Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ७. सत्तमवग्गो

    7. Sattamavaggo

    १. वप्पत्थेरगाथावण्णना

    1. Vappattheragāthāvaṇṇanā

    पस्सति पस्सोति आयस्मतो वप्पत्थेरस्स गाथा। का उप्पत्ति? सो किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलगेहे निब्बत्तित्वा विञ्‍ञुतं पत्तो ‘‘असुको च असुको च थेरो सत्थु पठमं धम्मपटिग्गाहका अहेसु’’न्ति थोमनं सुत्वा भगवन्तं उपसङ्कमित्वा पत्थनं पट्ठपेसि – ‘‘अहम्पि भगवा अनागते तादिसस्स सम्मासम्बुद्धस्स पठमं धम्मपटिग्गाहकानं अञ्‍ञतरो भवेय्य’’न्ति, सत्थु सन्तिके सरणगमनञ्‍च पवेदेसि। सो यावजीवं पुञ्‍ञानि कत्वा ततो चुतो देवमनुस्सेसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं वासेट्ठस्स नाम ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, वप्पोतिस्स नामं अहोसि। सो असितेन इसिना ‘‘सिद्धत्थकुमारो सब्बञ्‍ञू भविस्सती’’ति ब्याकतो कोण्डञ्‍ञप्पमुखेहि ब्राह्मणपुत्तेहि सद्धिं घरावासं पहाय तापसपब्बज्‍जं पब्बजित्वा ‘‘तस्मिं सब्बञ्‍ञुतं पत्ते तस्स सन्तिके धम्मं सुत्वा अमतं पापुणिस्सामी’’ति उरुवेलायं विहरन्तं महासत्तं छब्बस्सानि पधानं पदहन्तं उपट्ठहित्वा ओळारिकाहारपरिभोगेन निब्बिज्‍जित्वा इसिपतनं गतो। अभिसम्बुज्झित्वा सत्थारा सत्तसत्ताहानि वीतिनामेत्वा इसिपतनं गन्त्वा धम्मचक्‍के पवत्तिते पाटिपददिवसे सोतापत्तिफले पतिट्ठितो पञ्‍चमियं पक्खस्स अञ्‍ञासिकोण्डञ्‍ञादीहि सद्धिं अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१२.२०-३०) –

    Passatipassoti āyasmato vappattherassa gāthā. Kā uppatti? So kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā viññutaṃ patto ‘‘asuko ca asuko ca thero satthu paṭhamaṃ dhammapaṭiggāhakā ahesu’’nti thomanaṃ sutvā bhagavantaṃ upasaṅkamitvā patthanaṃ paṭṭhapesi – ‘‘ahampi bhagavā anāgate tādisassa sammāsambuddhassa paṭhamaṃ dhammapaṭiggāhakānaṃ aññataro bhaveyya’’nti, satthu santike saraṇagamanañca pavedesi. So yāvajīvaṃ puññāni katvā tato cuto devamanussesuyeva saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ vāseṭṭhassa nāma brāhmaṇassa putto hutvā nibbatti, vappotissa nāmaṃ ahosi. So asitena isinā ‘‘siddhatthakumāro sabbaññū bhavissatī’’ti byākato koṇḍaññappamukhehi brāhmaṇaputtehi saddhiṃ gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā ‘‘tasmiṃ sabbaññutaṃ patte tassa santike dhammaṃ sutvā amataṃ pāpuṇissāmī’’ti uruvelāyaṃ viharantaṃ mahāsattaṃ chabbassāni padhānaṃ padahantaṃ upaṭṭhahitvā oḷārikāhāraparibhogena nibbijjitvā isipatanaṃ gato. Abhisambujjhitvā satthārā sattasattāhāni vītināmetvā isipatanaṃ gantvā dhammacakke pavattite pāṭipadadivase sotāpattiphale patiṭṭhito pañcamiyaṃ pakkhassa aññāsikoṇḍaññādīhi saddhiṃ arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.12.20-30) –

    ‘‘उभिन्‍नं देवराजूनं, सङ्गामो समुपट्ठितो।

    ‘‘Ubhinnaṃ devarājūnaṃ, saṅgāmo samupaṭṭhito;

    अहोसि समुपब्यूळ्हो, महाघोसो अवत्तथ॥

    Ahosi samupabyūḷho, mahāghoso avattatha.

    ‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो।

    ‘‘Padumuttaro lokavidū, āhutīnaṃ paṭiggaho;

    अन्तलिक्खे ठितो सत्था, संवेजेसि महाजनं॥

    Antalikkhe ṭhito satthā, saṃvejesi mahājanaṃ.

    ‘‘सब्बे देवा अत्तमना, निक्खित्तकवचावुधा।

    ‘‘Sabbe devā attamanā, nikkhittakavacāvudhā;

    सम्बुद्धं अभिवादेत्वा, एकग्गासिंसु तावदे॥

    Sambuddhaṃ abhivādetvā, ekaggāsiṃsu tāvade.

    ‘‘मय्हं सङ्कप्पमञ्‍ञाय, वाचासभिमुदीरयि।

    ‘‘Mayhaṃ saṅkappamaññāya, vācāsabhimudīrayi;

    अनुकम्पको लोकविदू, निब्बापेसि महाजनं॥

    Anukampako lokavidū, nibbāpesi mahājanaṃ.

    ‘‘पदुट्ठचित्तो मनुजो, एकपाणं विहेठयं।

    ‘‘Paduṭṭhacitto manujo, ekapāṇaṃ viheṭhayaṃ;

    तेन चित्तप्पदोसेन, अपायं उपपज्‍जति॥

    Tena cittappadosena, apāyaṃ upapajjati.

    ‘‘सङ्गामसीसे नागोव, बहू पाणे विहेठयं।

    ‘‘Saṅgāmasīse nāgova, bahū pāṇe viheṭhayaṃ;

    निब्बापेथ सकं चित्तं, मा हञ्‍ञित्थो पुनप्पुनं॥

    Nibbāpetha sakaṃ cittaṃ, mā haññittho punappunaṃ.

    ‘‘द्विन्‍नम्पि यक्खराजूनं, सेना सा विम्हिता अहु।

    ‘‘Dvinnampi yakkharājūnaṃ, senā sā vimhitā ahu;

    सरणञ्‍च उपागच्छुं, लोकजेट्ठं सुतादिनं॥

    Saraṇañca upāgacchuṃ, lokajeṭṭhaṃ sutādinaṃ.

    ‘‘सञ्‍ञापेत्वान जनतं, पदमुद्धरि चक्खुमा।

    ‘‘Saññāpetvāna janataṃ, padamuddhari cakkhumā;

    पेक्खमानोव देवेहि, पक्‍कामि उत्तरामुखो॥

    Pekkhamānova devehi, pakkāmi uttarāmukho.

    ‘‘पठमं सरणं गच्छिं, द्विपदिन्दस्स तादिनो।

    ‘‘Paṭhamaṃ saraṇaṃ gacchiṃ, dvipadindassa tādino;

    कप्पानं सतसहस्सं, दुग्गतिं नुपपज्‍जहं॥

    Kappānaṃ satasahassaṃ, duggatiṃ nupapajjahaṃ.

    ‘‘महादुन्दुभिनामा च, सोळसासुं रथेसभा।

    ‘‘Mahādundubhināmā ca, soḷasāsuṃ rathesabhā;

    तिंसकप्पसहस्सम्हि, राजानो चक्‍कवत्तिनो॥

    Tiṃsakappasahassamhi, rājāno cakkavattino.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अत्तना पटिलद्धसम्पत्तिं पच्‍चवेक्खणमुखेन सत्थु गुणमहन्ततं पच्‍चवेक्खित्वा ‘‘ईदिसं नाम सत्थारं बाहुलिकादिवादेन समुदाचरिम्ह। अहो पुथुज्‍जनभावो नाम अन्धकरणो अचक्खुकरणो अरियभावोयेव चक्खुकरणो’’ति दस्सेन्तो ‘‘पस्सति पस्सो’’ति गाथं अभासि।

    Arahattaṃ pana patvā attanā paṭiladdhasampattiṃ paccavekkhaṇamukhena satthu guṇamahantataṃ paccavekkhitvā ‘‘īdisaṃ nāma satthāraṃ bāhulikādivādena samudācarimha. Aho puthujjanabhāvo nāma andhakaraṇo acakkhukaraṇo ariyabhāvoyeva cakkhukaraṇo’’ti dassento ‘‘passati passo’’ti gāthaṃ abhāsi.

    ६१. तत्थ पस्सति पस्सोति पस्सति सम्मादिट्ठिया धम्मे अविपरीतं जानाति बुज्झतीति पस्सो, दस्सनसम्पन्‍नो अरियो, सो पस्सन्तं अविपरीतदस्साविं ‘‘अयं अविपरीतदस्सावी’’ति पस्सति पञ्‍ञाचक्खुना धम्माधम्मं यथासभावतो जानाति। न केवलं पस्सन्तमेव, अथ खो अपस्सन्तञ्‍च पस्सति, यो पञ्‍ञाचक्खुविरहितो धम्मे यथासभावतो न पस्सति, तम्पि अपस्सन्तं पुथुज्‍जनं ‘‘अन्धो वतायं भवं अचक्खुको’’ति अत्तनो पञ्‍ञाचक्खुना पस्सति। अपस्सन्तो अपस्सन्तं, पस्सन्तञ्‍च न पस्सतीति अपस्सन्तो पञ्‍ञाचक्खुरहितो अन्धबालो तादिसं अन्धबालं अयं धम्माधम्मं यथासभावतो न पस्सतीति यथा अपस्सन्तं न पस्सति न जानाति, एवं अत्तनो पञ्‍ञाचक्खुना धम्माधम्मं यथासभावतो पस्सन्तञ्‍च पण्डितं ‘‘अयं एवंविधो’’ति न पस्सति न जानाति, तस्मा अहम्पि पुब्बे दस्सनरहितो सकलं ञेय्यं हत्थामलकं विय पस्सन्तं भगवन्तं अपस्सन्तम्पि पूरणादिं यथासभावतो न पस्सिं, इदानि पन बुद्धानुभावेन सम्पन्‍नो उभयेपि यथासभावतो पस्सामीति सेवितब्बासेवितब्बेसु अत्तनो अविपरीतपटिपत्तिं दस्सेति।

    61. Tattha passati passoti passati sammādiṭṭhiyā dhamme aviparītaṃ jānāti bujjhatīti passo, dassanasampanno ariyo, so passantaṃ aviparītadassāviṃ ‘‘ayaṃ aviparītadassāvī’’ti passati paññācakkhunā dhammādhammaṃ yathāsabhāvato jānāti. Na kevalaṃ passantameva, atha kho apassantañca passati, yo paññācakkhuvirahito dhamme yathāsabhāvato na passati, tampi apassantaṃ puthujjanaṃ ‘‘andho vatāyaṃ bhavaṃ acakkhuko’’ti attano paññācakkhunā passati. Apassanto apassantaṃ, passantañca na passatīti apassanto paññācakkhurahito andhabālo tādisaṃ andhabālaṃ ayaṃ dhammādhammaṃ yathāsabhāvato na passatīti yathā apassantaṃ na passati na jānāti, evaṃ attano paññācakkhunā dhammādhammaṃ yathāsabhāvato passantañca paṇḍitaṃ ‘‘ayaṃ evaṃvidho’’ti na passati na jānāti, tasmā ahampi pubbe dassanarahito sakalaṃ ñeyyaṃ hatthāmalakaṃ viya passantaṃ bhagavantaṃ apassantampi pūraṇādiṃ yathāsabhāvato na passiṃ, idāni pana buddhānubhāvena sampanno ubhayepi yathāsabhāvato passāmīti sevitabbāsevitabbesu attano aviparītapaṭipattiṃ dasseti.

    वप्पत्थेरगाथावण्णना निट्ठिता।

    Vappattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १. वप्पत्थेरगाथा • 1. Vappattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact