Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    १०. वसभत्थेरगाथावण्णना

    10. Vasabhattheragāthāvaṇṇanā

    पुब्बे हनति अत्तानन्ति आयस्मतो वसभत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो बुद्धसुञ्‍ञे लोके ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो ब्राह्मणानं विज्‍जासिप्पेसु निप्फत्तिं गन्त्वा नेक्खम्मज्झासयताय घरावासं पहाय तापसपब्बज्‍जं पब्बजित्वा चुद्दससहस्सतापसपरिवारो हिमवन्तस्स अविदूरे समग्गे नाम पब्बते अस्समं कारेत्वा वसन्तो झानाभिञ्‍ञायो निब्बत्तेत्वा तापसानं ओवादानुसासनियो देन्तो एकदिवसं एवं चिन्तेसि – ‘‘अहं खो दानि इमेहि तापसेहि सक्‍कतो गरुकतो पूजितो विहरामि, मया पन पूजेतब्बो न उपलब्भति, दुक्खो खो पनायं लोके यदिदं अगरुवासो’’ति। एवं पन चिन्तेत्वा पुरिमबुद्धेसु कताधिकारताय पुरिमबुद्धानं चेतिये अत्तना कतं पूजासक्‍कारं अनुस्सरित्वा ‘‘यंनूनाहं पुरिमबुद्धे उद्दिस्स पुलिनचेतियं कत्वा पूजं करेय्य’’न्ति हट्ठतुट्ठो इद्धिया पुलिनथूपं सुवण्णमयं मापेत्वा सुवण्णमयादीहि तिसहस्समत्तेहि पुप्फेहि देवसिकं पूजं करोन्तो यावतायुकं पुञ्‍ञानि कत्वा अपरिहीनज्झानो कालं कत्वा ब्रह्मलोके निब्बत्तो। तत्थपि यावतायुकं ठत्वा ततो चुतो तावतिंसे निब्बत्तित्वा अपरापरं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे वेसालियं लिच्छविराजकुले निब्बत्तित्वा वसभोति लद्धनामो वयप्पत्तो भगवतो वेसालिगमने बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.५०.५७-९२) –

    Pubbe hanati attānanti āyasmato vasabhattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto buddhasuññe loke brāhmaṇakule nibbattitvā vayappatto brāhmaṇānaṃ vijjāsippesu nipphattiṃ gantvā nekkhammajjhāsayatāya gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā cuddasasahassatāpasaparivāro himavantassa avidūre samagge nāma pabbate assamaṃ kāretvā vasanto jhānābhiññāyo nibbattetvā tāpasānaṃ ovādānusāsaniyo dento ekadivasaṃ evaṃ cintesi – ‘‘ahaṃ kho dāni imehi tāpasehi sakkato garukato pūjito viharāmi, mayā pana pūjetabbo na upalabbhati, dukkho kho panāyaṃ loke yadidaṃ agaruvāso’’ti. Evaṃ pana cintetvā purimabuddhesu katādhikāratāya purimabuddhānaṃ cetiye attanā kataṃ pūjāsakkāraṃ anussaritvā ‘‘yaṃnūnāhaṃ purimabuddhe uddissa pulinacetiyaṃ katvā pūjaṃ kareyya’’nti haṭṭhatuṭṭho iddhiyā pulinathūpaṃ suvaṇṇamayaṃ māpetvā suvaṇṇamayādīhi tisahassamattehi pupphehi devasikaṃ pūjaṃ karonto yāvatāyukaṃ puññāni katvā aparihīnajjhāno kālaṃ katvā brahmaloke nibbatto. Tatthapi yāvatāyukaṃ ṭhatvā tato cuto tāvatiṃse nibbattitvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde vesāliyaṃ licchavirājakule nibbattitvā vasabhoti laddhanāmo vayappatto bhagavato vesāligamane buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.50.57-92) –

    ‘‘हिमवन्तस्साविदूरे, समग्गो नाम पब्बतो।

    ‘‘Himavantassāvidūre, samaggo nāma pabbato;

    अस्समो सुकतो मय्हं, पण्णसाला सुमापिता॥

    Assamo sukato mayhaṃ, paṇṇasālā sumāpitā.

    ‘‘नारदो नाम नामेन, जटिलो उग्गतापनो।

    ‘‘Nārado nāma nāmena, jaṭilo uggatāpano;

    चतुद्दससहस्सानि, सिस्सा परिचरन्ति मं॥

    Catuddasasahassāni, sissā paricaranti maṃ.

    ‘‘पटिसल्‍लीनको सन्तो, एवं चिन्तेसहं तदा।

    ‘‘Paṭisallīnako santo, evaṃ cintesahaṃ tadā;

    सब्बो जनो मं पूजेति, नाहं पूजेमि किञ्‍चनं॥

    Sabbo jano maṃ pūjeti, nāhaṃ pūjemi kiñcanaṃ.

    ‘‘न मे ओवादको अत्थि, वत्ता कोचि न विज्‍जति।

    ‘‘Na me ovādako atthi, vattā koci na vijjati;

    अनाचरियुपज्झायो, वने वासं उपेमहं॥

    Anācariyupajjhāyo, vane vāsaṃ upemahaṃ.

    ‘‘उपासमानो यमहं, गरुचित्तं उपट्ठहे।

    ‘‘Upāsamāno yamahaṃ, garucittaṃ upaṭṭhahe;

    सो मे आचरियो नत्थि, वनवासो निरत्थको॥

    So me ācariyo natthi, vanavāso niratthako.

    ‘‘आयागं मे गवेसिस्सं, गरुं भावनियं तथा।

    ‘‘Āyāgaṃ me gavesissaṃ, garuṃ bhāvaniyaṃ tathā;

    सावस्सयो वसिस्सामि, न कोचि गरहिस्सति॥

    Sāvassayo vasissāmi, na koci garahissati.

    ‘‘उत्तानकूला नदिका, सुपतित्था मनोरमा।

    ‘‘Uttānakūlā nadikā, supatitthā manoramā;

    संसुद्धपुलिनाकिण्णा, अविदूरे ममस्समं॥

    Saṃsuddhapulinākiṇṇā, avidūre mamassamaṃ.

    ‘‘नदिं अमरिकं नाम, उपगन्त्वानहं तदा।

    ‘‘Nadiṃ amarikaṃ nāma, upagantvānahaṃ tadā;

    संवड्ढयित्वा पुलिनं, अकं पुलिनचेतियं॥

    Saṃvaḍḍhayitvā pulinaṃ, akaṃ pulinacetiyaṃ.

    ‘‘ये ते अहेसुं सम्बुद्धा, भवन्तकरणा मुनी।

    ‘‘Ye te ahesuṃ sambuddhā, bhavantakaraṇā munī;

    तेसं एतादिसो थूपो, तं निमित्तं करोमहं॥

    Tesaṃ etādiso thūpo, taṃ nimittaṃ karomahaṃ.

    ‘‘करित्वा पुलिनं थूपं, सोवण्णं मापयिं अहं।

    ‘‘Karitvā pulinaṃ thūpaṃ, sovaṇṇaṃ māpayiṃ ahaṃ;

    सोण्णकिङ्कणिपुप्फानि, सहस्से तीणि पूजयिं॥

    Soṇṇakiṅkaṇipupphāni, sahasse tīṇi pūjayiṃ.

    ‘‘सायपातं नमस्सामि, वेदजातो कतञ्‍जली।

    ‘‘Sāyapātaṃ namassāmi, vedajāto katañjalī;

    सम्मुखा विय सम्बुद्धं, वन्दिं पुलिनचेतियं॥

    Sammukhā viya sambuddhaṃ, vandiṃ pulinacetiyaṃ.

    ‘‘यदा किलेसा जायन्ति, वितक्‍का गेहनिस्सिता।

    ‘‘Yadā kilesā jāyanti, vitakkā gehanissitā;

    सरामि सुकतं थूपं, पच्‍चवेक्खामि तावदे॥

    Sarāmi sukataṃ thūpaṃ, paccavekkhāmi tāvade.

    ‘‘उपनिस्साय विहरं, सत्थवाहं विनायकं।

    ‘‘Upanissāya viharaṃ, satthavāhaṃ vināyakaṃ;

    किलेसे संवसेय्यासि, न युत्तं तव मारिस॥

    Kilese saṃvaseyyāsi, na yuttaṃ tava mārisa.

    ‘‘सह आवज्‍जिते थूपे, गारवं होति मे तदा।

    ‘‘Saha āvajjite thūpe, gāravaṃ hoti me tadā;

    कुवितक्‍के विनोदेसिं, नागो तुत्तट्टितो यथा॥

    Kuvitakke vinodesiṃ, nāgo tuttaṭṭito yathā.

    ‘‘एवं विहरमानं मं, मच्‍चुराजाभिमद्दथ।

    ‘‘Evaṃ viharamānaṃ maṃ, maccurājābhimaddatha;

    तत्थ कालङ्कतो सन्तो, ब्रह्मलोकमगच्छहं॥

    Tattha kālaṅkato santo, brahmalokamagacchahaṃ.

    ‘‘यावतायुं वसित्वान, तिदिवे उपपज्‍जहं।

    ‘‘Yāvatāyuṃ vasitvāna, tidive upapajjahaṃ;

    असीतिक्खत्तुं देविन्दो, देवरज्‍जमकारयिं॥

    Asītikkhattuṃ devindo, devarajjamakārayiṃ.

    ‘‘सतानं तीणिक्खत्तुञ्‍च, चक्‍कवत्ती अहोसहं।

    ‘‘Satānaṃ tīṇikkhattuñca, cakkavattī ahosahaṃ;

    पदेसरज्‍जं विपुलं, गणनातो असङ्खियं॥

    Padesarajjaṃ vipulaṃ, gaṇanāto asaṅkhiyaṃ.

    ‘‘सोण्णकिङ्कणिपुप्फानं, विपाकं अनुभोमहं।

    ‘‘Soṇṇakiṅkaṇipupphānaṃ, vipākaṃ anubhomahaṃ;

    धातीसतसहस्सानि, परिवारेन्ति मं भवे॥

    Dhātīsatasahassāni, parivārenti maṃ bhave.

    ‘‘थूपस्स परिचिण्णत्ता, रजोजल्‍लं न लिम्पति।

    ‘‘Thūpassa pariciṇṇattā, rajojallaṃ na limpati;

    गत्ते सेदा न मुच्‍चन्ति, सुप्पभासो भवामहं॥

    Gatte sedā na muccanti, suppabhāso bhavāmahaṃ.

    ‘‘अहो मे सुकतो थूपो, सुदिट्ठामरिका नदी।

    ‘‘Aho me sukato thūpo, sudiṭṭhāmarikā nadī;

    थूपं कत्वान पुलिनं, पत्तोम्हि अचलं पदं॥

    Thūpaṃ katvāna pulinaṃ, pattomhi acalaṃ padaṃ.

    ‘‘कुसलं कत्तुकामेन, जन्तुना सारगाहिना।

    ‘‘Kusalaṃ kattukāmena, jantunā sāragāhinā;

    नत्थि खेत्तं अखेत्तं वा, पटिपत्तीव साधका॥

    Natthi khettaṃ akhettaṃ vā, paṭipattīva sādhakā.

    ‘‘यथापि बलवा पोसो, अण्णवंतरितुस्सहे।

    ‘‘Yathāpi balavā poso, aṇṇavaṃtaritussahe;

    परित्तं कट्ठमादाय, पक्खन्देय्य महासरं॥

    Parittaṃ kaṭṭhamādāya, pakkhandeyya mahāsaraṃ.

    ‘‘इमाहं कट्ठं निस्साय, तरिस्सामि महोदधिं।

    ‘‘Imāhaṃ kaṭṭhaṃ nissāya, tarissāmi mahodadhiṃ;

    उस्साहेन वीरियेन, तरेय्य उदधिं नरो॥

    Ussāhena vīriyena, tareyya udadhiṃ naro.

    ‘‘तथेव मे कतं कम्मं, परित्तं थोककञ्‍च यं।

    ‘‘Tatheva me kataṃ kammaṃ, parittaṃ thokakañca yaṃ;

    तं कम्मं उपनिस्साय, संसारं समतिक्‍कमिं॥

    Taṃ kammaṃ upanissāya, saṃsāraṃ samatikkamiṃ.

    ‘‘पच्छिमे भवे सम्पत्ते, सुक्‍कमूलेन चोदितो।

    ‘‘Pacchime bhave sampatte, sukkamūlena codito;

    सावत्थियं पुरे जातो, महासाले सुअड्ढके॥

    Sāvatthiyaṃ pure jāto, mahāsāle suaḍḍhake.

    ‘‘सद्धा माता पिता मय्हं, बुद्धस्स सरणं गता।

    ‘‘Saddhā mātā pitā mayhaṃ, buddhassa saraṇaṃ gatā;

    उभो दिट्ठपदा एते, अनुवत्तन्ति सासनं॥

    Ubho diṭṭhapadā ete, anuvattanti sāsanaṃ.

    ‘‘बोधिपपटिकं गय्ह, सोण्णथूपमकारयुं।

    ‘‘Bodhipapaṭikaṃ gayha, soṇṇathūpamakārayuṃ;

    सायपातं नमस्सन्ति, सक्यपुत्तस्स सम्मुखा॥

    Sāyapātaṃ namassanti, sakyaputtassa sammukhā.

    ‘‘उपोसथम्हि दिवसे, सोण्णथूपं विनीहरुं।

    ‘‘Uposathamhi divase, soṇṇathūpaṃ vinīharuṃ;

    बुद्धस्स वण्णं कित्तेन्ता, तियामं वीतिनामयुं॥

    Buddhassa vaṇṇaṃ kittentā, tiyāmaṃ vītināmayuṃ.

    ‘‘सह दिस्वानहं थूपं, सरिं पुलिनचेतियं।

    ‘‘Saha disvānahaṃ thūpaṃ, sariṃ pulinacetiyaṃ;

    एकासने निसीदित्वा, अरहत्तमपापुणिं॥

    Ekāsane nisīditvā, arahattamapāpuṇiṃ.

    ‘‘गवेसमानो तं वीरं, धम्मसेनापतिद्दसं।

    ‘‘Gavesamāno taṃ vīraṃ, dhammasenāpatiddasaṃ;

    अगारा निक्खमित्वान, पब्बजिं तस्स सन्तिके॥

    Agārā nikkhamitvāna, pabbajiṃ tassa santike.

    ‘‘जातिया सत्तवस्सेन, अरहत्तमपापुणिं।

    ‘‘Jātiyā sattavassena, arahattamapāpuṇiṃ;

    उपसम्पादयी बुद्धो, गुणमञ्‍ञाय चक्खुमा॥

    Upasampādayī buddho, guṇamaññāya cakkhumā.

    ‘‘दारकेनेव सन्तेन, किरियं निट्ठितं मया।

    ‘‘Dārakeneva santena, kiriyaṃ niṭṭhitaṃ mayā;

    कतं मे करणीयज्‍ज, सक्यपुत्तस्स सासने॥

    Kataṃ me karaṇīyajja, sakyaputtassa sāsane.

    ‘‘सब्बवेरभयातीतो, सब्बसङ्गातिगो इसि।

    ‘‘Sabbaverabhayātīto, sabbasaṅgātigo isi;

    सावको ते महावीर, सोण्णथूपस्सिदं फलं॥

    Sāvako te mahāvīra, soṇṇathūpassidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा दायकानुग्गहं करोन्तो तेहि उपनीते पच्‍चये न पटिक्खिपति, यथालद्धेयेव परिभुञ्‍जति। तं पुथुज्‍जना ‘‘अयं कायदळ्हिबहुलो अरक्खितचित्तो’’ति मञ्‍ञमाना अवमञ्‍ञन्ति। थेरो तं अगणेन्तोव विहरति। तस्स पन अविदूरे अञ्‍ञतरो कुहकभिक्खु पापिच्छो समानो अप्पिच्छो विय सन्तुट्ठो विय अत्तानं दस्सेन्तो लोकं वञ्‍चेन्तो विहरति। महाजनो तं अरहन्तं विय सम्भावेति। अथस्स सक्‍को देवानमिन्दो तं पवत्तिं ञत्वा थेरं उपसङ्कमित्वा, ‘‘भन्ते, किं नाम कुहको करोती’’ति पुच्छि। थेरो पापिच्छं गरहन्तो –

    Arahattaṃ pana patvā dāyakānuggahaṃ karonto tehi upanīte paccaye na paṭikkhipati, yathāladdheyeva paribhuñjati. Taṃ puthujjanā ‘‘ayaṃ kāyadaḷhibahulo arakkhitacitto’’ti maññamānā avamaññanti. Thero taṃ agaṇentova viharati. Tassa pana avidūre aññataro kuhakabhikkhu pāpiccho samāno appiccho viya santuṭṭho viya attānaṃ dassento lokaṃ vañcento viharati. Mahājano taṃ arahantaṃ viya sambhāveti. Athassa sakko devānamindo taṃ pavattiṃ ñatvā theraṃ upasaṅkamitvā, ‘‘bhante, kiṃ nāma kuhako karotī’’ti pucchi. Thero pāpicchaṃ garahanto –

    १३९.

    139.

    ‘‘पुब्बे हनति अत्तानं, पच्छा हनति सो परे।

    ‘‘Pubbe hanati attānaṃ, pacchā hanati so pare;

    सुहतं हन्ति अत्तानं, वीतंसेनेव पक्खिमा॥

    Suhataṃ hanti attānaṃ, vītaṃseneva pakkhimā.

    १४०.

    140.

    ‘‘न ब्राह्मणो बहिवण्णो, अन्तोवण्णो हि ब्राह्मणो।

    ‘‘Na brāhmaṇo bahivaṇṇo, antovaṇṇo hi brāhmaṇo;

    यस्मिं पापानि कम्मानि, स वे कण्हो सुजम्पती’’ति॥ – गाथाद्वयमाह।

    Yasmiṃ pāpāni kammāni, sa ve kaṇho sujampatī’’ti. – gāthādvayamāha;

    तत्थ पुब्बे हनति अत्तानन्ति कुहकपुग्गलो अत्तनो कुहकवुत्तिया लोकं वञ्‍चेन्तो पापिच्छतादीहि पापधम्मेहि पठममेव अत्तानं हनति, अत्तनो कुसलकोट्ठासं विनासेति। पच्छा हनति सो परेति सो कुहको पठमं ताव वुत्तनयेन अत्तानं हन्त्वा पच्छा परे येहि ‘‘अयं भिक्खु पेसलो अरियो’’ति वा सम्भावेन्तेहि कारा कता, ते हनति तेसं कारानि अत्तनि कतानि अमहप्फलानि कत्वा पच्‍चयविनासनेन विनासेति। सतिपि कुहकस्स उभयहनने अत्तहनने पन अयं विसेसोति दस्सेन्तो आह सुहतं हन्ति अत्तानन्ति। सो कुहको अत्तानं हनन्तो सुहतं कत्वा हन्ति विनासेति, यथा किं? वीतंसेनेव पक्खिमाति, वीतंसोति दीपकसकुणो, तेन। पक्खिमाति साकुणिको। यथा तेन वीतंससकुणेन अञ्‍ञे सकुणे वञ्‍चेत्वा हनन्तो अत्तानं इध लोकेपि हनति विञ्‍ञुगरहसावज्‍जसभावादिना, सम्परायं पन दुग्गतिपरिक्‍किलेसेन हनतियेव, न पन ते सकुणे पच्छा हन्तुं सक्‍कोति, एवं कुहकोपि कोहञ्‍ञेन लोकं वञ्‍चेत्वा इध लोकेपि अत्तानं हनति विप्पटिसारविञ्‍ञुगरहादीहि, परलोकेपि दुग्गतिपरिक्‍किलेसेहि, न पन ते पच्‍चयदायके अपायदुक्खं पापेति। अपिच कुहको दक्खिणाय अमहप्फलभावकरणेनेव दायकं हनतीति वुत्तो, न निप्फलभावकरणेन। वुत्तञ्हेतं भगवता – ‘‘दुस्सीलस्स मनुस्सभूतस्स दानं दत्वा सहस्सगुणा दक्खिणा पाटिकङ्खितब्बा’’ति (म॰ नि॰ ३.३७९)। तेनाह ‘‘सुहतं हन्ति अत्तान’’न्ति।

    Tattha pubbe hanati attānanti kuhakapuggalo attano kuhakavuttiyā lokaṃ vañcento pāpicchatādīhi pāpadhammehi paṭhamameva attānaṃ hanati, attano kusalakoṭṭhāsaṃ vināseti. Pacchā hanati so pareti so kuhako paṭhamaṃ tāva vuttanayena attānaṃ hantvā pacchā pare yehi ‘‘ayaṃ bhikkhu pesalo ariyo’’ti vā sambhāventehi kārā katā, te hanati tesaṃ kārāni attani katāni amahapphalāni katvā paccayavināsanena vināseti. Satipi kuhakassa ubhayahanane attahanane pana ayaṃ visesoti dassento āha suhataṃ hanti attānanti. So kuhako attānaṃ hananto suhataṃ katvā hanti vināseti, yathā kiṃ? Vītaṃseneva pakkhimāti, vītaṃsoti dīpakasakuṇo, tena. Pakkhimāti sākuṇiko. Yathā tena vītaṃsasakuṇena aññe sakuṇe vañcetvā hananto attānaṃ idha lokepi hanati viññugarahasāvajjasabhāvādinā, samparāyaṃ pana duggatiparikkilesena hanatiyeva, na pana te sakuṇe pacchā hantuṃ sakkoti, evaṃ kuhakopi kohaññena lokaṃ vañcetvā idha lokepi attānaṃ hanati vippaṭisāraviññugarahādīhi, paralokepi duggatiparikkilesehi, na pana te paccayadāyake apāyadukkhaṃ pāpeti. Apica kuhako dakkhiṇāya amahapphalabhāvakaraṇeneva dāyakaṃ hanatīti vutto, na nipphalabhāvakaraṇena. Vuttañhetaṃ bhagavatā – ‘‘dussīlassa manussabhūtassa dānaṃ datvā sahassaguṇā dakkhiṇā pāṭikaṅkhitabbā’’ti (ma. ni. 3.379). Tenāha ‘‘suhataṃ hanti attāna’’nti.

    एवं बाहिरपरिमज्‍जनमत्ते ठिता पुग्गला सुद्धा नाम न होन्ति, अब्भन्तरसुद्धिया एव पन सुद्धा होन्तीति दस्सेन्तो ‘‘न ब्राह्मणो’’ति दुतियं गाथमाह। तस्सत्थो – इरियापथसण्ठपनादिबहिसम्पत्तिमत्तेन ब्राह्मणो न होति। सम्पत्तिअत्थो हि इध वण्ण-सद्दो। अब्भन्तरे पन सीलादिसम्पत्तिया ब्राह्मणो होति, ‘‘बाहितपापो ब्राह्मणो’’ति कत्वा। तस्मा ‘‘यस्मिं पापानि लामकानि कम्मानि संविज्‍जन्ति, एकंसेन सो कण्हो निहीनपुग्गलो’’ति सुजम्पति, देवानमिन्द, जानाहि। तं सुत्वा सक्‍को कुहकभिक्खुं तज्‍जेत्वा ‘‘धम्मे वत्ताही’’ति ओवदित्वा सकट्ठानमेव गतो।

    Evaṃ bāhiraparimajjanamatte ṭhitā puggalā suddhā nāma na honti, abbhantarasuddhiyā eva pana suddhā hontīti dassento ‘‘na brāhmaṇo’’ti dutiyaṃ gāthamāha. Tassattho – iriyāpathasaṇṭhapanādibahisampattimattena brāhmaṇo na hoti. Sampattiattho hi idha vaṇṇa-saddo. Abbhantare pana sīlādisampattiyā brāhmaṇo hoti, ‘‘bāhitapāpo brāhmaṇo’’ti katvā. Tasmā ‘‘yasmiṃ pāpāni lāmakāni kammāni saṃvijjanti, ekaṃsena so kaṇho nihīnapuggalo’’ti sujampati, devānaminda, jānāhi. Taṃ sutvā sakko kuhakabhikkhuṃ tajjetvā ‘‘dhamme vattāhī’’ti ovaditvā sakaṭṭhānameva gato.

    वसभत्थेरगाथावण्णना निट्ठिता।

    Vasabhattheragāthāvaṇṇanā niṭṭhitā.

    दुकनिपाते पठमवग्गवण्णना निट्ठिता।

    Dukanipāte paṭhamavaggavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १०. वसभत्थेरगाथा • 10. Vasabhattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact