇānaṃ āciṇṇaṃ yaṃ te na alikaṃ bhāsiṃsu. Tenāha – ‘‘sacce atthe ca dhamme ca, āhu santo patiṭṭhitā’’ti. Tattha sacce patiṭṭhitattā eva attano ca paresañca atthe patiṭṭhitā, atthe patiṭṭhitattā eva dhamme patiṭṭhitā hontīti veditabbā. Saccavisesanameva vā etaṃ. Idañhi vuttaṃ hoti – sacce patiṭṭhitā. Kīdise? Atthe ca dhamme ca, yaṃ paresaṃ atthato anapetattā atthaṃ anuparodhakaraṃ, dhammato anapetattā dhammaṃ dhammikameva atthaṃ sādhetīti. Imāya gāthāya saccavācāvasena abhitthavi. Khemanti abhayaṃ nirupaddavaṃ. Kena kāraṇenāti ce? Nibbānapattiyā dukkhassantakiriyāya, yasmā kilesanibbānaṃ pāpeti, vaṭṭadukkhassa ca antakiriyāya saṃvaṭṭati, tasmā khemanti attho. Atha vā yaṃ buddho nibbānapattiyā vā dukkhassantakiriyāya vāti dvinnaṃ nibbānadhātūnaṃ atthāya khemamaggappakāsanato khemaṃ vācaṃ bhāsati. Sā ve vācānamuttamāti sā vācā sabbavācānaṃ seṭṭhāti evamettha attho daṭṭhabbo. Imāya gāthāya mantāvacanavasena bhagavantaṃ abhitthavanto arahattanikūṭena thomanaṃ pariyosāpeti.

    गम्भीरपञ्‍ञोति तिस्सो गाथा आयस्मतो सारिपुत्तत्थेरस्स पसंसनवसेन वुत्ता। तत्थ गम्भीरपञ्‍ञोति गम्भीरेसु खन्धायतनादीसु पवत्ताय निपुणाय पञ्‍ञाय समन्‍नागतत्ता गम्भीरपञ्‍ञो। मेधासङ्खाताय धम्मोजपञ्‍ञाय समन्‍नागतत्ता मेधावी। ‘‘अयं दुग्गतिया मग्गो, अयं सुगतिया मग्गो, अयं निब्बानस्स मग्गो’’ति एवं मग्गे च अमग्गे च कोविदताय मग्गामग्गस्स कोविदो। महतिया सावकपारमीञाणस्स मत्थकं पत्ताय पञ्‍ञाय वसेन महापञ्‍ञोधम्मं देसेति भिक्खुनन्ति सम्मदेव पवत्तिं निवत्तिं विभावेन्तो भिक्खूनं धम्मं देसेति। तस्सा पन देसनाय पवत्तिआकारं दस्सेतुं ‘‘संखित्तेनपी’’तिआदि वुत्तं।

    Gambhīrapaññoti tisso gāthā āyasmato sāriputtattherassa pasaṃsanavasena vuttā. Tattha gambhīrapaññoti gambhīresu khandhāyatanādīsu pavattāya nipuṇāya paññāya samannāgatattā gambhīrapañño. Medhāsaṅkhātāya dhammojapaññāya samannāgatattā medhāvī. ‘‘Ayaṃ duggatiyā maggo, ayaṃ sugatiyā maggo, ayaṃ nibbānassa maggo’’ti evaṃ magge ca amagge ca kovidatāya maggāmaggassa kovido. Mahatiyā sāvakapāramīñāṇassa matthakaṃ pattāya paññāya vasena mahāpañño. Dhammaṃ deseti bhikkhunanti sammadeva pavattiṃ nivattiṃ vibhāvento bhikkhūnaṃ dhammaṃ deseti. Tassā pana desanāya pavattiākāraṃ dassetuṃ ‘‘saṃkhittenapī’’tiādi vuttaṃ.

    तत्थ संखित्तेनपीति ‘‘चत्तारिमानि, आवुसो, अरियसच्‍चानि। कतमानि चत्तारि? दुक्खं अरियसच्‍चं…पे॰… इमानि खो, आवुसो, चत्तारि अरियसच्‍चानि, तस्मा तिहावुसो, इदं दुक्खन्ति योगो करणीयो’’ति एवं संखित्तेनपि देसेति। ‘‘कतमञ्‍चावुसो, दुक्खं अरियसच्‍चं? जातिपि दुक्खा’’तिआदिना (म॰ नि॰ ३.३७२-३७३) नयेन तानेव विभजन्तो वित्थारेनपि भासति। खन्धादिदेसनासुपि एसेव नयो। सालिकायिव निग्घोसोति यथा मधुरं अम्बपक्‍कं सायित्वा पक्खेहि वातं दत्वा मधुररवं निच्छारेन्तिया सालिकाय निग्घोसो, एवं थेरस्स धम्मं कथेन्तस्स मधुरो निग्घोसो होति। धम्मसेनापतिस्स हि पित्तादीनं वसेन अपलिबुद्धवचनं होति, अयदण्डेन पहटकंसथालको विय सद्दो निच्छरति। पटिभानं उदिय्यतीति कथेतुकम्यताय सति समुद्दतो वीचियो विय उपरूपरि अनन्तं पटिभानं उट्ठहति।

    Tattha saṃkhittenapīti ‘‘cattārimāni, āvuso, ariyasaccāni. Katamāni cattāri? Dukkhaṃ ariyasaccaṃ…pe… imāni kho, āvuso, cattāri ariyasaccāni, tasmā tihāvuso, idaṃ dukkhanti yogo karaṇīyo’’ti evaṃ saṃkhittenapi deseti. ‘‘Katamañcāvuso, dukkhaṃ ariyasaccaṃ? Jātipi dukkhā’’tiādinā (ma. ni. 3.372-373) nayena tāneva vibhajanto vitthārenapi bhāsati. Khandhādidesanāsupi eseva nayo. Sālikāyiva nigghosoti yathā madhuraṃ ambapakkaṃ sāyitvā pakkhehi vātaṃ datvā madhuraravaṃ nicchārentiyā sālikāya nigghoso, evaṃ therassa dhammaṃ kathentassa madhuro nigghoso hoti. Dhammasenāpatissa hi pittādīnaṃ vasena apalibuddhavacanaṃ hoti, ayadaṇḍena pahaṭakaṃsathālako viya saddo niccharati. Paṭibhānaṃ udiyyatīti kathetukamyatāya sati samuddato vīciyo viya uparūpari anantaṃ paṭibhānaṃ uṭṭhahati.

    तस्साति धम्मसेनापतिस्स। न्ति धम्मं देसेन्तस्स। सुणन्तीति यं नो थेरो कथेति, तं नो सोस्सामाति आदरजाता सुणन्ति। मधुरन्ति इट्ठं। रजनीयेनाति कन्तेन। सवनीयेनाति कण्णसुखेन। वग्गुनाति मट्ठेन मनोहरेन। उदग्गचित्ताति ओदग्यपीतिया वसेन उदग्गचित्ता अलीनचित्ता। मुदिताति आमोदिता पामोज्‍जेन समन्‍नागता। ओधेन्तीति अवदहन्ति अञ्‍ञाय चित्तं उपट्ठपेन्ता सोतं उपनेन्ति।

    Tassāti dhammasenāpatissa. Tanti dhammaṃ desentassa. Suṇantīti yaṃ no thero katheti, taṃ no sossāmāti ādarajātā suṇanti. Madhuranti iṭṭhaṃ. Rajanīyenāti kantena. Savanīyenāti kaṇṇasukhena. Vaggunāti maṭṭhena manoharena. Udaggacittāti odagyapītiyā vasena udaggacittā alīnacittā. Muditāti āmoditā pāmojjena samannāgatā. Odhentīti avadahanti aññāya cittaṃ upaṭṭhapentā sotaṃ upanenti.

    अज्‍ज पन्‍नरसेतिआदिका चतस्सो गाथा पवारणासुत्तन्तदेसनाय (सं॰ नि॰ १.२१५) सत्थारं महाभिक्खुसङ्घपरिवुतं निसिन्‍नं दिस्वा थोमेन्तेन वुत्ता। तत्थ पन्‍नरसेति यस्मिञ्हि समये भगवा पुब्बारामे निसीदन्तो सायन्हसमये सम्पत्तपरिसाय कालयुत्तं समययुत्तं धम्मं देसेत्वा, उदककोट्ठके गत्तानि परिसिञ्‍चित्वा, वत्थनिवसनो एकंसं सुगतमहाचीवरं कत्वा, मिगारमातुपासादे मज्झिमथम्भं निस्साय पञ्‍ञत्तवरबुद्धासने निसीदित्वा, समन्ततो निसिन्‍नं भिक्खुसङ्घं अनुविलोकेत्वा तदहुपोसथे पवारणादिवसे निसिन्‍नो होति, इमस्मिं पन्‍नरसीउपोसथेति अत्थो। विसुद्धियाति विसुद्धत्थाय विसुद्धिपवारणाय। भिक्खू पञ्‍चसता समागताति , पञ्‍चसतमत्ता भिक्खू सत्थारं परिवारेत्वा निसज्‍जवसेन चेव अज्झासयवसेन च समागता। ते च संयोजनबन्धनच्छिदाति संयोजनसङ्खाते सन्तानस्स बन्धनभूते किलेसे छिन्दित्वा ठिता। ततो एव अनीघा खीणपुनब्भवा इसीति किलेसदुक्खाभावेन निदुक्खा खीणपुनब्भवा, असेक्खानं सीलक्खन्धादीनं एसितभावेन इसीति।

    Ajjapannarasetiādikā catasso gāthā pavāraṇāsuttantadesanāya (saṃ. ni. 1.215) satthāraṃ mahābhikkhusaṅghaparivutaṃ nisinnaṃ disvā thomentena vuttā. Tattha pannaraseti yasmiñhi samaye bhagavā pubbārāme nisīdanto sāyanhasamaye sampattaparisāya kālayuttaṃ samayayuttaṃ dhammaṃ desetvā, udakakoṭṭhake gattāni parisiñcitvā, vatthanivasano ekaṃsaṃ sugatamahācīvaraṃ katvā, migāramātupāsāde majjhimathambhaṃ nissāya paññattavarabuddhāsane nisīditvā, samantato nisinnaṃ bhikkhusaṅghaṃ anuviloketvā tadahuposathe pavāraṇādivase nisinno hoti, imasmiṃ pannarasīuposatheti attho. Visuddhiyāti visuddhatthāya visuddhipavāraṇāya. Bhikkhū pañcasatā samāgatāti , pañcasatamattā bhikkhū satthāraṃ parivāretvā nisajjavasena ceva ajjhāsayavasena ca samāgatā. Te ca saṃyojanabandhanacchidāti saṃyojanasaṅkhāte santānassa bandhanabhūte kilese chinditvā ṭhitā. Tato eva anīghā khīṇapunabbhavā isīti kilesadukkhābhāvena nidukkhā khīṇapunabbhavā, asekkhānaṃ sīlakkhandhādīnaṃ esitabhāvena isīti.

    विजितसङ्गामन्ति विजितकिलेससङ्गामत्ता विजितमारबलत्ता विजितसङ्गामं। सत्थवाहन्ति अट्ठङ्गिके अरियमग्गरथे आरोपेत्वा वेनेय्यसत्ते वाहेति संसारकन्तारतो उत्तारेतीति भगवा सत्थवाहो। तेनाह ब्रह्मा सहम्पति ‘‘उट्ठेहि, वीर, विजितसङ्गाम, सत्थवाहा’’ति (महाव॰ ८; म॰ नि॰ १.२८२), तं सत्थवाहं अनुत्तरं सत्थारं सावका पयिरुपासन्ति। तेविज्‍जा मच्‍चुहायिनोति एवरूपेहि सावकेहि परिवारितो चक्‍कवत्ति विय राजा अमच्‍चपरिवारितो जनपदचारिकवसेन समन्ता अनुपरियेतीति योजना।

    Vijitasaṅgāmanti vijitakilesasaṅgāmattā vijitamārabalattā vijitasaṅgāmaṃ. Satthavāhanti aṭṭhaṅgike ariyamaggarathe āropetvā veneyyasatte vāheti saṃsārakantārato uttāretīti bhagavā satthavāho. Tenāha brahmā sahampati ‘‘uṭṭhehi, vīra, vijitasaṅgāma, satthavāhā’’ti (mahāva. 8; ma. ni. 1.282), taṃ satthavāhaṃ anuttaraṃ satthāraṃ sāvakā payirupāsanti. Tevijjā maccuhāyinoti evarūpehi sāvakehi parivārito cakkavatti viya rājā amaccaparivārito janapadacārikavasena samantā anupariyetīti yojanā.

    पलापोति तुच्छो अन्तोसाररहितो, सीलरहितोति अत्थो। वन्दे आदिच्‍चबन्धुनन्ति आदिच्‍चबन्धुं सत्थारं दसबलं वन्दामीति वदति।

    Palāpoti tuccho antosārarahito, sīlarahitoti attho. Vande ādiccabandhunanti ādiccabandhuṃ satthāraṃ dasabalaṃ vandāmīti vadati.

    परोसहस्सन्तिआदिका चतस्सो गाथा निब्बानपटिसंयुत्ताय धम्मिया कथाय भिक्खूनं धम्मं देसेन्तं भगवन्तं थोमेन्तेन वुत्ता। तत्थ परोसहस्सन्ति अतिरेकसहस्सं, अड्ढतेळसानि भिक्खुसहस्सानि सन्धाय वुत्तं। अकुतोभयन्ति निब्बाने कुतोचिपि भयं नत्थि। निब्बानं पत्तस्स च कुतोचिपि भयं नत्थीति निब्बानं अकुतोभयं नाम।

    Parosahassantiādikā catasso gāthā nibbānapaṭisaṃyuttāya dhammiyā kathāya bhikkhūnaṃ dhammaṃ desentaṃ bhagavantaṃ thomentena vuttā. Tattha parosahassanti atirekasahassaṃ, aḍḍhateḷasāni bhikkhusahassāni sandhāya vuttaṃ. Akutobhayanti nibbāne kutocipi bhayaṃ natthi. Nibbānaṃ pattassa ca kutocipi bhayaṃ natthīti nibbānaṃ akutobhayaṃ nāma.

    ‘‘आगुं न करोती’’तिआदिना (सु॰ नि॰ ५२७) वुत्तकारणेहि भगवा नागोति वुच्‍चतीति नागनामोसि भगवाति। इसीनं इसिसत्तमोति सावकपच्‍चेकबुद्धइसीनं उत्तमो इसि, विपस्सीसम्मासम्बुद्धतो पट्ठाय इसीनं वा सत्तमको इसि। महामेघोवाति चातुद्दीपिकमहामेघो विय हुत्वा।

    ‘‘Āguṃ na karotī’’tiādinā (su. ni. 527) vuttakāraṇehi bhagavā nāgoti vuccatīti nāganāmosi bhagavāti. Isīnaṃ isisattamoti sāvakapaccekabuddhaisīnaṃ uttamo isi, vipassīsammāsambuddhato paṭṭhāya isīnaṃ vā sattamako isi. Mahāmeghovāti cātuddīpikamahāmegho viya hutvā.

    दिवा विहाराति पटिसल्‍लानट्ठानतो। सावको ते, महावीर, पादे वन्दति वङ्गीसोति इदं थेरो अरहत्तं पत्वा अत्तनो विसेसाधिगमं पकासेन्तो वदति।

    Divā vihārāti paṭisallānaṭṭhānato. Sāvako te, mahāvīra, pāde vandati vaṅgīsoti idaṃ thero arahattaṃ patvā attano visesādhigamaṃ pakāsento vadati.

    उम्मग्गपथन्तिआदिका चतस्सो गाथा भगवता ‘‘किं नु ते, वङ्गीस, इमा गाथायो पुब्बे परिवितक्‍किता, उदाहु ठानसो चेता पटिभन्ती’’ति पुच्छितेन ठानसो पटिभन्तीति दस्सेन्तेन वुत्ता। कस्मा पनेवं तं भगवा अवोच? सङ्घमज्झे किर कथा उदपादि – ‘‘वङ्गीसत्थेरो विस्सट्ठगन्थो नेव उद्देसेन, न परिपुच्छाय, न योनिसोमनसिकारेन कम्मं करोति। गाथं बन्धन्तो वण्णपदानि करोन्तो विचरती’’ति। अथ भगवा ‘‘इमे भिक्खू वङ्गीसस्स पटिभानसम्पत्तिं न जानन्ति, अहमस्स पटिभानसम्पत्तिं जानापेस्सामी’’ति चिन्तेत्वा ‘‘किं नु खो, वङ्गीसा’’तिआदिना पुच्छति। उम्मग्गपथन्ति अनेकानि किलेसुप्पज्‍जनपथानि। वट्टप्पसुतपथताय हि पथन्ति वुत्तं। पभिज्‍ज खीलानीति रागादिखीलानि पञ्‍च भिन्दित्वा चरसि। तं पस्सथाति एवं अभिभुय्य च छिन्दित्वा च चरन्तं बुद्धं पस्सथ। बन्धपमुञ्‍चकरन्ति बन्धनमोचनकरं। असितन्ति अनिस्सितं। भागसो पटिभज्‍जाति सतिपट्ठानादिकोट्ठासतो धम्मं पटिभज्‍जनीयं कत्वा। पविभज्‍जातिपि पाठो। उद्देसादिकोट्ठासतो पकारेन विभजित्वा विभजित्वा धम्मं देसेतीति अत्थो।

    Ummaggapathantiādikā catasso gāthā bhagavatā ‘‘kiṃ nu te, vaṅgīsa, imā gāthāyo pubbe parivitakkitā, udāhu ṭhānaso cetā paṭibhantī’’ti pucchitena ṭhānaso paṭibhantīti dassentena vuttā. Kasmā panevaṃ taṃ bhagavā avoca? Saṅghamajjhe kira kathā udapādi – ‘‘vaṅgīsatthero vissaṭṭhagantho neva uddesena, na paripucchāya, na yonisomanasikārena kammaṃ karoti. Gāthaṃ bandhanto vaṇṇapadāni karonto vicaratī’’ti. Atha bhagavā ‘‘ime bhikkhū vaṅgīsassa paṭibhānasampattiṃ na jānanti, ahamassa paṭibhānasampattiṃ jānāpessāmī’’ti cintetvā ‘‘kiṃ nu kho, vaṅgīsā’’tiādinā pucchati. Ummaggapathanti anekāni kilesuppajjanapathāni. Vaṭṭappasutapathatāya hi pathanti vuttaṃ. Pabhijja khīlānīti rāgādikhīlāni pañca bhinditvā carasi. Taṃ passathāti evaṃ abhibhuyya ca chinditvā ca carantaṃ buddhaṃ passatha. Bandhapamuñcakaranti bandhanamocanakaraṃ. Asitanti anissitaṃ. Bhāgaso paṭibhajjāti satipaṭṭhānādikoṭṭhāsato dhammaṃ paṭibhajjanīyaṃ katvā. Pavibhajjātipi pāṭho. Uddesādikoṭṭhāsato pakārena vibhajitvā vibhajitvā dhammaṃ desetīti attho.

    ओघस्साति कामादिचतुरोघस्स। अनेकविहितन्ति सतिपट्ठानादिवसेन अनेकविधं अट्ठतिंसाय वा कम्मट्ठानानं वसेन अनेकप्पकारं अमतावहं मग्गं अक्खासि अभासि। तस्मिञ्‍च अमते अक्खातेति तस्मिं तेन अक्खाते अमते अमतावहे। धम्मदसाति धम्मस्स पस्सितारो। ठिता असंहीराति केनचि असंहारिया हुत्वा पतिट्ठिता। अतिविज्झाति अतिविज्झित्वा। सब्बट्ठितीनन्ति सब्बेसं दिट्ठिट्ठानानं विञ्‍ञाणट्ठितीनं वा। अतिक्‍कममद्दसाति अतिक्‍कमभूतं निब्बानं अद्दस। अग्गन्ति उत्तमं धम्मं। अग्गेति वा पाठो, पठमतरन्ति अत्थो। दसद्धानन्ति पञ्‍चवग्गियानं अग्गं धम्मं, अग्गे वा आदितो देसयीति अत्थो।

    Oghassāti kāmādicaturoghassa. Anekavihitanti satipaṭṭhānādivasena anekavidhaṃ aṭṭhatiṃsāya vā kammaṭṭhānānaṃ vasena anekappakāraṃ amatāvahaṃ maggaṃ akkhāsi abhāsi. Tasmiñca amate akkhāteti tasmiṃ tena akkhāte amate amatāvahe. Dhammadasāti dhammassa passitāro. Ṭhitā asaṃhīrāti kenaci asaṃhāriyā hutvā patiṭṭhitā. Ativijjhāti ativijjhitvā. Sabbaṭṭhitīnanti sabbesaṃ diṭṭhiṭṭhānānaṃ viññāṇaṭṭhitīnaṃ vā. Atikkamamaddasāti atikkamabhūtaṃ nibbānaṃ addasa. Agganti uttamaṃ dhammaṃ. Aggeti vā pāṭho, paṭhamataranti attho. Dasaddhānanti pañcavaggiyānaṃ aggaṃ dhammaṃ, agge vā ādito desayīti attho.

    तस्माति यस्मा ‘‘एस धम्मो सुदेसितो’’ति जानन्तेन पमादो न कातब्बो, तस्मा अनुसिक्खेति तिस्सो सिक्खा विपस्सनापटिपाटिया मग्गपटिपाटिया च सिक्खेय्य।

    Tasmāti yasmā ‘‘esa dhammo sudesito’’ti jānantena pamādo na kātabbo, tasmā anusikkheti tisso sikkhā vipassanāpaṭipāṭiyā maggapaṭipāṭiyā ca sikkheyya.

    बुद्धानुबुद्धोतिआदिका तिस्सो गाथा आयस्मतो अञ्‍ञातकोण्डञ्‍ञत्थेरस्स थोमनवसेन वुत्ता। तत्थ बुद्धानुबुद्धोति बुद्धानं अनुबुद्धो । बुद्धा हि पठमं चत्तारि सच्‍चानि बुज्झिंसु, पच्छा थेरो सब्बपठमं, तस्मा बुद्धानुबुद्धोति। थिरेहि सीलक्खन्धादीहि समन्‍नागतत्ता थेरो, अकुप्पधम्मोति अत्थो। तिब्बनिक्‍कमोति दळ्हवीरियो। सुखविहारानन्ति दिट्ठधम्मसुखविहारानं। विवेकानन्ति तिण्णम्पि विवेकानं। सब्बस्स तन्ति यं सब्बसावकेन पत्तब्बं, अस्स अनेन तं अनुप्पत्तं। अप्पमत्तस्स सिक्खतोति अप्पमत्तेन हुत्वा सिक्खन्तेन।

    Buddhānubuddhotiādikā tisso gāthā āyasmato aññātakoṇḍaññattherassa thomanavasena vuttā. Tattha buddhānubuddhoti buddhānaṃ anubuddho . Buddhā hi paṭhamaṃ cattāri saccāni bujjhiṃsu, pacchā thero sabbapaṭhamaṃ, tasmā buddhānubuddhoti. Thirehi sīlakkhandhādīhi samannāgatattā thero, akuppadhammoti attho. Tibbanikkamoti daḷhavīriyo. Sukhavihārānanti diṭṭhadhammasukhavihārānaṃ. Vivekānanti tiṇṇampi vivekānaṃ. Sabbassa tanti yaṃ sabbasāvakena pattabbaṃ, assa anena taṃ anuppattaṃ. Appamattassa sikkhatoti appamattena hutvā sikkhantena.

    तेविज्‍जो चेतोपरियकोविदोति छसु अभिञ्‍ञासु चतस्सो वदति, इतरा द्वे यदिपि न वुत्ता, थेरो पन छळभिञ्‍ञोव। यस्मा थेरं हिमवन्ते छद्दन्तदहतो आगन्त्वा भगवति परमनिपच्‍चकारं दस्सेत्वा, वन्दन्तं दिस्वा पसन्‍नमानसेन भगवतो सम्मुखा थेरं अभित्थवन्तेन इमा गाथा वुत्ता, तस्मा ‘‘कोण्डञ्‍ञो बुद्धदायादो, पादे वन्दति सत्थुनो’’ति वुत्तं।

    Tevijjocetopariyakovidoti chasu abhiññāsu catasso vadati, itarā dve yadipi na vuttā, thero pana chaḷabhiññova. Yasmā theraṃ himavante chaddantadahato āgantvā bhagavati paramanipaccakāraṃ dassetvā, vandantaṃ disvā pasannamānasena bhagavato sammukhā theraṃ abhitthavantena imā gāthā vuttā, tasmā ‘‘koṇḍañño buddhadāyādo, pāde vandati satthuno’’ti vuttaṃ.

    नगस्स पस्सेतिआदिका तिस्सो गाथा पञ्‍चहि भिक्खुसतेहि सद्धिं सब्बेहेव अरहन्तेहि भगवति काळसिलायं विहरन्ते आयस्मा महामोग्गल्‍लानो तेसं भिक्खूनं चित्तं समन्वेसन्तो अरहत्तफलविमुत्तिं पस्सित्थ। तं दिस्वा आयस्मा वङ्गीसो भगवन्तं थेरे च अभित्थवन्तो अभासि। तत्थ नगस्स पस्सेति इसिगिलिपब्बतस्स पस्से काळसिलायं। आसीनन्ति निसिन्‍नं।

    Nagassa passetiādikā tisso gāthā pañcahi bhikkhusatehi saddhiṃ sabbeheva arahantehi bhagavati kāḷasilāyaṃ viharante āyasmā mahāmoggallāno tesaṃ bhikkhūnaṃ cittaṃ samanvesanto arahattaphalavimuttiṃ passittha. Taṃ disvā āyasmā vaṅgīso bhagavantaṃ there ca abhitthavanto abhāsi. Tattha nagassa passeti isigilipabbatassa passe kāḷasilāyaṃ. Āsīnanti nisinnaṃ.

    चेतसाति अत्तनो चेतोपरियञाणेन। चित्तं नेसं समन्वेसन्ति तेसं खीणासवभिक्खूनं चित्तं समन्वेसन्तो। अनुपरियेतीति अनुक्‍कमेन परिच्छिन्दति।

    Cetasāti attano cetopariyañāṇena. Cittaṃ nesaṃ samanvesanti tesaṃ khīṇāsavabhikkhūnaṃ cittaṃ samanvesanto. Anupariyetīti anukkamena paricchindati.

    एवं सब्बङ्गसम्पन्‍नं ‘‘मुनिं दुक्खस्स पारगु’’न्ति वुत्ताय सत्थुसम्पत्तिया चेव ‘‘तेविज्‍जा मच्‍चुहायिनो’’ति वुत्ताय सावकसम्पत्तिया चाति सब्बेहि अङ्गेहि सम्पन्‍नं समन्‍नागतं। मुनिन्ति हि इमिना पदेन मोनसङ्खातेन ञाणेन सत्थु अनवसेसञेय्यावबोधो वुत्तोति अनावरणञाणेन दसबलञाणादीनं सङ्गहो कतो होति, तेनस्स ञाणसम्पदं दस्सेति। दुक्खस्स पारगुन्ति इमिना पहानसम्पदं। तदुभयेन च सत्थु आनुभावसम्पदादयो दस्सिता होन्ति। तेविज्‍जा मच्‍चुहायिनोति इमिना सावकानं ञाणसम्पत्तिदीपनेन च निब्बानधातुया अधिगमदीपनेन च पदद्वयेन सत्थुसावकसम्पत्ति दस्सिता होति। तथा हि यथावुत्तमत्थं पाकटतरं कातुं ‘‘मुनिं दुक्खस्स पारगुं। अनेकाकारसम्पन्‍नं, पयिरुपासन्ति गोतम’’न्ति वुत्तं। तत्थ अनेकाकारसम्पन्‍नन्ति अनेकेहि आकारेहि सम्पन्‍नं, अनेकाकारगुणसमन्‍नागतन्ति अत्थो।

    Evaṃ sabbaṅgasampannaṃ ‘‘muniṃ dukkhassa pāragu’’nti vuttāya satthusampattiyā ceva ‘‘tevijjā maccuhāyino’’ti vuttāya sāvakasampattiyā cāti sabbehi aṅgehi sampannaṃ samannāgataṃ. Muninti hi iminā padena monasaṅkhātena ñāṇena satthu anavasesañeyyāvabodho vuttoti anāvaraṇañāṇena dasabalañāṇādīnaṃ saṅgaho kato hoti, tenassa ñāṇasampadaṃ dasseti. Dukkhassa pāragunti iminā pahānasampadaṃ. Tadubhayena ca satthu ānubhāvasampadādayo dassitā honti. Tevijjā maccuhāyinoti iminā sāvakānaṃ ñāṇasampattidīpanena ca nibbānadhātuyā adhigamadīpanena ca padadvayena satthusāvakasampatti dassitā hoti. Tathā hi yathāvuttamatthaṃ pākaṭataraṃ kātuṃ ‘‘muniṃ dukkhassa pāraguṃ. Anekākārasampannaṃ, payirupāsanti gotama’’nti vuttaṃ. Tattha anekākārasampannanti anekehi ākārehi sampannaṃ, anekākāraguṇasamannāgatanti attho.

    चन्दो यथाति गाथा भगवन्तं चम्पानगरे गग्गराय पोक्खरणिया तीरे महता भिक्खुसङ्घेन अनेकेहि च देवनागसहस्सेहि परिवुतं अत्तनो वण्णेन च यससा च विरोचमानं दिस्वा सोमनस्सजातेन अभित्थवन्तेन वुत्ता। तत्थ चन्दो यथा विगतवलाहके नभेति यथा सरदसमये अपगतवलाहके वलाहकसदिसेन अञ्‍ञेन च महिकादिना उपक्‍किलेसेन विमुत्ते आकासे पुण्णचन्दो विरोचति, वीतमलोव भाणुमाति तेनेव वलाहकादिउपक्‍किलेसविगमेन विगतमलो भाणुमा सूरियो यथा विरोचति। एवम्पि, अङ्गीरस, त्वन्ति एवं अङ्गेहि निच्छरणजुतीहि जुतिमन्त त्वम्पि महामुनि भगवा, अतिरोचसि अत्तनो यससा सदेवकं लोकं अतिक्‍कमित्वा विरोचसीति।

    Candoyathāti gāthā bhagavantaṃ campānagare gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena anekehi ca devanāgasahassehi parivutaṃ attano vaṇṇena ca yasasā ca virocamānaṃ disvā somanassajātena abhitthavantena vuttā. Tattha cando yathā vigatavalāhake nabheti yathā saradasamaye apagatavalāhake valāhakasadisena aññena ca mahikādinā upakkilesena vimutte ākāse puṇṇacando virocati, vītamalova bhāṇumāti teneva valāhakādiupakkilesavigamena vigatamalo bhāṇumā sūriyo yathā virocati. Evampi, aṅgīrasa, tvanti evaṃ aṅgehi niccharaṇajutīhi jutimanta tvampi mahāmuni bhagavā, atirocasi attano yasasā sadevakaṃ lokaṃ atikkamitvā virocasīti.

    कावेय्यमत्तातिआदिका दस गाथा अरहत्तं पत्वा अत्तनो पटिपत्तिं पच्‍चवेक्खित्वा सत्थु अत्तनो च गुणे विभावेन्तेन वुत्ता। तत्थ कावेय्यमत्ताति कावेय्येन कब्बकरणेन मत्ता मानिता सम्भाविता गुणोदयं आपन्‍ना। अद्दसामाति अद्दसिम्हा।

    Kāveyyamattātiādikā dasa gāthā arahattaṃ patvā attano paṭipattiṃ paccavekkhitvā satthu attano ca guṇe vibhāventena vuttā. Tattha kāveyyamattāti kāveyyena kabbakaraṇena mattā mānitā sambhāvitā guṇodayaṃ āpannā. Addasāmāti addasimhā.

    अद्धा नो उदपज्‍जथाति रतनत्तयं अद्धा अम्हाकं उपकारत्थाय उप्पज्‍जि।

    Addhā no udapajjathāti ratanattayaṃ addhā amhākaṃ upakāratthāya uppajji.

    वचनन्ति सच्‍चपटिसंयुत्तं धम्मकथं। खन्धे आयतनानि च धातुयो चाति पञ्‍चक्खन्धे द्वादसायतनानि, अट्ठारस धातुयो च। इमस्मिं ठाने खन्धादिकथा वत्तब्बा। सा विसुद्धिमग्गे (विसुद्धि॰ २.४२१ आदयो) वित्थारिता एवाति तत्थ वुत्तनयेनेव वेदितब्बा। विदित्वानाति रूपादिविभागादितो अनिच्‍चतादितो च पुब्बभागञाणेन जानित्वा।

    Vacananti saccapaṭisaṃyuttaṃ dhammakathaṃ. Khandhe āyatanāni ca dhātuyo cāti pañcakkhandhe dvādasāyatanāni, aṭṭhārasa dhātuyo ca. Imasmiṃ ṭhāne khandhādikathā vattabbā. Sā visuddhimagge (visuddhi. 2.421 ādayo) vitthāritā evāti tattha vuttanayeneva veditabbā. Viditvānāti rūpādivibhāgādito aniccatādito ca pubbabhāgañāṇena jānitvā.

    ये ते सासनकारकाति ये ते सत्ता तथागतानं सासनकारका, तेसं बहूनं अत्थाय वत उप्पज्‍जन्ति तथागता।

    Ye te sāsanakārakāti ye te sattā tathāgatānaṃ sāsanakārakā, tesaṃ bahūnaṃ atthāya vata uppajjanti tathāgatā.

    ये नियामगतद्दसाति नियामो एव नियामगतं, ये भिक्खू भिक्खुनियो च सम्मत्तनियामं अद्दसंसु अधिगच्छिंसु। तेसं अत्थाय वत बोधिं सम्मासम्बोधिं अज्झगमा, मुनि भगवाति योजना।

    Yeniyāmagataddasāti niyāmo eva niyāmagataṃ, ye bhikkhū bhikkhuniyo ca sammattaniyāmaṃ addasaṃsu adhigacchiṃsu. Tesaṃ atthāya vata bodhiṃ sammāsambodhiṃ ajjhagamā, muni bhagavāti yojanā.

    सुदेसिताति वेनेय्यज्झासयानुरूपं सङ्खेपतो वित्थारतो च सुट्ठु देसिता। चक्खुमताति पञ्‍चहि चक्खूहि चक्खुमता। अत्तहितकामेहि अरणीयानि करणीयानि अरियभावकरानि, अरियस्स वा भगवतो सच्‍चानीति अरियसच्‍चानि। दुक्खन्तिआदि तेसं अरियसच्‍चानं सरूपदस्सनं । इमस्मिं ठाने अरियसच्‍चकथा वत्तब्बा, सा सब्बाकारतो विसुद्धिमग्गे (विसुद्धि॰ २.५२९ आदयो) वित्थारिताति तत्थ वुत्तनयेनेव वेदितब्बा। एवमेते तथाति एते दुक्खादयो अरियसच्‍चधम्मा एवं दुक्खादिप्पकारेन तथा अवितथा अनञ्‍ञथा। वुत्ता दिट्ठा मे ते यथा तथाति यथा सत्थारा वुत्ता, तथा मया दिट्ठा, अरियमग्गञाणेन पटिविद्धत्ता एवं तेसं। सदत्थो मे अनुप्पत्तो अरहत्तं मया सच्छिकतं। ततो च कतं बुद्धस्स भगवतो सासनं ओवादानुसिट्ठियं अनुपतिट्ठो।

    Sudesitāti veneyyajjhāsayānurūpaṃ saṅkhepato vitthārato ca suṭṭhu desitā. Cakkhumatāti pañcahi cakkhūhi cakkhumatā. Attahitakāmehi araṇīyāni karaṇīyāni ariyabhāvakarāni, ariyassa vā bhagavato saccānīti ariyasaccāni. Dukkhantiādi tesaṃ ariyasaccānaṃ sarūpadassanaṃ . Imasmiṃ ṭhāne ariyasaccakathā vattabbā, sā sabbākārato visuddhimagge (visuddhi. 2.529 ādayo) vitthāritāti tattha vuttanayeneva veditabbā. Evamete tathāti ete dukkhādayo ariyasaccadhammā evaṃ dukkhādippakārena tathā avitathā anaññathā. Vuttā diṭṭhā me te yathā tathāti yathā satthārā vuttā, tathā mayā diṭṭhā, ariyamaggañāṇena paṭividdhattā evaṃ tesaṃ. Sadattho me anuppatto arahattaṃ mayā sacchikataṃ. Tato ca kataṃ buddhassa bhagavato sāsanaṃ ovādānusiṭṭhiyaṃ anupatiṭṭho.

    स्वागतं वत मे आसीति सुआगमनं वत मे अहोसि। मम बुद्धस्स सन्तिकेति मम सम्बुद्धस्स भगवतो सन्तिके समीपे।

    Svāgataṃ vata me āsīti suāgamanaṃ vata me ahosi. Mama buddhassa santiketi mama sambuddhassa bhagavato santike samīpe.

    अभिञ्‍ञापारमिप्पत्तोति छन्‍नम्पि अभिञ्‍ञानं पारमिं, उक्‍कंसं अधिगतो। इमिना हि पदेन वुत्तमेवत्थं विवरितुं ‘‘सोतधातु विसोधिता’’तिआदि वुत्तं।

    Abhiññāpāramippattoti channampi abhiññānaṃ pāramiṃ, ukkaṃsaṃ adhigato. Iminā hi padena vuttamevatthaṃ vivarituṃ ‘‘sotadhātu visodhitā’’tiādi vuttaṃ.

    पुच्छामि सत्थारन्तिआदिका द्वादस गाथा अत्तनो उपज्झायस्स परिनिब्बुतभावं पुच्छन्तेन वुत्ता। आयस्मतो निग्रोधकप्पत्थेरस्स हि परिनिब्बानकाले आयस्मा वङ्गीसो असम्मुखा अहोसि। दिट्ठपुब्बञ्‍च तेन तस्स हत्थकुक्‍कुच्‍चादि, पुब्बवासनावसेन हि तादिसञ्‍च आयस्मतो पिलिन्दवच्छस्स वसलवादेन समुदाचारो विय खीणासवानम्पि होतियेव। तेन ‘‘परिनिब्बुतो नु खो मे उपज्झायो, उदाहु नो’’ति उप्पन्‍नपरिवितक्‍को सत्थारं पुच्छि। तेन वुत्तं – ‘‘उपज्झायस्स परिनिब्बुतभावं पुच्छन्तेन वुत्ता’’ति। तत्थ सत्थारन्ति दिट्ठधम्मिकादीहि वेनेय्यानं अनुसासकं। अनोमपञ्‍ञन्ति ओमं वुच्‍चति परित्तं लामकं। न ओमपञ्‍ञं अनोमपञ्‍ञं, महापञ्‍ञन्ति अत्थो। दिट्ठेव धम्मेति पच्‍चक्खमेव, इमस्मिंयेव अत्तभावेति अत्थो। विचिकिच्छानन्ति संसयानं एवरूपानं वा परिवितक्‍कानं छेत्ता। अग्गाळवेति अग्गाळवचेतियसङ्खाते विहारे। ञातोति पाकटो। यसस्सीति लाभसक्‍कारसम्पन्‍नो। अभिनिब्बुतत्तोति उपसन्तसभावो अपरिडय्हमानचित्तो।

    Pucchāmi satthārantiādikā dvādasa gāthā attano upajjhāyassa parinibbutabhāvaṃ pucchantena vuttā. Āyasmato nigrodhakappattherassa hi parinibbānakāle āyasmā vaṅgīso asammukhā ahosi. Diṭṭhapubbañca tena tassa hatthakukkuccādi, pubbavāsanāvasena hi tādisañca āyasmato pilindavacchassa vasalavādena samudācāro viya khīṇāsavānampi hotiyeva. Tena ‘‘parinibbuto nu kho me upajjhāyo, udāhu no’’ti uppannaparivitakko satthāraṃ pucchi. Tena vuttaṃ – ‘‘upajjhāyassa parinibbutabhāvaṃ pucchantena vuttā’’ti. Tattha satthāranti diṭṭhadhammikādīhi veneyyānaṃ anusāsakaṃ. Anomapaññanti omaṃ vuccati parittaṃ lāmakaṃ. Na omapaññaṃ anomapaññaṃ, mahāpaññanti attho. Diṭṭheva dhammeti paccakkhameva, imasmiṃyeva attabhāveti attho. Vicikicchānanti saṃsayānaṃ evarūpānaṃ vā parivitakkānaṃ chettā. Aggāḷaveti aggāḷavacetiyasaṅkhāte vihāre. Ñātoti pākaṭo. Yasassīti lābhasakkārasampanno. Abhinibbutattoti upasantasabhāvo apariḍayhamānacitto.

    तया कतन्ति तादिसे छायासम्पन्‍ने निग्रोधरुक्खमूले निसिन्‍नत्ता ‘‘निग्रोधकप्पो’’ति तया कतं नामं। इति सो यथा अत्तना उपलक्खितं तथा वदति। भगवा पन न निसिन्‍नत्ता एव तं तथा आलपति, अपि च खो तत्थ अरहत्तं पत्तत्तापि। ब्राह्मणस्साति जातिं सन्धाय वदति। सो किर ब्राह्मणमहासालकुला पब्बजितो। नमस्सं अचरिन्ति नमस्समानो विहासिं। मुत्यपेखोति निब्बाने पतिट्ठितो।

    Tayā katanti tādise chāyāsampanne nigrodharukkhamūle nisinnattā ‘‘nigrodhakappo’’ti tayā kataṃ nāmaṃ. Iti so yathā attanā upalakkhitaṃ tathā vadati. Bhagavā pana na nisinnattā eva taṃ tathā ālapati, api ca kho tattha arahattaṃ pattattāpi. Brāhmaṇassāti jātiṃ sandhāya vadati. So kira brāhmaṇamahāsālakulā pabbajito. Namassaṃ acarinti namassamāno vihāsiṃ. Mutyapekhoti nibbāne patiṭṭhito.

    दळ्हधम्मदस्सीति भगवन्तं आलपति। दळ्हधम्मञ्हि निब्बानं अभिज्‍जनट्ठेन, तञ्‍च भगवा पस्सि दस्सेसि च।

    Daḷhadhammadassīti bhagavantaṃ ālapati. Daḷhadhammañhi nibbānaṃ abhijjanaṭṭhena, tañca bhagavā passi dassesi ca.

    सक्‍कातिपि भगवन्तमेव कुलनामेन आलपति। मयम्पि सब्बेति, निरवसेसपरिसं सङ्गण्हित्वा अत्तानं दस्सेन्तो वदति। समन्तचक्खूतिपि भगवन्तमेव सब्बञ्‍ञुतञ्‍ञाणेन आलपति। समवट्ठिताति सम्मा अवट्ठिता, आभोगं कत्वा ठिता। नोति अम्हाकं। सवनायाति इमस्स पञ्हस्स वेय्याकरणं सवनत्थाय। सोताति सोतधातुया। तुवं नो सत्था त्वमनुत्तरोसीति थुतिवचनवसेन वदति।

    Sakkātipi bhagavantameva kulanāmena ālapati. Mayampi sabbeti, niravasesaparisaṃ saṅgaṇhitvā attānaṃ dassento vadati. Samantacakkhūtipi bhagavantameva sabbaññutaññāṇena ālapati. Samavaṭṭhitāti sammā avaṭṭhitā, ābhogaṃ katvā ṭhitā. Noti amhākaṃ. Savanāyāti imassa pañhassa veyyākaraṇaṃ savanatthāya. Sotāti sotadhātuyā. Tuvaṃ no satthā tvamanuttarosīti thutivacanavasena vadati.

    छिन्द नो विचिकिच्छन्ति विचिकिच्छापटिरूपकं तं परिवितक्‍कं सन्धायाह। अकुसलविचिकिच्छाय पन थेरो निब्बिचिकिच्छोव। ब्रूहि मेतन्ति ब्रूहि मे एतं। यं मया याचितोसि ‘‘तं सावकं, सक्‍क, मयम्पि सब्बे अञ्‍ञातुमिच्छामा’’ति याचितोव, तं ब्राह्मणं परिनिब्बुतं वेदय भूरिपञ्‍ञ। मज्झेव नो भासा’’ति परिनिब्बुतं जानित्वा महापञ्‍ञ भगवा मज्झेव अम्हाकं सब्बेसं भास, यथा सब्बे मयं जानेय्याम। सक्‍कोव देवान सहस्सनेत्तोति , इदं पन थुतिवचनमेव। अपिचेत्थ अयमधिप्पायो – यथा सक्‍को सहस्सनेत्तो देवानं मज्झे तेहि सक्‍कच्‍चं सम्पटिच्छितवचनं भासति, एवं अम्हाकं मज्झे अम्हेहि सम्पटिच्छितवचनं भासाति।

    Chinda no vicikicchanti vicikicchāpaṭirūpakaṃ taṃ parivitakkaṃ sandhāyāha. Akusalavicikicchāya pana thero nibbicikicchova. Brūhi metanti brūhi me etaṃ. Yaṃ mayā yācitosi ‘‘taṃ sāvakaṃ, sakka, mayampi sabbe aññātumicchāmā’’ti yācitova, taṃ brāhmaṇaṃ parinibbutaṃ vedaya bhūripañña. Majjheva no bhāsā’’ti parinibbutaṃ jānitvā mahāpañña bhagavā majjheva amhākaṃ sabbesaṃ bhāsa, yathā sabbe mayaṃ jāneyyāma. Sakkova devāna sahassanettoti , idaṃ pana thutivacanameva. Apicettha ayamadhippāyo – yathā sakko sahassanetto devānaṃ majjhe tehi sakkaccaṃ sampaṭicchitavacanaṃ bhāsati, evaṃ amhākaṃ majjhe amhehi sampaṭicchitavacanaṃ bhāsāti.

    ये केचीति इमम्पि गाथं भगवन्तं थुनन्तो वत्तुकामतं जनेतुं भणति। तस्सत्थो – ये केचि अभिज्झादयो गन्था, तेसं अप्पहाने सति मोहविचिकिच्छानं पहानाभावतो मोहमग्गाति च, अञ्‍ञाणपक्खाति च, विचिकिच्छठानाति च वुच्‍चन्ति। सब्बे ते तथागतं पत्वा तथागतस्स देसनाबलेन विद्धंसिता भवन्ति, नस्सन्ति। किंकारणन्ति? चक्खुञ्हि एतं परमं नरानं, यस्मा तथागतो सब्बगन्थविधमनेन पञ्‍ञाचक्खुजननतो नरानं परमं चक्खुन्ति वुत्तं होति।

    Ye kecīti imampi gāthaṃ bhagavantaṃ thunanto vattukāmataṃ janetuṃ bhaṇati. Tassattho – ye keci abhijjhādayo ganthā, tesaṃ appahāne sati mohavicikicchānaṃ pahānābhāvato mohamaggāti ca, aññāṇapakkhāti ca, vicikicchaṭhānāti ca vuccanti. Sabbe te tathāgataṃ patvā tathāgatassa desanābalena viddhaṃsitā bhavanti, nassanti. Kiṃkāraṇanti? Cakkhuñhi etaṃ paramaṃ narānaṃ, yasmā tathāgato sabbaganthavidhamanena paññācakkhujananato narānaṃ paramaṃ cakkhunti vuttaṃ hoti.

    नो चे हि जातूति इमम्पि गाथं थुनन्तो एव वत्तुकामतं जनेन्तो भणति। तत्थ जातूति एकंसवचनं। पुरिसोति भगवन्तं सन्धायाह। जोतिमन्तोति पञ्‍ञाजोतिसम्पन्‍ना सारिपुत्तादयो। इदं वुत्तं होति – यदि भगवा पुरत्थिमादिभेदो वातो विय अब्भघनं देसनावेगेन किलेसे विहनेय्य, ततो यथा अब्भघननिवुतो लोको तमोव होति एकन्धकारो, एवं सब्बोपि लोको अञ्‍ञाणनिवुतो तमोव सिया। ये चापि इमे इदानि जोतिमन्तो खायन्ति सारिपुत्तादयो, तेपि न भासेय्युं, न दीपेय्युन्ति।

    No ce hi jātūti imampi gāthaṃ thunanto eva vattukāmataṃ janento bhaṇati. Tattha jātūti ekaṃsavacanaṃ. Purisoti bhagavantaṃ sandhāyāha. Jotimantoti paññājotisampannā sāriputtādayo. Idaṃ vuttaṃ hoti – yadi bhagavā puratthimādibhedo vāto viya abbhaghanaṃ desanāvegena kilese vihaneyya, tato yathā abbhaghananivuto loko tamova hoti ekandhakāro, evaṃ sabbopi loko aññāṇanivuto tamova siyā. Ye cāpi ime idāni jotimanto khāyanti sāriputtādayo, tepi na bhāseyyuṃ, na dīpeyyunti.

    धीरा चाति इमम्पि गाथं पुरिमनयेनेवाह। तस्सत्थो – धीरा च पण्डितपुरिसा, पज्‍जोतकरा भवन्ति पञ्‍ञापज्‍जोतं उप्पादेन्ति। तं तस्मा अहं तं वीर पधानवीरियसमन्‍नागत भगवा, तथेव मञ्‍ञे धीरो पज्‍जोतकरोत्वेव मञ्‍ञामि। मयम्पि विपस्सिनं सब्बधम्मे यथाभूतं पस्सन्तं भगवन्तं जानन्ता एव उपागमिम्हा। तस्मा ‘‘परिसासु नो आविकरोहि कप्पं परिनिब्बुतोव यथा निग्रोधकप्पं आविकरोहि पकासेही’’ति।

    Dhīrā cāti imampi gāthaṃ purimanayenevāha. Tassattho – dhīrā ca paṇḍitapurisā, pajjotakarā bhavanti paññāpajjotaṃ uppādenti. Taṃ tasmā ahaṃ taṃ vīra padhānavīriyasamannāgata bhagavā, tatheva maññe dhīro pajjotakarotveva maññāmi. Mayampi vipassinaṃ sabbadhamme yathābhūtaṃ passantaṃ bhagavantaṃ jānantā eva upāgamimhā. Tasmā ‘‘parisāsu no āvikarohi kappaṃ parinibbutova yathā nigrodhakappaṃ āvikarohi pakāsehī’’ti.

    खिप्पन्ति इमम्पि गाथं पुरिमनयेनेव आह। तस्सत्थो – भगवा खिप्पं गिरं एरय वग्गु वग्गुं अचिरायमानो वाचं भास वग्गु मनोहरं। हंसोव यथा सुवण्णहंसो गोचरं परिग्गण्हन्तो जातस्सरवनसण्डं दिस्वा गीवं पग्गय्ह पक्खे उद्धुनित्वा हट्ठतुट्ठो सणिकं अतरमानो वग्गुं निकूजति गिरं निच्छारेति, एवमेवं त्वं सणिकं निकूज इमिना महापुरिसलक्खणञ्‍ञतरेन बिन्दुस्सरेन सुट्ठु विकप्पितेन अभिसङ्खतेन, एते मयं सब्बे उजुगता अविक्खित्तमानसा हुत्वा तव निकूजं सुणोमाति।

    Khippanti imampi gāthaṃ purimanayeneva āha. Tassattho – bhagavā khippaṃ giraṃ eraya vaggu vagguṃ acirāyamāno vācaṃ bhāsa vaggu manoharaṃ. Haṃsova yathā suvaṇṇahaṃso gocaraṃ pariggaṇhanto jātassaravanasaṇḍaṃ disvā gīvaṃ paggayha pakkhe uddhunitvā haṭṭhatuṭṭho saṇikaṃ ataramāno vagguṃ nikūjati giraṃ nicchāreti, evamevaṃ tvaṃ saṇikaṃ nikūja iminā mahāpurisalakkhaṇaññatarena bindussarena suṭṭhu vikappitena abhisaṅkhatena, ete mayaṃ sabbe ujugatā avikkhittamānasā hutvā tava nikūjaṃ suṇomāti.

    पहीनजातिमरणन्ति , इदम्पि पुरिमनयेनेव आह। तत्थ न सिस्सतीति असेसो, तं असेसं, सोतापन्‍नादयो विय किञ्‍चि असेसेत्वा पहीनजातिमरणन्ति वुत्तं होति। निग्गय्हाति निबन्धित्वा, धोनन्ति धुतसब्बपापं। वदेस्सामीति कथापेस्सामि धम्मं। न कामकारो होहि पुथुज्‍जनानन्ति पुथुज्‍जनसेक्खादीनं तिविधानं जनानं कामकारो नत्थि, ते यं इच्छन्ति ञातुं वा वत्तुं वा, तं न सक्‍कोन्ति। सङ्खेय्यकारो च तथागतानन्ति तथागतानं पन वीमंसकारो पञ्‍ञापुब्बङ्गमकिरिया, ते यं इच्छन्ति ञातुं वा वत्तुं वा, तं सक्‍कोन्तियेवाति अधिप्पायो।

    Pahīnajātimaraṇanti , idampi purimanayeneva āha. Tattha na sissatīti aseso, taṃ asesaṃ, sotāpannādayo viya kiñci asesetvā pahīnajātimaraṇanti vuttaṃ hoti. Niggayhāti nibandhitvā, dhonanti dhutasabbapāpaṃ. Vadessāmīti kathāpessāmi dhammaṃ. Na kāmakāro hohi puthujjanānanti puthujjanasekkhādīnaṃ tividhānaṃ janānaṃ kāmakāro natthi, te yaṃ icchanti ñātuṃ vā vattuṃ vā, taṃ na sakkonti. Saṅkheyyakāro ca tathāgatānanti tathāgatānaṃ pana vīmaṃsakāro paññāpubbaṅgamakiriyā, te yaṃ icchanti ñātuṃ vā vattuṃ vā, taṃ sakkontiyevāti adhippāyo.

    इदानि तं सङ्खेय्यकारं पकासेन्तो ‘‘सम्पन्‍नवेय्याकरण’’न्ति गाथमाह। तस्सत्थो – तथा हि तव भगवा इदं समुज्‍जुपञ्‍ञस्स सब्बत्थ अप्पटिहतभावेन उजुगतपञ्‍ञस्स सम्मदेव वुत्तं पवत्तितं सम्पन्‍नवेय्याकरणं ‘‘सन्ततिमहामत्तो सत्ततालमत्तं अब्भुग्गन्त्वा परिनिब्बायिस्सति, सुप्पबुद्धो सक्‍को सत्तमे दिवसे पथविं पविसिस्सती’’ति एवमादिं समुग्गहितं सम्मदेव उग्गहितं अविपरीतं दिट्ठं, पुन सुट्ठुतरं अञ्‍जलिं पणामेत्वा आह। अयमञ्‍जलि पच्छिमो सुप्पणामितोति अयं अपरोपि अञ्‍जलि सुट्ठुतरं पणामितो। मा मोहयी जानन्ति मा नो अवचनेन मोहयि, जानन्तो तस्स गतिं। अनोमपञ्‍ञाति भगवन्तं आलपति।

    Idāni taṃ saṅkheyyakāraṃ pakāsento ‘‘sampannaveyyākaraṇa’’nti gāthamāha. Tassattho – tathā hi tava bhagavā idaṃ samujjupaññassa sabbattha appaṭihatabhāvena ujugatapaññassa sammadeva vuttaṃ pavattitaṃ sampannaveyyākaraṇaṃ ‘‘santatimahāmatto sattatālamattaṃ abbhuggantvā parinibbāyissati, suppabuddho sakko sattame divase pathaviṃ pavisissatī’’ti evamādiṃ samuggahitaṃ sammadeva uggahitaṃ aviparītaṃ diṭṭhaṃ, puna suṭṭhutaraṃ añjaliṃ paṇāmetvā āha. Ayamañjali pacchimo suppaṇāmitoti ayaṃ aparopi añjali suṭṭhutaraṃ paṇāmito. Mā mohayī jānanti mā no avacanena mohayi, jānanto tassa gatiṃ. Anomapaññāti bhagavantaṃ ālapati.

    परोपरन्ति इमं पन गाथं अपरेनपि परियायेन अमोहनमेव याचन्तो आह। तत्थ परोपरन्ति लोकुत्तरलोकियवसेन सुन्दरासुन्दरं दूरे सन्तिके वा। अरियधम्मन्ति चतुसच्‍चधम्मं। विदित्वाति पटिविज्झित्वा। जानन्ति सब्बं ञेय्यधम्मं जानन्तो। वाचाभिकङ्खामीति यथा घम्मनि घम्मकाले उण्हाभितत्तो पुरिसो किलन्तो तसितो वारिं, एवं ते वाचं अभिकङ्खामि। सुतं पवस्साति सुतसङ्खातं सद्दायतनं पवस्स पग्घर मुञ्‍च पवत्त। ‘‘सुतस्स वस्सा’’तिपि पाळि। वुत्तपकारस्स सद्दायतनस्स वुट्ठिं वस्साति अत्थो।

    Paroparanti imaṃ pana gāthaṃ aparenapi pariyāyena amohanameva yācanto āha. Tattha paroparanti lokuttaralokiyavasena sundarāsundaraṃ dūre santike vā. Ariyadhammanti catusaccadhammaṃ. Viditvāti paṭivijjhitvā. Jānanti sabbaṃ ñeyyadhammaṃ jānanto. Vācābhikaṅkhāmīti yathā ghammani ghammakāle uṇhābhitatto puriso kilanto tasito vāriṃ, evaṃ te vācaṃ abhikaṅkhāmi. Sutaṃ pavassāti sutasaṅkhātaṃ saddāyatanaṃ pavassa pagghara muñca pavatta. ‘‘Sutassa vassā’’tipi pāḷi. Vuttapakārassa saddāyatanassa vuṭṭhiṃ vassāti attho.

    इदानि यादिसं वाचं अभिकङ्खति, तं पकासेन्तो ‘‘यदत्थिक’’न्ति गाथमाह। तत्थ कप्पायनोति कप्पमेव पूजावसेन वदति। यथा विमुत्तोति ‘‘किं अनुपादिसेसाय निब्बानधातुया यथा असेक्खो, उदाहु सउपादिसेसाय यथा सेक्खो’’ति वा पुच्छति। सेसमेत्थ पाकटमेव।

    Idāni yādisaṃ vācaṃ abhikaṅkhati, taṃ pakāsento ‘‘yadatthika’’nti gāthamāha. Tattha kappāyanoti kappameva pūjāvasena vadati. Yathā vimuttoti ‘‘kiṃ anupādisesāya nibbānadhātuyā yathā asekkho, udāhu saupādisesāya yathā sekkho’’ti vā pucchati. Sesamettha pākaṭameva.

    एवं द्वादसहि गाथाहि याचितो भगवा तं वियाकरोन्तो ‘‘अच्छेच्छी’’तिआदिमाह। तत्थ अच्छेच्छि तण्हं इध नामरूपे (इति भगवा) कण्हस्स सोतं दीघरत्तानुसयितन्ति इमस्मिं नामरूपे कामतण्हादिभेदा तण्हा दीघरत्तं अप्पहीनट्ठेन अनुसयिता कण्हनामकस्स मारस्स सोतन्तिपि वुच्‍चति। तं कण्हस्स सोतमुतं दीघरत्तानुसयितं इध नामरूपे तण्हं कप्पायनो छिन्दि। इति भगवाति इदं पन सङ्गीतिकारानं वचनं। अतारि जातिं मरणं असेसन्ति सो तं तण्हं छेत्वा असेसं जातिमरणं अतरि अनुपादिसेसाय परिनिब्बायीति दस्सेति, इच्‍चब्रवि भगवा पञ्‍चसेट्ठोति आयस्मता वङ्गीसेन पुट्ठो भगवा एवं अवोच पञ्‍चहि सद्धादीहि इन्द्रियेहि अनञ्‍ञसाधारणेहि चक्खूहि वा सेट्ठो। अथ वा पञ्‍चसेट्ठोति पञ्‍चहि सीलादीहि धम्मक्खन्धेहि, पञ्‍चहि वा हेतुसम्पदादीहि सेट्ठो उत्तमो पवरोति सङ्गीतिकारानमेविदम्पि वचनं।

    Evaṃ dvādasahi gāthāhi yācito bhagavā taṃ viyākaronto ‘‘acchecchī’’tiādimāha. Tattha acchecchi taṇhaṃ idha nāmarūpe (iti bhagavā) kaṇhassa sotaṃ dīgharattānusayitanti imasmiṃ nāmarūpe kāmataṇhādibhedā taṇhā dīgharattaṃ appahīnaṭṭhena anusayitā kaṇhanāmakassa mārassa sotantipi vuccati. Taṃ kaṇhassa sotamutaṃ dīgharattānusayitaṃ idha nāmarūpe taṇhaṃ kappāyano chindi. Iti bhagavāti idaṃ pana saṅgītikārānaṃ vacanaṃ. Atāri jātiṃ maraṇaṃ asesanti so taṃ taṇhaṃ chetvā asesaṃ jātimaraṇaṃ atari anupādisesāya parinibbāyīti dasseti, iccabravi bhagavā pañcaseṭṭhoti āyasmatā vaṅgīsena puṭṭho bhagavā evaṃ avoca pañcahi saddhādīhi indriyehi anaññasādhāraṇehi cakkhūhi vā seṭṭho. Atha vā pañcaseṭṭhoti pañcahi sīlādīhi dhammakkhandhehi, pañcahi vā hetusampadādīhi seṭṭho uttamo pavaroti saṅgītikārānamevidampi vacanaṃ.

    एवं वुत्ते भगवतो भासितं अभिनन्दमानसो आयस्मा वङ्गीसो ‘‘एस सुत्वा’’तिआदिका गाथायो आह। तत्थ पठमगाथायं न मं वञ्‍चेसीति यस्मा परिनिब्बुतो, तस्मा तस्स परिनिब्बुतभावं इच्छन्तं मं न वञ्‍चेसि, न विसंवादेसीति अत्थो। सेसं पाकटमेव।

    Evaṃ vutte bhagavato bhāsitaṃ abhinandamānaso āyasmā vaṅgīso ‘‘esa sutvā’’tiādikā gāthāyo āha. Tattha paṭhamagāthāyaṃ na maṃ vañcesīti yasmā parinibbuto, tasmā tassa parinibbutabhāvaṃ icchantaṃ maṃ na vañcesi, na visaṃvādesīti attho. Sesaṃ pākaṭameva.

    दुतियगाथायं यस्मा मुत्यपेखो विहासि, तस्मा तं सन्धायाह ‘‘यथा वादी तथा कारी, अहु बुद्धस्स सावको’’ति। मच्‍चुनो जालं तत’’न्ति तेभूमकवट्टे वित्थतं मारस्स तण्हाजालं। मायाविनोति बहुमायस्स। ‘‘तथा मायाविनो’’तिपि केचि पठन्ति, तेसं यो अनेकाहि मायाहि अनेकक्खत्तुं भगवन्तं उपसङ्कमि। तस्स तथा मायाविनोति अधिप्पायो।

    Dutiyagāthāyaṃ yasmā mutyapekho vihāsi, tasmā taṃ sandhāyāha ‘‘yathā vādī tathā kārī, ahu buddhassa sāvako’’ti. Maccuno jālaṃ tata’’nti tebhūmakavaṭṭe vitthataṃ mārassa taṇhājālaṃ. Māyāvinoti bahumāyassa. ‘‘Tathā māyāvino’’tipi keci paṭhanti, tesaṃ yo anekāhi māyāhi anekakkhattuṃ bhagavantaṃ upasaṅkami. Tassa tathā māyāvinoti adhippāyo.

    ततियगाथाय आदिन्ति मूलकारणं। उपादानस्साति वट्टस्स। वट्टं दळ्हेहि कम्मकिलेसेहि उपादातब्बट्ठेन ‘‘उपादान’’न्ति वुत्तं। तस्स उपादानस्स आदिं अविज्‍जातण्हादिभेदं कारणं ञाणचक्खुना अद्दस। कप्पो कप्पियोति एवं वत्तुं वट्टति भगवाति अधिप्पायेन वदति। अच्‍चगा वताति अतिक्‍कन्तो वत। मच्‍चुधेय्यन्ति मच्‍चु एत्थ धिय्यतीति मच्‍चुधेय्यं, तेभूमकवट्टं सुदुत्तरं अच्‍चगा वताति वेदजातो वदति।

    Tatiyagāthāya ādinti mūlakāraṇaṃ. Upādānassāti vaṭṭassa. Vaṭṭaṃ daḷhehi kammakilesehi upādātabbaṭṭhena ‘‘upādāna’’nti vuttaṃ. Tassa upādānassa ādiṃ avijjātaṇhādibhedaṃ kāraṇaṃ ñāṇacakkhunā addasa. Kappo kappiyoti evaṃ vattuṃ vaṭṭati bhagavāti adhippāyena vadati. Accagā vatāti atikkanto vata. Maccudheyyanti maccu ettha dhiyyatīti maccudheyyaṃ, tebhūmakavaṭṭaṃ suduttaraṃ accagā vatāti vedajāto vadati.

    इदानि सत्थरि अत्तनो उपज्झाये च पसन्‍नमानसो पसन्‍नाकारं विभावेन्तो ‘‘तं देवदेव’’न्ति ओसानगाथमाह। तत्थ तं देवदेवं वन्दामीति सम्मुतिदेवो, उपपत्तिदेवो, विसुद्धिदेवोति तेसं सब्बेसम्पि देवानं उत्तमदेवताय देवदेवं द्विपदुत्तम भगवा तं वन्दामि। न केवलं तंयेव, अथ खो तव सच्‍चाभिसम्बोधिया अनुधम्मजातत्ता अनुजातं, मारविजयेन महावीरियताय महावीरं, आगुअकरणादिअत्थेन नागं तव उरे वायामजनितजातिताय ओरसं पुत्तं निग्रोधकप्पञ्‍च वन्दामि।

    Idāni satthari attano upajjhāye ca pasannamānaso pasannākāraṃ vibhāvento ‘‘taṃ devadeva’’nti osānagāthamāha. Tattha taṃ devadevaṃ vandāmīti sammutidevo, upapattidevo, visuddhidevoti tesaṃ sabbesampi devānaṃ uttamadevatāya devadevaṃ dvipaduttama bhagavā taṃ vandāmi. Na kevalaṃ taṃyeva, atha kho tava saccābhisambodhiyā anudhammajātattā anujātaṃ, māravijayena mahāvīriyatāya mahāvīraṃ, āguakaraṇādiatthena nāgaṃ tava ure vāyāmajanitajātitāya orasaṃ puttaṃ nigrodhakappañca vandāmi.

    एवमेते सुभूतिआदयो वङ्गीसपरियोसाना द्विसतं चतुसट्ठि च महाथेरा इध पाळियं आरूळ्हा, ते सब्बे यथा सम्मासम्बुद्धस्स सावकभावेन एकविधा। तथा असेक्खभावेन, उक्खित्तपलिघताय संकिण्णपरिक्खताय, अब्बुळ्हेसिकताय, निरग्गळताय, पन्‍नद्धजताय, पन्‍नभारताय, विसंयुत्तताय, दससु अरियवासेसु वुट्ठवासताय च। तथा हि ते पञ्‍चङ्गविप्पहीना, छळङ्गसमन्‍नागता, एकारक्खा, चतुरापस्सेना, पनुण्णपच्‍चेकसच्‍चा, समवयसट्ठेसना, अनाविलसङ्कप्पा, पस्सद्धकायसङ्खारा, सुविमुत्तचित्ता, सुविमुत्तपञ्‍ञा च (अ॰ नि॰ १०.१९)। इति एवमादिना नयेन एकविधा।

    Evamete subhūtiādayo vaṅgīsapariyosānā dvisataṃ catusaṭṭhi ca mahātherā idha pāḷiyaṃ ārūḷhā, te sabbe yathā sammāsambuddhassa sāvakabhāvena ekavidhā. Tathā asekkhabhāvena, ukkhittapalighatāya saṃkiṇṇaparikkhatāya, abbuḷhesikatāya, niraggaḷatāya, pannaddhajatāya, pannabhāratāya, visaṃyuttatāya, dasasu ariyavāsesu vuṭṭhavāsatāya ca. Tathā hi te pañcaṅgavippahīnā, chaḷaṅgasamannāgatā, ekārakkhā, caturāpassenā, panuṇṇapaccekasaccā, samavayasaṭṭhesanā, anāvilasaṅkappā, passaddhakāyasaṅkhārā, suvimuttacittā, suvimuttapaññā ca (a. ni. 10.19). Iti evamādinā nayena ekavidhā.

    एहिभिक्खुभावेन उपसम्पन्‍ना, न एहिभिक्खुभावेन उपसम्पन्‍नाति दुविधा। तत्थ अञ्‍ञासि कोण्डञ्‍ञप्पमुखा पञ्‍चवग्गियत्थेरा, यसत्थेरो, तस्स सहायभूता विमलो सुबाहु पुण्णजि गवम्पतीति चत्तारो, अपरेपि तस्स सहायभूता पञ्‍चपञ्‍ञास, तिंस भद्दवग्गिया, उरुवेलकस्सपप्पमुखा सहस्सपुराणजटिला, द्वे अग्गसावका, तेसं परिवारभूता अड्ढतेरससता परिब्बाजका, चोरो अङ्गुलिमालत्थेरोति सब्बे सहस्सं पञ्‍ञासाधिकानि तीणि सतानि च होन्ति। तेनेतं वुच्‍चति –

    Ehibhikkhubhāvena upasampannā, na ehibhikkhubhāvena upasampannāti duvidhā. Tattha aññāsi koṇḍaññappamukhā pañcavaggiyattherā, yasatthero, tassa sahāyabhūtā vimalo subāhu puṇṇaji gavampatīti cattāro, aparepi tassa sahāyabhūtā pañcapaññāsa, tiṃsa bhaddavaggiyā, uruvelakassapappamukhā sahassapurāṇajaṭilā, dve aggasāvakā, tesaṃ parivārabhūtā aḍḍhaterasasatā paribbājakā, coro aṅgulimālattheroti sabbe sahassaṃ paññāsādhikāni tīṇi satāni ca honti. Tenetaṃ vuccati –

    ‘‘सतत्तयं सहस्सञ्‍च, पञ्‍ञासञ्‍च पुनापरे।

    ‘‘Satattayaṃ sahassañca, paññāsañca punāpare;

    एते थेरा महापञ्‍ञा, सब्बेव एहिभिक्खुका’’ति॥

    Ete therā mahāpaññā, sabbeva ehibhikkhukā’’ti.

    न केवलञ्‍च एते एव, अथ खो अञ्‍ञेपि बहू सन्ति। सेय्यथिदं – सेलो ब्राह्मणो, तस्स अन्तेवासिकभूता तिसतब्राह्मणा, महाकप्पिनो, तस्स परिवारभूतं पुरिससहस्सं, सुद्धोदनमहाराजेन पेसिता कपिलवत्थुवासिनो दससहस्सपुरिसा, महाबावरियब्राह्मणस्स अन्तेवासिकभूता अजितादयो सोळस सहस्सपरिमाणाति। एवं वुत्ततो अञ्‍ञे न एहिभिक्खुभावेन उपसम्पदा, ते पन सरणगमनूपसम्पदा, ओवादपटिग्गहणूपसम्पदा, पञ्हाब्याकरणूपसम्पदा, ञत्तिचतुत्थकम्मूपसम्पदाति इमेहि चतूहि आकारेहि लद्धूपसम्पदा। आदितो हि एहिभिक्खुभावूपगता थेरा, तेसं भगवा पब्बज्‍जं विय तीहि सरणगमनेहेव उपसम्पदम्पि अनुञ्‍ञासि, अयं सरणगमनूपसम्पदा। या पन –

    Na kevalañca ete eva, atha kho aññepi bahū santi. Seyyathidaṃ – selo brāhmaṇo, tassa antevāsikabhūtā tisatabrāhmaṇā, mahākappino, tassa parivārabhūtaṃ purisasahassaṃ, suddhodanamahārājena pesitā kapilavatthuvāsino dasasahassapurisā, mahābāvariyabrāhmaṇassa antevāsikabhūtā ajitādayo soḷasa sahassaparimāṇāti. Evaṃ vuttato aññe na ehibhikkhubhāvena upasampadā, te pana saraṇagamanūpasampadā, ovādapaṭiggahaṇūpasampadā, pañhābyākaraṇūpasampadā, ñatticatutthakammūpasampadāti imehi catūhi ākārehi laddhūpasampadā. Ādito hi ehibhikkhubhāvūpagatā therā, tesaṃ bhagavā pabbajjaṃ viya tīhi saraṇagamaneheva upasampadampi anuññāsi, ayaṃ saraṇagamanūpasampadā. Yā pana –

    ‘‘तस्मातिह ते, कस्सप, एवं सिक्खितब्बं – ‘तिब्बं मे हिरोत्तप्पं, पच्‍चुपट्ठितं भविस्सति थेरेसु नवेसु मज्झिमेसू’ति, एवं हि ते, कस्सप, सिक्खितब्बं। तस्मातिह ते, कस्सप, एवं सिक्खितब्बं – ‘यंकिञ्‍चि धम्मं सुणिस्सामि कुसलूपसंहितं, सब्बं तं अट्ठिं कत्वा मनसि करित्वा सब्बचेतसा समन्‍नाहरित्वा ओहितसोतो धम्मं सुणिस्सामी’ति, एवञ्हि ते, कस्सप, सिक्खितब्बं। तस्मातिह ते, कस्सप, एवं सिक्खितब्बं – ‘सातसहगता च मे कायगता सति न विजहिस्सती’ति, एवञ्हि ते, कस्सप, सिक्खितब्ब’’न्ति (सं॰ नि॰ २.१५४)।

    ‘‘Tasmātiha te, kassapa, evaṃ sikkhitabbaṃ – ‘tibbaṃ me hirottappaṃ, paccupaṭṭhitaṃ bhavissati theresu navesu majjhimesū’ti, evaṃ hi te, kassapa, sikkhitabbaṃ. Tasmātiha te, kassapa, evaṃ sikkhitabbaṃ – ‘yaṃkiñci dhammaṃ suṇissāmi kusalūpasaṃhitaṃ, sabbaṃ taṃ aṭṭhiṃ katvā manasi karitvā sabbacetasā samannāharitvā ohitasoto dhammaṃ suṇissāmī’ti, evañhi te, kassapa, sikkhitabbaṃ. Tasmātiha te, kassapa, evaṃ sikkhitabbaṃ – ‘sātasahagatā ca me kāyagatā sati na vijahissatī’ti, evañhi te, kassapa, sikkhitabba’’nti (saṃ. ni. 2.154).

    इमस्स ओवादस्स पटिग्गहणेन महाकस्सपत्थेरस्स अनुञ्‍ञातउपसम्पदा, अयं ओवादपटिग्गहणूपसम्पदा नाम। या पुब्बारामे चङ्कमन्तेन भगवता ‘‘उद्धुमातकसञ्‍ञाति वा सोपाक ‘रूपसञ्‍ञा’ति वा इमे धम्मा नानत्था नानाब्यञ्‍जना, उदाहु एकत्था ब्यञ्‍जनमेव नान’’न्तिआदिना असुभनिस्सितेसु पञ्हेसु पुच्छितेसु भगवन्तं उपसङ्कमन्तेन सत्तवस्सिकेन सोपाकसामणेरेन ‘‘उद्धुमातकसञ्‍ञाति वा भगवा ‘रूपसञ्‍ञा’ति वा इमे धम्मा एकत्था, ब्यञ्‍जनमेव नान’’न्तिआदिना विस्सज्‍जितेसु ‘‘इमिना सब्बञ्‍ञुतञ्‍ञाणेन सद्धिं संसन्दित्वा इमे पञ्हा ब्याकता’’ति आरद्धचित्तेन भगवता अनुञ्‍ञातउपसम्पदा। अयं पञ्हाब्याकरणूपसम्पदा नाम। ञत्तिचतुत्थकम्मूपसम्पदा पाकटाव।

    Imassa ovādassa paṭiggahaṇena mahākassapattherassa anuññātaupasampadā, ayaṃ ovādapaṭiggahaṇūpasampadā nāma. Yā pubbārāme caṅkamantena bhagavatā ‘‘uddhumātakasaññāti vā sopāka ‘rūpasaññā’ti vā ime dhammā nānatthā nānābyañjanā, udāhu ekatthā byañjanameva nāna’’ntiādinā asubhanissitesu pañhesu pucchitesu bhagavantaṃ upasaṅkamantena sattavassikena sopākasāmaṇerena ‘‘uddhumātakasaññāti vā bhagavā ‘rūpasaññā’ti vā ime dhammā ekatthā, byañjanameva nāna’’ntiādinā vissajjitesu ‘‘iminā sabbaññutaññāṇena saddhiṃ saṃsanditvā ime pañhā byākatā’’ti āraddhacittena bhagavatā anuññātaupasampadā. Ayaṃ pañhābyākaraṇūpasampadā nāma. Ñatticatutthakammūpasampadā pākaṭāva.

    यथा एहिभिक्खुभावेन उपसम्पदा, न एहिभिक्खुभावेन उपसम्पदाति दुविधा, एवं सम्मुखापरम्मुखाभेदतोपि दुविधा। ये हि सत्थु धरमानकाले अरियाय जातिया जाता, ते अञ्‍ञासिकोण्डञ्‍ञादयो सम्मुखसावका नाम। ये पन भगवतो परिनिब्बानतो पच्छा अधिगतविसेसा, ते सतिपि सत्थु धम्मसरीरस्स पच्‍चक्खभावे सत्थु सरीरस्स अपच्‍चक्खभावतो परम्मुखसावका नाम।

    Yathā ehibhikkhubhāvena upasampadā, na ehibhikkhubhāvena upasampadāti duvidhā, evaṃ sammukhāparammukhābhedatopi duvidhā. Ye hi satthu dharamānakāle ariyāya jātiyā jātā, te aññāsikoṇḍaññādayo sammukhasāvakā nāma. Ye pana bhagavato parinibbānato pacchā adhigatavisesā, te satipi satthu dhammasarīrassa paccakkhabhāve satthu sarīrassa apaccakkhabhāvato parammukhasāvakā nāma.

    तथा उभतोभागविमुत्तपञ्‍ञाविमुत्ततावसेन, इध पाळियं आगता पन उभतोभागविमुत्ता एवाति वेदितब्बा। वुत्तञ्हेतं अपदाने (अप॰ थेर २.५५.१४२) –

    Tathā ubhatobhāgavimuttapaññāvimuttatāvasena, idha pāḷiyaṃ āgatā pana ubhatobhāgavimuttā evāti veditabbā. Vuttañhetaṃ apadāne (apa. thera 2.55.142) –

    ‘‘विमोक्खापि च अट्ठिमे, छळभिञ्‍ञा सच्छिकता’’ति॥

    ‘‘Vimokkhāpi ca aṭṭhime, chaḷabhiññā sacchikatā’’ti.

    तथा सापदानानपदानभेदतो, येसञ्हि पुरिमेसु सम्मासम्बुद्धेसु पच्‍चेकबुद्धबुद्धसावकेसुपि पुञ्‍ञकिरियावसेन पवत्तितं सावकपारमितासङ्खातं अत्थि अपदानं, ते सापदाना, सेय्यथापि अपदानपाळियं आगता थेरा। येसं पन तं नत्थि, ते अनपदाना।

    Tathā sāpadānānapadānabhedato, yesañhi purimesu sammāsambuddhesu paccekabuddhabuddhasāvakesupi puññakiriyāvasena pavattitaṃ sāvakapāramitāsaṅkhātaṃ atthi apadānaṃ, te sāpadānā, seyyathāpi apadānapāḷiyaṃ āgatā therā. Yesaṃ pana taṃ natthi, te anapadānā.

    किं पन सब्बेन सब्बं पुब्बहेतुसम्पत्तिया विना सच्‍चाभिसम्बोधो सम्भवतीति? न सम्भवति। न हि उपनिस्सयसम्पत्तिरहितस्स अरियमग्गाधिगमो अत्थि, तस्स सुदुक्‍करदुरभिसम्भवसभावतो। यथाह ‘‘तं किं मञ्‍ञथ, भिक्खवे, कतमं नु खो दुक्‍करतरं वा दुरभिसम्भवतरं वा’’तिआदि (सं॰ नि॰ ५.१११५)। यदि एवं कस्मा वुत्तं – ‘‘येसं पन तं नत्थि, ते अनपदाना’’ति? नयिदमेवं दट्ठब्बं ‘‘ये सब्बेन सब्बं उपनिस्सयसम्पत्तिरहिता, ते अनपदाना’’ति तादिसानं इध अनधिप्पेतत्ता। येसं पन अतिउक्‍कंसगतं अपदानं नत्थि, ते इध ‘‘अनपदाना’’ति वुत्ता, न सब्बेन सब्बं उपनिस्सयरहितायेव । तथा हि इमे सत्ता बुद्धुप्पादेसु अच्छरियाचिन्तेय्यगुणविभूतिवित्थतं बुद्धानं आनुभावं पस्सन्ता चतुप्पमाणिकस्स लोकस्स सब्बथापि पसादावहत्ता सत्थरि सद्धं पटिलभन्ति। तथा सद्धम्मस्सवनेन, सावकानं सम्मापटिपत्तिदस्सनेन, कदाचि महाबोधिसत्तानं सम्मासम्बोधिया चित्ताभिनीहारदस्सनेन, तेसं सन्तिके ओवादानुसासनपटिलाभेन च सद्धम्मे सद्धं पटिलभन्ति, ते तत्थ पटिलद्धसद्धा यदिपि संसारे निब्बाने च आदीनवानिसंसे पस्सन्ति, महारजक्खताय पन योगक्खेमं अनभिसम्भुनन्ता अन्तरन्तरा विवट्टूपनिस्सयं कुसलबीजं अत्तनो सन्ताने रोपेन्तियेव सप्पुरिसूपनिस्सयस्स बहूकारभावतो। तेनाह (बु॰ वं॰ २.७२-७४) –

    Kiṃ pana sabbena sabbaṃ pubbahetusampattiyā vinā saccābhisambodho sambhavatīti? Na sambhavati. Na hi upanissayasampattirahitassa ariyamaggādhigamo atthi, tassa sudukkaradurabhisambhavasabhāvato. Yathāha ‘‘taṃ kiṃ maññatha, bhikkhave, katamaṃ nu kho dukkarataraṃ vā durabhisambhavataraṃ vā’’tiādi (saṃ. ni. 5.1115). Yadi evaṃ kasmā vuttaṃ – ‘‘yesaṃ pana taṃ natthi, te anapadānā’’ti? Nayidamevaṃ daṭṭhabbaṃ ‘‘ye sabbena sabbaṃ upanissayasampattirahitā, te anapadānā’’ti tādisānaṃ idha anadhippetattā. Yesaṃ pana atiukkaṃsagataṃ apadānaṃ natthi, te idha ‘‘anapadānā’’ti vuttā, na sabbena sabbaṃ upanissayarahitāyeva . Tathā hi ime sattā buddhuppādesu acchariyācinteyyaguṇavibhūtivitthataṃ buddhānaṃ ānubhāvaṃ passantā catuppamāṇikassa lokassa sabbathāpi pasādāvahattā satthari saddhaṃ paṭilabhanti. Tathā saddhammassavanena, sāvakānaṃ sammāpaṭipattidassanena, kadāci mahābodhisattānaṃ sammāsambodhiyā cittābhinīhāradassanena, tesaṃ santike ovādānusāsanapaṭilābhena ca saddhamme saddhaṃ paṭilabhanti, te tattha paṭiladdhasaddhā yadipi saṃsāre nibbāne ca ādīnavānisaṃse passanti, mahārajakkhatāya pana yogakkhemaṃ anabhisambhunantā antarantarā vivaṭṭūpanissayaṃ kusalabījaṃ attano santāne ropentiyeva sappurisūpanissayassa bahūkārabhāvato. Tenāha (bu. vaṃ. 2.72-74) –

    ‘‘यदिमस्स लोकनाथस्स, विरज्झिस्साम सासनं।

    ‘‘Yadimassa lokanāthassa, virajjhissāma sāsanaṃ;

    अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं॥

    Anāgatamhi addhāne, hessāma sammukhā imaṃ.

    ‘‘यथा मनुस्सा नदिं तरन्ता, पटितित्थं विरज्झिय।

    ‘‘Yathā manussā nadiṃ tarantā, paṭititthaṃ virajjhiya;

    हेट्ठातित्थे गहेत्वान, उत्तरन्ति महानदिं॥

    Heṭṭhātitthe gahetvāna, uttaranti mahānadiṃ.

    ‘‘एवमेव मयं सब्बे, यदि मुञ्‍चामिमं जिनं।

    ‘‘Evameva mayaṃ sabbe, yadi muñcāmimaṃ jinaṃ;

    अनागतम्हि अद्धाने, हेस्साम सम्मुखा इम’’न्ति॥

    Anāgatamhi addhāne, hessāma sammukhā ima’’nti.

    एवं विवट्टं उद्दिस्स उप्पादितकुसलचित्तं सतसहस्साधिकचतुअसङ्ख्येय्यकालन्तरे विमोक्खाधिगमस्स उपनिस्सयो न होतीति न सक्‍का वत्तुं। पगेव पत्थनावसेन अधिकारं कत्वा पवत्तितं। एवं दुविधापेते।

    Evaṃ vivaṭṭaṃ uddissa uppāditakusalacittaṃ satasahassādhikacatuasaṅkhyeyyakālantare vimokkhādhigamassa upanissayo na hotīti na sakkā vattuṃ. Pageva patthanāvasena adhikāraṃ katvā pavattitaṃ. Evaṃ duvidhāpete.

    अग्गसावका, महासावका, पकतिसावकाति तिविधा। तेसु आयस्मा अञ्‍ञासिकोण्डञ्‍ञो, वप्पो, भद्दियो, महानामो, अस्सजि, नालको, यसो, विमलो, सुबाहु, पुण्णजि, गवम्पति, उरुवेलकस्सपो, नदीकस्सपो, गयाकस्सपो, सारिपुत्तो, महामोग्गल्‍लानो, महाकस्सपो, महाकच्‍चायनो, महाकोट्ठिको, महाकप्पिनो, महाचुन्दो, अनुरुद्धो, कङ्खारेवतो, आनन्दो, नन्दको, भगु, नन्दो, किमिलो, भद्दियो, राहुलो, सीवलि, उपालि , दब्बो, उपसेनो, खदिरवनियरेवतो, पुण्णो मन्ताणिपुत्तो, पुण्णो सुनापरन्तको, सोणो कुटिकण्णो, सोणो कोळिवीसो, राधो, सुभूति, अङ्गुलिमालो, वक्‍कलि, काळुदायी, महाउदायी, पिलिन्दवच्छो, सोभितो, कुमारकस्सपो, रट्ठपालो , वङ्गीसो, सभियो, सेलो, उपवानो, मेघियो, सागतो, नागितो, लकुण्डकभद्दियो, पिण्डोलभारद्वाजो, महापन्थको, चूळपन्थको, बाकुलो, कुण्डधानो, दारुचीरियो, यसोजो, अजितो, तिस्समेत्तेय्यो, पुण्णको, मेत्तगू, धोतको, उपसिवो, नन्दो, हेमको, तोदेय्यो, कप्पो, जतुकण्णि, भद्रावुधो, उदयो, पोसालो, मोघराजा, पिङ्गियोति एते असीतिमहासावका नाम।

    Aggasāvakā, mahāsāvakā, pakatisāvakāti tividhā. Tesu āyasmā aññāsikoṇḍañño, vappo, bhaddiyo, mahānāmo, assaji, nālako, yaso, vimalo, subāhu, puṇṇaji, gavampati, uruvelakassapo, nadīkassapo, gayākassapo, sāriputto, mahāmoggallāno, mahākassapo, mahākaccāyano, mahākoṭṭhiko, mahākappino, mahācundo, anuruddho, kaṅkhārevato, ānando, nandako, bhagu, nando, kimilo, bhaddiyo, rāhulo, sīvali, upāli , dabbo, upaseno, khadiravaniyarevato, puṇṇo mantāṇiputto, puṇṇo sunāparantako, soṇo kuṭikaṇṇo, soṇo koḷivīso, rādho, subhūti, aṅgulimālo, vakkali, kāḷudāyī, mahāudāyī, pilindavaccho, sobhito, kumārakassapo, raṭṭhapālo, vaṅgīso, sabhiyo, selo, upavāno, meghiyo, sāgato, nāgito, lakuṇḍakabhaddiyo, piṇḍolabhāradvājo, mahāpanthako, cūḷapanthako, bākulo, kuṇḍadhāno, dārucīriyo, yasojo, ajito, tissametteyyo, puṇṇako, mettagū, dhotako, upasivo, nando, hemako, todeyyo, kappo, jatukaṇṇi, bhadrāvudho, udayo, posālo, mogharājā, piṅgiyoti ete asītimahāsāvakā nāma.

    कस्मा पन ते एव थेरा ‘‘महासावका’’ति वुच्‍चन्तीति? अभिनीहारस्स महन्तभावतो। तथा हि द्वे अग्गसावकापि महासावकेसु अन्तोगधा। ते हि सावकपारमीञाणस्स मत्थकप्पत्तिया सावकेसु अग्गधम्माधिगमेन अग्गट्ठाने ठितापि अभिनीहारमहन्ततासामञ्‍ञेन ‘‘महासावका’’तिपि वुच्‍चन्ति। इतरे पन पकतिसावकेहि सातिसयमहाभिनीहारा। तथा हि ते पदुमुत्तरस्स भगवतो काले कतपणिधाना। ततो एव सातिसयं अभिञ्‍ञासमापत्तीसु वसिनो पभिन्‍नपटिसम्भिदा च। कामं सब्बेपि अरहन्तो सीलविसुद्धिआदिके सम्पादेत्वा चतूसु सतिपट्ठानेसु पतिट्ठितचित्ता सत्त बोज्झङ्गे यथाभूतं भावेत्वा मग्गपटिपाटिया अनवसेसतो किलेसे खेपेत्वा अग्गफले पतिट्ठहन्ति, तथापि यथा सद्धाविमुत्ततो दिट्ठिप्पत्तस्स, पञ्‍ञाविमुत्ततो च उभतोभागविमुत्तस्स पुब्बभागभावनाविसेसो अद्धा इच्छितो विसेसो, एवं अभिनीहारमहन्ततापुब्बयोगमहन्तताहि अत्तसन्ताने सातिसयगुणविसेसस्स निप्फादितत्ता सीलादिगुणेहि महन्ता सावकाति महासावका। तेसुयेव पन ये बोधिपक्खियधम्मेसु पामोक्खभावेन धुरभूतानं सम्मादिट्ठिसम्मासमाधीनं सातिसयकिच्‍चन्तरभावनिप्फत्तिया कारणभूताय तज्‍जाभिनीहाराभिनिहताय सक्‍कच्‍चं निरन्तरं चिरकालं समाहिताय सम्मापटिपत्तिया यथाक्‍कमं पञ्‍ञाय समाधिस्मिञ्‍च उक्‍कंसपारमिप्पत्तिया सविसेसं सब्बगुणेहि अग्गभावे ठिता। ते सारिपुत्तमोग्गल्‍लाना सतिपि महासावकत्ते सावकपारमिया मत्थके सब्बसावकानं अग्गभावे ठितत्ता अभिनीहारमहन्तभावतो, पुब्बयोगमहन्तभावतो च ‘‘अग्गसावका’’इच्‍चेव वुच्‍चन्ति। ये पन अरियसावका अग्गसावका विय च महासावका विय च न परिमिताव, अथ खो अनेकसता अनेकसहस्सा, ते पकतिसावका। इध पाळियं आरूळ्हा पन परिमिताव गाथावसेन परिग्गहितत्ता। तथापि महासावकेसुपि केचि इध पाळियं नारूळ्हा।

    Kasmā pana te eva therā ‘‘mahāsāvakā’’ti vuccantīti? Abhinīhārassa mahantabhāvato. Tathā hi dve aggasāvakāpi mahāsāvakesu antogadhā. Te hi sāvakapāramīñāṇassa matthakappattiyā sāvakesu aggadhammādhigamena aggaṭṭhāne ṭhitāpi abhinīhāramahantatāsāmaññena ‘‘mahāsāvakā’’tipi vuccanti. Itare pana pakatisāvakehi sātisayamahābhinīhārā. Tathā hi te padumuttarassa bhagavato kāle katapaṇidhānā. Tato eva sātisayaṃ abhiññāsamāpattīsu vasino pabhinnapaṭisambhidā ca. Kāmaṃ sabbepi arahanto sīlavisuddhiādike sampādetvā catūsu satipaṭṭhānesu patiṭṭhitacittā satta bojjhaṅge yathābhūtaṃ bhāvetvā maggapaṭipāṭiyā anavasesato kilese khepetvā aggaphale patiṭṭhahanti, tathāpi yathā saddhāvimuttato diṭṭhippattassa, paññāvimuttato ca ubhatobhāgavimuttassa pubbabhāgabhāvanāviseso addhā icchito viseso, evaṃ abhinīhāramahantatāpubbayogamahantatāhi attasantāne sātisayaguṇavisesassa nipphāditattā sīlādiguṇehi mahantā sāvakāti mahāsāvakā. Tesuyeva pana ye bodhipakkhiyadhammesu pāmokkhabhāvena dhurabhūtānaṃ sammādiṭṭhisammāsamādhīnaṃ sātisayakiccantarabhāvanipphattiyā kāraṇabhūtāya tajjābhinīhārābhinihatāya sakkaccaṃ nirantaraṃ cirakālaṃ samāhitāya sammāpaṭipattiyā yathākkamaṃ paññāya samādhismiñca ukkaṃsapāramippattiyā savisesaṃ sabbaguṇehi aggabhāve ṭhitā. Te sāriputtamoggallānā satipi mahāsāvakatte sāvakapāramiyā matthake sabbasāvakānaṃ aggabhāve ṭhitattā abhinīhāramahantabhāvato, pubbayogamahantabhāvato ca ‘‘aggasāvakā’’icceva vuccanti. Ye pana ariyasāvakā aggasāvakā viya ca mahāsāvakā viya ca na parimitāva, atha kho anekasatā anekasahassā, te pakatisāvakā. Idha pāḷiyaṃ ārūḷhā pana parimitāva gāthāvasena pariggahitattā. Tathāpi mahāsāvakesupi keci idha pāḷiyaṃ nārūḷhā.

    एवं तिविधापि ते अनिमित्तविमोक्खादिभेदतो तिविधा, विमोक्खसमधिगमवसेनपि तिविधा। तयो हि इमे विमोक्खा सुञ्‍ञतो विमोक्खो, अनिमित्तो विमोक्खो, अप्पणिहितो विमोक्खोति। ते च विमोक्खा सुञ्‍ञतादीहि अनिच्‍चानुपस्सनादीहि तीहि अनुपस्सनाहि अधिगन्तब्बा। आदितो हि अनिच्‍चादीसु येन केनचि आकारेन विपस्सनाभिनिवेसो होति। यदा पन वुट्ठानगामिनिया विपस्सनाय अनिच्‍चाकारतो सङ्खारे सम्मसन्तिया मग्गवुट्ठानं होति, तदा विपस्सना सतिपि रागनिमित्तादीनं समुग्घाटने सङ्खारनिमित्तं पन सा न विस्सज्‍जेतीति निप्परियायेन अनिमित्तनामं अलभमाना अत्तनो मग्गस्स अनिमित्तनामं दातुं न सक्‍कोतीति। किञ्‍चापि अभिधम्मे अनिमित्तविमोक्खो न उद्धटो, सुत्तन्ते पन रागादिनिमित्तानं समुग्घाटेन लब्भतीति।

    Evaṃ tividhāpi te animittavimokkhādibhedato tividhā, vimokkhasamadhigamavasenapi tividhā. Tayo hi ime vimokkhā suññato vimokkho, animitto vimokkho, appaṇihito vimokkhoti. Te ca vimokkhā suññatādīhi aniccānupassanādīhi tīhi anupassanāhi adhigantabbā. Ādito hi aniccādīsu yena kenaci ākārena vipassanābhiniveso hoti. Yadā pana vuṭṭhānagāminiyā vipassanāya aniccākārato saṅkhāre sammasantiyā maggavuṭṭhānaṃ hoti, tadā vipassanā satipi rāganimittādīnaṃ samugghāṭane saṅkhāranimittaṃ pana sā na vissajjetīti nippariyāyena animittanāmaṃ alabhamānā attano maggassa animittanāmaṃ dātuṃ na sakkotīti. Kiñcāpi abhidhamme animittavimokkho na uddhaṭo, suttante pana rāgādinimittānaṃ samugghāṭena labbhatīti.

    ‘‘अनिमित्तञ्‍च भावेहि, मानानुसयमुज्‍जह।

    ‘‘Animittañca bhāvehi, mānānusayamujjaha;

    ततो मानाभिसमया, उपसन्तो चरिस्ससी’’ति॥ (सं॰ नि॰ १.२१२) –

    Tato mānābhisamayā, upasanto carissasī’’ti. (saṃ. ni. 1.212) –

    आदिना हि विपस्सनाय अनिमित्तविमोक्खभावो अनुत्तरस्स अनिमित्तविमोक्खभावो च वुत्तो। यदा वुट्ठानगामिनिया विपस्सनाय दुक्खतो सङ्खारे सम्मसन्तिया मग्गवुट्ठानं होति, तदा विपस्सना रागपणिधिआदीनं समुग्घाटनेन अप्पणिहितनामं लभतीति अप्पणिहितविमोक्खं नाम होति। तदनन्तरो च मग्गो अप्पणिहितविमोक्खो। यदा पन वुट्ठानगामिनिया विपस्सनाय अनत्ताकारेन सम्मसन्तिया मग्गवुट्ठानं होति, तदा विपस्सना अत्तदिट्ठिया समुग्घाटनेन सुञ्‍ञतनामं लभतीति सुञ्‍ञतविमोक्खं नाम होति। तदनन्तरो च मग्गो सुञ्‍ञतविमोक्खो नाम होति। इमेसु अग्गमग्गभूतेसु तीसु विमोक्खेसु इमेसं थेरानं केचि अनिमित्तविमोक्खेन मुत्ता, केचि अप्पणिहितविमोक्खेन, केचि सुञ्‍ञतविमोक्खेन। तेन वुत्तं – ‘‘अनिमित्तविमोक्खादिभेदतो तिविधा, विमोक्खसमधिगमेनपि तिविधा’’ति।

    Ādinā hi vipassanāya animittavimokkhabhāvo anuttarassa animittavimokkhabhāvo ca vutto. Yadā vuṭṭhānagāminiyā vipassanāya dukkhato saṅkhāre sammasantiyā maggavuṭṭhānaṃ hoti, tadā vipassanā rāgapaṇidhiādīnaṃ samugghāṭanena appaṇihitanāmaṃ labhatīti appaṇihitavimokkhaṃ nāma hoti. Tadanantaro ca maggo appaṇihitavimokkho. Yadā pana vuṭṭhānagāminiyā vipassanāya anattākārena sammasantiyā maggavuṭṭhānaṃ hoti, tadā vipassanā attadiṭṭhiyā samugghāṭanena suññatanāmaṃ labhatīti suññatavimokkhaṃ nāma hoti. Tadanantaro ca maggo suññatavimokkho nāma hoti. Imesu aggamaggabhūtesu tīsu vimokkhesu imesaṃ therānaṃ keci animittavimokkhena muttā, keci appaṇihitavimokkhena, keci suññatavimokkhena. Tena vuttaṃ – ‘‘animittavimokkhādibhedato tividhā, vimokkhasamadhigamenapi tividhā’’ti.

    पटिपदाविभागेन चतुब्बिधा। चतस्सो हि पटिपदा – दुक्खपटिपदा दन्धाभिञ्‍ञा, दुक्खपटिपदा खिप्पाभिञ्‍ञा, सुखपटिपदा दन्धाभिञ्‍ञा, सुखपटिपदा खिप्पाभिञ्‍ञाति। तत्थ रूपमुखादीसु विपस्सनाभिनिवेसेसु यो रूपमुखेन विपस्सनं अभिनिविसित्वा चत्तारि महाभूतानि परिग्गहेत्वा उपादारूपं परिग्गण्हाति अरूपं परिग्गण्हाति, रूपारूपं पन परिग्गण्हन्तो दुक्खेन कसिरेन किलमन्तो परिग्गहेतुं सक्‍कोति, तस्स दुक्खपटिपदा नाम होति, परिग्गहितरूपारूपस्स पन विपस्सनापरिवासे मग्गपातुभावदन्धताय दन्धाभिञ्‍ञा नाम होति। योपि रूपारूपं परिग्गहेत्वा नामरूपं ववत्थपेन्तो दुक्खेन कसिरेन किलमन्तो ववत्थपेति, ववत्थपिते च नामरूपे विपस्सनापरिवासं वसन्तो चिरेन मग्गं उप्पादेतुं सक्‍कोति, तस्सपि दुक्खपटिपदा दन्धाभिञ्‍ञा नाम होति। अपरो नामरूपम्पि ववत्थपेत्वा पच्‍चये परिग्गण्हन्तो दुक्खेन कसिरेन किलमन्तो परिग्गण्हाति। पच्‍चये च परिग्गहेत्वा विपस्सनापरिवासं वसन्तो चिरेन मग्गं उप्पादेति, एवम्पि दुक्खपटिपदा दन्धाभिञ्‍ञा नाम होति। अपरो पच्‍चयेपि परिग्गहेत्वा लक्खणानि पटिविज्झन्तो दुक्खेन कसिरेन किलमन्तो पटिविज्झति, पटिविद्धलक्खणो च विपस्सनापरिवासं वसन्तो चिरेन मग्गं उप्पादेति, एवम्पि दुक्खपटिपदा दन्धाभिञ्‍ञा नाम होति। अपरो लक्खणानिपि पटिविज्झित्वा विपस्सनाञाणे तिक्खे सूरे पसन्‍ने वहन्ते उप्पन्‍नविपस्सनानिकन्तिं परियादियमानो दुक्खेन कसिरेन किलमन्तो परियादियति, निकन्तिञ्‍च परियादियित्वा विपस्सनापरिवासं वसन्तो चिरेन मग्गं उप्पादेति, एवम्पि दुक्खपटिपदा दन्धाभिञ्‍ञा नाम होति। यथावुत्तासुयेव पटिपदासु मग्गपातुभावस्स खिप्पताय दुक्खपटिपदा खिप्पाभिञ्‍ञा, तासं पन पटिपदानं अकिच्छसिद्धियं मग्गपातुभावस्स दन्धताय खिप्पताय च यथाक्‍कमं सुखपटिपदा दन्धाभिञ्‍ञा, सुखपटिपदा खिप्पाभिञ्‍ञा च वेदितब्बा। इमासं चतस्सन्‍नं पटिपदानं वसेन अग्गमग्गप्पत्तिया थेरानं चतुब्बिधता वेदितब्बा। न हि पटिपदाहि विना अरियमग्गाधिगमो अत्थि। तथा हि अभिधम्मे ‘‘यस्मिं समये लोकुत्तरं झानं भावेति निय्यानिकं अपचयगामिं…पे॰… दुक्खपटिपदं दन्धाभिञ्‍ञ’’न्तिआदिना (ध॰ स॰ २७७) पटिपदाय सद्धिंयेव अरियमग्गो विभत्तो, तेन वुत्तं ‘‘पटिपदाविभागेन चतुब्बिधा’’ति।

    Paṭipadāvibhāgena catubbidhā. Catasso hi paṭipadā – dukkhapaṭipadā dandhābhiññā, dukkhapaṭipadā khippābhiññā, sukhapaṭipadā dandhābhiññā, sukhapaṭipadā khippābhiññāti. Tattha rūpamukhādīsu vipassanābhinivesesu yo rūpamukhena vipassanaṃ abhinivisitvā cattāri mahābhūtāni pariggahetvā upādārūpaṃ pariggaṇhāti arūpaṃ pariggaṇhāti, rūpārūpaṃ pana pariggaṇhanto dukkhena kasirena kilamanto pariggahetuṃ sakkoti, tassa dukkhapaṭipadā nāma hoti, pariggahitarūpārūpassa pana vipassanāparivāse maggapātubhāvadandhatāya dandhābhiññā nāma hoti. Yopi rūpārūpaṃ pariggahetvā nāmarūpaṃ vavatthapento dukkhena kasirena kilamanto vavatthapeti, vavatthapite ca nāmarūpe vipassanāparivāsaṃ vasanto cirena maggaṃ uppādetuṃ sakkoti, tassapi dukkhapaṭipadā dandhābhiññā nāma hoti. Aparo nāmarūpampi vavatthapetvā paccaye pariggaṇhanto dukkhena kasirena kilamanto pariggaṇhāti. Paccaye ca pariggahetvā vipassanāparivāsaṃ vasanto cirena maggaṃ uppādeti, evampi dukkhapaṭipadā dandhābhiññā nāma hoti. Aparo paccayepi pariggahetvā lakkhaṇāni paṭivijjhanto dukkhena kasirena kilamanto paṭivijjhati, paṭividdhalakkhaṇo ca vipassanāparivāsaṃ vasanto cirena maggaṃ uppādeti, evampi dukkhapaṭipadā dandhābhiññā nāma hoti. Aparo lakkhaṇānipi paṭivijjhitvā vipassanāñāṇe tikkhe sūre pasanne vahante uppannavipassanānikantiṃ pariyādiyamāno dukkhena kasirena kilamanto pariyādiyati, nikantiñca pariyādiyitvā vipassanāparivāsaṃ vasanto cirena maggaṃ uppādeti, evampi dukkhapaṭipadā dandhābhiññā nāma hoti. Yathāvuttāsuyeva paṭipadāsu maggapātubhāvassa khippatāya dukkhapaṭipadā khippābhiññā, tāsaṃ pana paṭipadānaṃ akicchasiddhiyaṃ maggapātubhāvassa dandhatāya khippatāya ca yathākkamaṃ sukhapaṭipadā dandhābhiññā, sukhapaṭipadā khippābhiññā ca veditabbā. Imāsaṃ catassannaṃ paṭipadānaṃ vasena aggamaggappattiyā therānaṃ catubbidhatā veditabbā. Na hi paṭipadāhi vinā ariyamaggādhigamo atthi. Tathā hi abhidhamme ‘‘yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ apacayagāmiṃ…pe… dukkhapaṭipadaṃ dandhābhiñña’’ntiādinā (dha. sa. 277) paṭipadāya saddhiṃyeva ariyamaggo vibhatto, tena vuttaṃ ‘‘paṭipadāvibhāgena catubbidhā’’ti.

    इन्द्रियाधिकविभागेन पञ्‍चविधा। सतिपि नेसं सच्‍चाभिसम्बोधसामञ्‍ञे एकच्‍चे थेरा सद्धुत्तरा, सेय्यथापि थेरो वक्‍कलि; एकच्‍चे वीरियुत्तरा, सेय्यथापि थेरो महासोणो, कोळिवीसो; एकच्‍चे सतुत्तरा, सेय्यथापि थेरो सोभितो, एकच्‍चे समाधुत्तरा, सेय्यथापि थेरो चूळपन्थको, एकच्‍चे पञ्‍ञुत्तरा, सेय्यथापि थेरो आनन्दो। तथा हि सो गतिमन्तताय अत्थकोसल्‍लादिवन्तताय च पसंसितो, अयञ्‍च विभागो पुब्बभागे लब्भमानविसेसवसेन वुत्तो। अग्गमग्गक्खणे पन सेसानम्पि इन्द्रियानं एकसभावा इच्छिताति।

    Indriyādhikavibhāgena pañcavidhā. Satipi nesaṃ saccābhisambodhasāmaññe ekacce therā saddhuttarā, seyyathāpi thero vakkali; ekacce vīriyuttarā, seyyathāpi thero mahāsoṇo, koḷivīso; ekacce satuttarā, seyyathāpi thero sobhito, ekacce samādhuttarā, seyyathāpi thero cūḷapanthako, ekacce paññuttarā, seyyathāpi thero ānando. Tathā hi so gatimantatāya atthakosallādivantatāya ca pasaṃsito, ayañca vibhāgo pubbabhāge labbhamānavisesavasena vutto. Aggamaggakkhaṇe pana sesānampi indriyānaṃ ekasabhāvā icchitāti.

    तथा पारमिप्पत्ता, पटिसम्भिदाप्पत्ता, छळभिञ्‍ञा, तेविज्‍जा, सुक्खविपस्सकाति पञ्‍चविधा। सावकेसु हि एकच्‍चे सावकपारमिया मत्थकप्पत्ता, यथा तं आयस्मा सारिपुत्तो, आयस्मा च महामोग्गल्‍लानो; एकच्‍चे अत्थपटिसम्भिदा धम्मपटिसम्भिदा निरुत्तिपटिसम्भिदा पटिभानपटिसम्भिदाति इमासं चतुन्‍नं पटिसम्भिदानं वसेन पटिसम्भिदाप्पत्ता; एकच्‍चे इद्धिविधञाणादीनं अभिञ्‍ञानं वसेन छळभिञ्‍ञा; एकच्‍चे पुब्बेनिवासञाणादीनं तिस्सन्‍नं विज्‍जानं वसेन तेविज्‍जा। ये पन खणिकसमाधिमत्ते ठत्वा विपस्सनं पट्ठपेत्वा अधिगतअग्गमग्गा, ते आदितो अन्तरन्तरा च समाधिजेन झानङ्गेन विपस्सनाब्भन्तरं पटिसन्धानानं अभावा सुक्खा विपस्सना एतेसन्ति सुक्खविपस्सका नाम। अयञ्‍च विभागो सावकानं साधारणभावं उपपरिक्खित्वा वुत्तो। इध पाळियं आगता नत्थेव सुक्खविपस्सका। तेनेवाह –

    Tathā pāramippattā, paṭisambhidāppattā, chaḷabhiññā, tevijjā, sukkhavipassakāti pañcavidhā. Sāvakesu hi ekacce sāvakapāramiyā matthakappattā, yathā taṃ āyasmā sāriputto, āyasmā ca mahāmoggallāno; ekacce atthapaṭisambhidā dhammapaṭisambhidā niruttipaṭisambhidā paṭibhānapaṭisambhidāti imāsaṃ catunnaṃ paṭisambhidānaṃ vasena paṭisambhidāppattā; ekacce iddhividhañāṇādīnaṃ abhiññānaṃ vasena chaḷabhiññā; ekacce pubbenivāsañāṇādīnaṃ tissannaṃ vijjānaṃ vasena tevijjā. Ye pana khaṇikasamādhimatte ṭhatvā vipassanaṃ paṭṭhapetvā adhigataaggamaggā, te ādito antarantarā ca samādhijena jhānaṅgena vipassanābbhantaraṃ paṭisandhānānaṃ abhāvā sukkhā vipassanā etesanti sukkhavipassakā nāma. Ayañca vibhāgo sāvakānaṃ sādhāraṇabhāvaṃ upaparikkhitvā vutto. Idha pāḷiyaṃ āgatā nattheva sukkhavipassakā. Tenevāha –

    ‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे।

    ‘‘Paṭisambhidā catasso, vimokkhāpi ca aṭṭhime;

    छळभिञ्‍ञा सच्छिकता, कतं बुद्धस्स सासन’’न्तिआदि॥ (अप॰ थेर १.१.३७४; २.४३.१४)।

    Chaḷabhiññā sacchikatā, kataṃ buddhassa sāsana’’ntiādi. (apa. thera 1.1.374; 2.43.14);

    एवं पारमिप्पत्तादिवसेन पञ्‍चविधा।

    Evaṃ pāramippattādivasena pañcavidhā.

    अनिमित्तादिवसेन छब्बिधा अनिमित्तविमुत्तोतिआदयो।

    Animittādivasena chabbidhā animittavimuttotiādayo.

    सद्धाधुरो , पञ्‍ञाधुरोति दुविधा। तथा अप्पणिहितविमुत्तो पञ्‍ञाविमुत्तो चाति। एवं अनिमित्तविमुत्तादिवसेन च परियायविमुत्तभेदेन सत्तविधा। चतूसु हि अरूपसमापत्तीसु एकमेकं पादकं कत्वा विपस्सनं आरभित्वा अरहत्तं पत्ता चत्तारो, निरोधतो वुट्ठाय अरहत्तं पत्तो चाति पञ्‍च, उभतोभागविमुत्ता, सद्धाधुरपञ्‍ञाधुरवसेन द्वे पञ्‍ञाविमुत्ताति एवं विमुत्तिभेदेन सत्तविधा।

    Saddhādhuro , paññādhuroti duvidhā. Tathā appaṇihitavimutto paññāvimutto cāti. Evaṃ animittavimuttādivasena ca pariyāyavimuttabhedena sattavidhā. Catūsu hi arūpasamāpattīsu ekamekaṃ pādakaṃ katvā vipassanaṃ ārabhitvā arahattaṃ pattā cattāro, nirodhato vuṭṭhāya arahattaṃ patto cāti pañca, ubhatobhāgavimuttā, saddhādhurapaññādhuravasena dve paññāvimuttāti evaṃ vimuttibhedena sattavidhā.

    धुरपटिपदाविभागेन अट्ठविधा। यो हि दुक्खपटिपदाय दन्धाभिञ्‍ञाय निय्याति, सो सद्धाधुरपञ्‍ञाधुरवसेन दुविधा, तथा सेसपटिपदासुपीति एवं धुरपटिपदाविभागेन अट्ठविधा।

    Dhurapaṭipadāvibhāgena aṭṭhavidhā. Yo hi dukkhapaṭipadāya dandhābhiññāya niyyāti, so saddhādhurapaññādhuravasena duvidhā, tathā sesapaṭipadāsupīti evaṃ dhurapaṭipadāvibhāgena aṭṭhavidhā.

    विमुत्तिभेदेन नवविधा। पञ्‍च उभतोभागविमुत्ता, द्वे पञ्‍ञाविमुत्ता, पञ्‍ञाविमुत्तियं चेतोविमुत्तियञ्‍च पारमिप्पत्ता द्वे अग्गसावका चाति एवं नवविधा।

    Vimuttibhedena navavidhā. Pañca ubhatobhāgavimuttā, dve paññāvimuttā, paññāvimuttiyaṃ cetovimuttiyañca pāramippattā dve aggasāvakā cāti evaṃ navavidhā.

    विमुत्तिवसेनेव दसविधा। चतूसु अरूपावचरज्झानेसु च एकमेकं पादकं कत्वा अरहत्तं पत्ता चत्तारो, सुक्खविपस्सकोति पञ्‍च पञ्‍ञाविमुत्ता, यथावुत्ता च उभतोभागविमुत्ता चाति एवं विमुत्तिभेदेनेव दसविधा। ते यथावुत्तेन धुरभेदेन भिज्‍जमाना वीसति होन्ति। पटिपदाभेदेन भिज्‍जमाना चत्तालीसं होन्ति। पुन पटिपदाभेदेन धुरभेदेन च भिज्‍जमाना असीति होन्ति। अथ ते सुञ्‍ञतविमुत्तादिविभागेन भिज्‍जमाना चत्तालीसाधिका द्वे सतानि होन्ति। पुन इन्द्रियाधिकभावेन भिज्‍जमाना द्विसतुत्तरं सहस्सं होन्तीति। एवं अत्तनो गुणवसेन अनेकभेदविभत्तेसु मग्गट्ठफलट्ठेसु अरियसावकेसु ये अत्तनो पटिपत्तिपवत्तिआदिके च विभावेन्ति। ये ‘‘छन्‍ना मे कुटिका’’तिआदिका (थेरगा॰ १) गाथा उदानादिवसेन अभासिंसु। ते च इध गाथामुखेन सङ्गहं आरूळ्हा। तेनाह – ‘‘सीहानंव नदन्तानं…पे॰… फुसित्वा अच्‍चुतं पद’’न्ति (थेरगा॰ निदानगाथा)। एवमेत्थ पकिण्णककथा वेदितब्बा।

    Vimuttivaseneva dasavidhā. Catūsu arūpāvacarajjhānesu ca ekamekaṃ pādakaṃ katvā arahattaṃ pattā cattāro, sukkhavipassakoti pañca paññāvimuttā, yathāvuttā ca ubhatobhāgavimuttā cāti evaṃ vimuttibhedeneva dasavidhā. Te yathāvuttena dhurabhedena bhijjamānā vīsati honti. Paṭipadābhedena bhijjamānā cattālīsaṃ honti. Puna paṭipadābhedena dhurabhedena ca bhijjamānā asīti honti. Atha te suññatavimuttādivibhāgena bhijjamānā cattālīsādhikā dve satāni honti. Puna indriyādhikabhāvena bhijjamānā dvisatuttaraṃ sahassaṃ hontīti. Evaṃ attano guṇavasena anekabhedavibhattesu maggaṭṭhaphalaṭṭhesu ariyasāvakesu ye attano paṭipattipavattiādike ca vibhāventi. Ye ‘‘channā me kuṭikā’’tiādikā (theragā. 1) gāthā udānādivasena abhāsiṃsu. Te ca idha gāthāmukhena saṅgahaṃ ārūḷhā. Tenāha – ‘‘sīhānaṃva nadantānaṃ…pe… phusitvā accutaṃ pada’’nti (theragā. nidānagāthā). Evamettha pakiṇṇakakathā veditabbā.

    वङ्गीसत्थेरगाथावण्णना निट्ठिता।

    Vaṅgīsattheragāthāvaṇṇanā niṭṭhitā.

    महानिपातवण्णना निट्ठिता।

    Mahānipātavaṇṇanā niṭṭhitā.

    बदरतित्थमहाविहारवासिना आचरियधम्मपालत्थेरेन कता

    Badaratitthamahāvihāravāsinā ācariyadhammapālattherena katā

    थेरगाथावण्णना निट्ठिता।

    Theragāthāvaṇṇanā niṭṭhitā.




    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १. वङ्गीसत्थेरगाथा • 1. Vaṅgīsattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact