Library / Tipiṭaka / तिपिटक • Tipiṭaka / संयुत्तनिकाय (अट्ठकथा) • Saṃyuttanikāya (aṭṭhakathā)

    ४. वेदनानानत्तसुत्तवण्णना

    4. Vedanānānattasuttavaṇṇanā

    ८८. चतुत्थे चक्खुसम्फस्सजा वेदनाति सम्पटिच्छनमनोधातुतो पट्ठाय सब्बापि तस्मिं द्वारे वेदना वत्तेय्युं, निब्बत्तिफासुकत्थं पन अनन्तरं सम्पटिच्छनवेदनमेव गहेतुं वट्टतीति वुत्तं। मनोसम्फस्सं पटिच्‍चाति मनोद्वारे आवज्‍जनसम्फस्सं पटिच्‍च पठमजवनवेदना, पठमजवनसम्फस्सं पटिच्‍च दुतियजवनवेदनाति अयमधिप्पायो। चतुत्थं।

    88. Catutthe cakkhusamphassajā vedanāti sampaṭicchanamanodhātuto paṭṭhāya sabbāpi tasmiṃ dvāre vedanā vatteyyuṃ, nibbattiphāsukatthaṃ pana anantaraṃ sampaṭicchanavedanameva gahetuṃ vaṭṭatīti vuttaṃ. Manosamphassaṃ paṭiccāti manodvāre āvajjanasamphassaṃ paṭicca paṭhamajavanavedanā, paṭhamajavanasamphassaṃ paṭicca dutiyajavanavedanāti ayamadhippāyo. Catutthaṃ.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / संयुत्तनिकाय • Saṃyuttanikāya / ४. वेदनानानत्तसुत्तं • 4. Vedanānānattasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / संयुत्तनिकाय (टीका) • Saṃyuttanikāya (ṭīkā) / ४. वेदनानानत्तसुत्तवण्णना • 4. Vedanānānattasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact