Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    १०. वेखनससुत्तं

    10. Vekhanasasuttaṃ

    २७८. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। अथ खो वेखनसो 1 परिब्बाजको येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवता सद्धिं सम्मोदि। सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं अट्ठासि। एकमन्तं ठितो खो वेखनसो परिब्बाजको भगवतो सन्तिके उदानं उदानेसि – ‘‘अयं परमो वण्णो, अयं परमो वण्णो’’ति।

    278. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho vekhanaso 2 paribbājako yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho vekhanaso paribbājako bhagavato santike udānaṃ udānesi – ‘‘ayaṃ paramo vaṇṇo, ayaṃ paramo vaṇṇo’’ti.

    ‘‘किं पन त्वं, कच्‍चान, एवं वदेसि – ‘अयं परमो वण्णो, अयं परमो वण्णो’ति? कतमो, कच्‍चान, सो परमो वण्णो’’ति?

    ‘‘Kiṃ pana tvaṃ, kaccāna, evaṃ vadesi – ‘ayaṃ paramo vaṇṇo, ayaṃ paramo vaṇṇo’ti? Katamo, kaccāna, so paramo vaṇṇo’’ti?

    ‘‘यस्मा, भो गोतम, वण्णा अञ्‍ञो वण्णो उत्तरितरो वा पणीततरो वा नत्थि सो परमो वण्णो’’ति।

    ‘‘Yasmā, bho gotama, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi so paramo vaṇṇo’’ti.

    ‘‘कतमो पन सो, कच्‍चान, वण्णो यस्मा वण्णा अञ्‍ञो वण्णो उत्तरितरो वा पणीततरो वा नत्थी’’ति?

    ‘‘Katamo pana so, kaccāna, vaṇṇo yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthī’’ti?

    ‘‘यस्मा, भो गोतम, वण्णा अञ्‍ञो वण्णो उत्तरितरो वा पणीततरो वा नत्थि सो परमो वण्णो’’ति।

    ‘‘Yasmā, bho gotama, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi so paramo vaṇṇo’’ti.

    ‘‘दीघापि खो ते एसा, कच्‍चान, फरेय्य – ‘यस्मा, भो गोतम, वण्णा अञ्‍ञो वण्णो उत्तरितरो वा पणीततरो वा नत्थि सो परमो वण्णो’ति वदेसि, तञ्‍च वण्णं न पञ्‍ञपेसि। सेय्यथापि, कच्‍चान, पुरिसो एवं वदेय्य – ‘अहं या इमस्मिं जनपदे जनपदकल्याणी, तं इच्छामि तं कामेमी’ति। तमेनं एवं वदेय्युं – ‘अम्भो पुरिस, यं त्वं जनपदकल्याणिं इच्छसि कामेसि, जानासि तं जनपदकल्याणिं – खत्तियी वा ब्राह्मणी वा वेस्सी वा सुद्दी वा’ति? इति पुट्ठो ‘नो’ति वदेय्य। तमेनं एवं वदेय्युं – ‘अम्भो पुरिस, यं त्वं जनपदकल्याणिं इच्छसि कामेसि, जानासि तं जनपदकल्याणिं ‘एवंनामा एवंगोत्ताति वाति…पे॰… दीघा वा रस्सा वा मज्झिमा वा काळी वा सामा वा मङ्गुरच्छवी वाति… अमुकस्मिं गामे वा निगमे वा नगरे वा’ति? इति पुट्ठो ‘नो’ति वदेय्य। तमेनं एवं वदेय्युं – ‘अम्भो पुरिस, यं त्वं न जानासि न पस्ससि, तं त्वं इच्छसि कामेसी’’’ति? इति पुट्ठो ‘आमा’ति वदेय्य।

    ‘‘Dīghāpi kho te esā, kaccāna, phareyya – ‘yasmā, bho gotama, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi so paramo vaṇṇo’ti vadesi, tañca vaṇṇaṃ na paññapesi. Seyyathāpi, kaccāna, puriso evaṃ vadeyya – ‘ahaṃ yā imasmiṃ janapade janapadakalyāṇī, taṃ icchāmi taṃ kāmemī’ti. Tamenaṃ evaṃ vadeyyuṃ – ‘ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ – khattiyī vā brāhmaṇī vā vessī vā suddī vā’ti? Iti puṭṭho ‘no’ti vadeyya. Tamenaṃ evaṃ vadeyyuṃ – ‘ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ ‘evaṃnāmā evaṃgottāti vāti…pe… dīghā vā rassā vā majjhimā vā kāḷī vā sāmā vā maṅguracchavī vāti… amukasmiṃ gāme vā nigame vā nagare vā’ti? Iti puṭṭho ‘no’ti vadeyya. Tamenaṃ evaṃ vadeyyuṃ – ‘ambho purisa, yaṃ tvaṃ na jānāsi na passasi, taṃ tvaṃ icchasi kāmesī’’’ti? Iti puṭṭho ‘āmā’ti vadeyya.

    ‘‘तं किं मञ्‍ञसि, कच्‍चान, ननु एवं सन्ते तस्स पुरिसस्स अप्पाटिहीरकतं भासितं सम्पज्‍जती’’ति? ‘‘अद्धा खो, भो गोतम, एवं सन्ते तस्स पुरिसस्स अप्पाटिहीरकतं भासितं सम्पज्‍जती’’ति। ‘‘एवमेव खो त्वं, कच्‍चान, ‘यस्मा, भो गोतम, वण्णा अञ्‍ञो वण्णो उत्तरितरो वा पणीततरो वा नत्थि सो परमो वण्णो’ति वदेसि; तञ्‍च वण्णं न पञ्‍ञपेसी’’ति। ‘‘सेय्यथापि, भो गोतम, मणि वेळुरियो सुभो जातिमा अट्ठंसो सुपरिकम्मकतो पण्डुकम्बले निक्खित्तो भासते च तपते च विरोचति च, एवं वण्णो अत्ता होति अरोगो परं मरणा’’ति।

    ‘‘Taṃ kiṃ maññasi, kaccāna, nanu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī’’ti? ‘‘Addhā kho, bho gotama, evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatī’’ti. ‘‘Evameva kho tvaṃ, kaccāna, ‘yasmā, bho gotama, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā natthi so paramo vaṇṇo’ti vadesi; tañca vaṇṇaṃ na paññapesī’’ti. ‘‘Seyyathāpi, bho gotama, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsate ca tapate ca virocati ca, evaṃ vaṇṇo attā hoti arogo paraṃ maraṇā’’ti.

    २७९. ‘‘तं किं मञ्‍ञसि, कच्‍चान, यो वा मणि वेळुरियो सुभो जातिमा अट्ठंसो सुपरिकम्मकतो पण्डुकम्बले निक्खित्तो भासते च तपते च विरोचति च, यो वा रत्तन्धकारतिमिसाय किमि खज्‍जोपनको इमेसं उभिन्‍नं वण्णानं कतमो वण्णो अभिक्‍कन्ततरो च पणीततरो चा’’ति? ‘‘य्वायं, भो गोतम, रत्तन्धकारतिमिसाय किमि खज्‍जोपनको, अयं इमेसं उभिन्‍नं वण्णानं अभिक्‍कन्ततरो च पणीततरो चा’’ति।

    279. ‘‘Taṃ kiṃ maññasi, kaccāna, yo vā maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsate ca tapate ca virocati ca, yo vā rattandhakāratimisāya kimi khajjopanako imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cā’’ti? ‘‘Yvāyaṃ, bho gotama, rattandhakāratimisāya kimi khajjopanako, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cā’’ti.

    ‘‘तं किं मञ्‍ञसि, कच्‍चान, यो वा रत्तन्धकारतिमिसाय किमि खज्‍जोपनको, यो वा रत्तन्धकारतिमिसाय तेलप्पदीपो, इमेसं उभिन्‍नं वण्णानं कतमो वण्णो अभिक्‍कन्ततरो च पणीततरो चा’’ति? ‘‘य्वायं, भो गोतम, रत्तन्धकारतिमिसाय तेलप्पदीपो, अयं इमेसं उभिन्‍नं वण्णानं अभिक्‍कन्ततरो च पणीततरो चा’’ति।

    ‘‘Taṃ kiṃ maññasi, kaccāna, yo vā rattandhakāratimisāya kimi khajjopanako, yo vā rattandhakāratimisāya telappadīpo, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cā’’ti? ‘‘Yvāyaṃ, bho gotama, rattandhakāratimisāya telappadīpo, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cā’’ti.

    ‘‘तं किं मञ्‍ञसि, कच्‍चान, यो वा रत्तन्धकारतिमिसाय तेलप्पदीपो, यो वा रत्तन्धकारतिमिसाय महाअग्गिक्खन्धो, इमेसं उभिन्‍नं वण्णानं कतमो वण्णो अभिक्‍कन्ततरो च पणीततरो चा’’ति? ‘‘य्वायं, भो गोतम, रत्तन्धकारतिमिसाय महाअग्गिक्खन्धो, अयं इमेसं उभिन्‍नं वण्णानं अभिक्‍कन्ततरो च पणीततरो चा’’ति।

    ‘‘Taṃ kiṃ maññasi, kaccāna, yo vā rattandhakāratimisāya telappadīpo, yo vā rattandhakāratimisāya mahāaggikkhandho, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cā’’ti? ‘‘Yvāyaṃ, bho gotama, rattandhakāratimisāya mahāaggikkhandho, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cā’’ti.

    ‘‘तं किं मञ्‍ञसि, कच्‍चान, यो वा रत्तन्धकारतिमिसाय महाअग्गिक्खन्धो, या वा रत्तिया पच्‍चूससमयं विद्धे विगतवलाहके देवे ओसधितारका, इमेसं उभिन्‍नं वण्णानं कतमो वण्णो अभिक्‍कन्ततरो च पणीततरो चा’’ति? ‘‘य्वायं, भो गोतम, रत्तिया पच्‍चूससमयं विद्धे विगतवलाहके देवे ओसधितारका, अयं इमेसं उभिन्‍नं वण्णानं अभिक्‍कन्ततरो च पणीततरो चा’’ति। ‘‘तं किं मञ्‍ञसि, कच्‍चान, या वा रत्तिया पच्‍चूससमयं विद्धे विगतवलाहके देवे ओसधितारका, यो वा तदहुपोसथे पन्‍नरसे विद्धे विगतवलाहके देवे अभिदो अड्ढरत्तसमयं चन्दो, इमेसं उभिन्‍नं वण्णानं कतमो वण्णो अभिक्‍कन्ततरो च पणीततरो चा’’ति? ‘‘य्वायं, भो गोतम, तदहुपोसथे पन्‍नरसे विद्धे विगतवलाहके देवे अभिदो अड्ढरत्तसमयं चन्दो, अयं इमेसं उभिन्‍नं वण्णानं अभिक्‍कन्ततरो च पणीततरो चा’’ति। ‘‘तं किं मञ्‍ञसि, कच्‍चान, यो वा तदहुपोसथे पन्‍नरसे विद्धे विगतवलाहके देवे अभिदो अड्ढरत्तसमयं चन्दो, यो वा वस्सानं पच्छिमे मासे सरदसमये विद्धे विगतवलाहके देवे अभिदो मज्झन्हिकसमयं सूरियो, इमेसं उभिन्‍नं वण्णानं कतमो वण्णो अभिक्‍कन्ततरो च पणीततरो चा’’ति? ‘‘य्वायं, भो गोतम, वस्सानं पच्छिमे मासे सरदसमये विद्धे विगतवलाहके देवे अभिदो मज्झन्हिकसमयं सूरियो – अयं इमेसं उभिन्‍नं वण्णानं अभिक्‍कन्ततरो च पणीततरो चा’’ति। ‘‘अतो खो ते, कच्‍चान, बहू हि बहुतरा देवा ये इमेसं चन्दिमसूरियानं आभा नानुभोन्ति, त्याहं पजानामि। अथ च पनाहं न वदामि – ‘यस्मा वण्णा अञ्‍ञो वण्णो उत्तरितरो च पणीततरो च नत्थी’ति। अथ च पन त्वं, कच्‍चान, ‘य्वायं वण्णो किमिना खज्‍जोपनकेन निहीनतरो च पतिकिट्ठतरो च सो परमो वण्णो’ति वदेसि; तञ्‍च वण्णं न पञ्‍ञपेसि’’।

    ‘‘Taṃ kiṃ maññasi, kaccāna, yo vā rattandhakāratimisāya mahāaggikkhandho, yā vā rattiyā paccūsasamayaṃ viddhe vigatavalāhake deve osadhitārakā, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cā’’ti? ‘‘Yvāyaṃ, bho gotama, rattiyā paccūsasamayaṃ viddhe vigatavalāhake deve osadhitārakā, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cā’’ti. ‘‘Taṃ kiṃ maññasi, kaccāna, yā vā rattiyā paccūsasamayaṃ viddhe vigatavalāhake deve osadhitārakā, yo vā tadahuposathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṃ cando, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cā’’ti? ‘‘Yvāyaṃ, bho gotama, tadahuposathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṃ cando, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cā’’ti. ‘‘Taṃ kiṃ maññasi, kaccāna, yo vā tadahuposathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṃ cando, yo vā vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhanhikasamayaṃ sūriyo, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cā’’ti? ‘‘Yvāyaṃ, bho gotama, vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhanhikasamayaṃ sūriyo – ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cā’’ti. ‘‘Ato kho te, kaccāna, bahū hi bahutarā devā ye imesaṃ candimasūriyānaṃ ābhā nānubhonti, tyāhaṃ pajānāmi. Atha ca panāhaṃ na vadāmi – ‘yasmā vaṇṇā añño vaṇṇo uttaritaro ca paṇītataro ca natthī’ti. Atha ca pana tvaṃ, kaccāna, ‘yvāyaṃ vaṇṇo kiminā khajjopanakena nihīnataro ca patikiṭṭhataro ca so paramo vaṇṇo’ti vadesi; tañca vaṇṇaṃ na paññapesi’’.

    २८०. ‘‘पञ्‍च खो इमे, कच्‍चान, कामगुणा। कतमे पञ्‍च? चक्खुविञ्‍ञेय्या रूपा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया, सोतविञ्‍ञेय्या सद्दा…पे॰… घानविञ्‍ञेय्या गन्धा… जिव्हाविञ्‍ञेय्या रसा… कायविञ्‍ञेय्या फोट्ठब्बा इट्ठा कन्ता मनापा पियरूपा कामूपसंहिता रजनीया – इमे खो, कच्‍चान, पञ्‍च कामगुणा। यं खो, कच्‍चान, इमे पञ्‍च कामगुणे पटिच्‍च उप्पज्‍जति सुखं सोमनस्सं इदं वुच्‍चति कामसुखं। इति कामेहि कामसुखं, कामसुखा कामग्गसुखं तत्थ अग्गमक्खायती’’ति।

    280. ‘‘Pañca kho ime, kaccāna, kāmaguṇā. Katame pañca? Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā…pe… ghānaviññeyyā gandhā… jivhāviññeyyā rasā… kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā – ime kho, kaccāna, pañca kāmaguṇā. Yaṃ kho, kaccāna, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccati kāmasukhaṃ. Iti kāmehi kāmasukhaṃ, kāmasukhā kāmaggasukhaṃ tattha aggamakkhāyatī’’ti.

    एवं वुत्ते, वेखनसो परिब्बाजको भगवन्तं एतदवोच – ‘‘अच्छरियं, भो गोतम, अब्भुतं, भो गोतम! याव सुभासितं चिदं भोता गोतमेन – ‘कामेहि कामसुखं, कामसुखा कामग्गसुखं तत्थ अग्गमक्खायती’ति। (‘कामेहि, भो गोतम, कामसुखं, कामसुखा कामग्गसुखं, तत्थ अग्गमक्खायती’ति) 3 – ‘‘दुज्‍जानं खो एतं, कच्‍चान, तया अञ्‍ञदिट्ठिकेन अञ्‍ञखन्तिकेन अञ्‍ञरुचिकेन अञ्‍ञत्रयोगेन अञ्‍ञत्राचरियकेन – कामा 4 वा कामसुखं वा कामग्गसुखं वा। ये खो ते, कच्‍चान, भिक्खू अरहन्तो खीणासवा वुसितवन्तो कतकरणीया ओहितभारा अनुप्पत्तसदत्था परिक्खीणभवसंयोजना सम्मदञ्‍ञा विमुत्ता ते खो एतं जानेय्युं – कामा वा कामसुखं वा कामग्गसुखं वा’’ति।

    Evaṃ vutte, vekhanaso paribbājako bhagavantaṃ etadavoca – ‘‘acchariyaṃ, bho gotama, abbhutaṃ, bho gotama! Yāva subhāsitaṃ cidaṃ bhotā gotamena – ‘kāmehi kāmasukhaṃ, kāmasukhā kāmaggasukhaṃ tattha aggamakkhāyatī’ti. (‘Kāmehi, bho gotama, kāmasukhaṃ, kāmasukhā kāmaggasukhaṃ, tattha aggamakkhāyatī’ti) 5 – ‘‘dujjānaṃ kho etaṃ, kaccāna, tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrayogena aññatrācariyakena – kāmā 6 vā kāmasukhaṃ vā kāmaggasukhaṃ vā. Ye kho te, kaccāna, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaṃyojanā sammadaññā vimuttā te kho etaṃ jāneyyuṃ – kāmā vā kāmasukhaṃ vā kāmaggasukhaṃ vā’’ti.

    २८१. एवं वुत्ते, वेखनसो परिब्बाजको कुपितो अनत्तमनो भगवन्तंयेव खुंसेन्तो भगवन्तंयेव वम्भेन्तो भगवन्तंयेव वदमानो ‘‘समणो 7 गोतमो पापितो भविस्सती’’ति भगवन्तं एतदवोच – ‘‘एवमेव पनिधेकच्‍चे 8 समणब्राह्मणा अजानन्ता पुब्बन्तं, अपस्सन्ता अपरन्तं अथ च पन ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति – पजानामा’ति – पटिजानन्ति 9। तेसमिदं भासितं हस्सकंयेव सम्पज्‍जति, नामकंयेव सम्पज्‍जति, रित्तकंयेव सम्पज्‍जति, तुच्छकंयेव सम्पज्‍जती’’ति। ‘‘ये खो ते, कच्‍चान, समणब्राह्मणा अजानन्ता पुब्बन्तं , अपस्सन्ता अपरन्तं, ‘खीणा जाति, वुसितं ब्रह्मचरियं, कतं करणीयं, नापरं इत्थत्तायाति – पजानामा’ति – पटिजानन्ति; तेसं सोयेव 10 सहधम्मिको निग्गहो होति। अपि च, कच्‍चान, तिट्ठतु पुब्बन्तो, तिट्ठतु अपरन्तो। एतु विञ्‍ञू पुरिसो असठो अमायावी उजुजातिको, अहमनुसासामि अहं धम्मं देसेमि। यथानुसिट्ठं तथा पटिपज्‍जमानो 11 नचिरस्सेव सामञ्‍ञेव ञस्सति सामं दक्खिति – एवं किर सम्मा 12 बन्धना विप्पमोक्खो होति, यदिदं अविज्‍जा बन्धना। सेय्यथापि, कच्‍चान, दहरो कुमारो मन्दो उत्तानसेय्यको कण्ठपञ्‍चमेहि बन्धनेहि बद्धो अस्स सुत्तबन्धनेहि; तस्स वुद्धिमन्वाय इन्द्रियानं परिपाकमन्वाय तानि बन्धनानि मुच्‍चेय्युं; सो मोक्खोम्हीति खो जानेय्य नो च बन्धनं । एवमेव खो, कच्‍चान, एतु विञ्‍ञू पुरिसो असठो अमायावी उजुजातिको, अहमनुसासामि, अहं धम्मं देसेमि; यथानुसिट्ठं तथा पटिपज्‍जमानो नचिरस्सेव सामञ्‍ञे ञस्सति , सामं दक्खिति – ‘एवं किर सम्मा बन्धना विप्पमोक्खो होति, यदिदं अविज्‍जा बन्धना’’’ति।

    281. Evaṃ vutte, vekhanaso paribbājako kupito anattamano bhagavantaṃyeva khuṃsento bhagavantaṃyeva vambhento bhagavantaṃyeva vadamāno ‘‘samaṇo 13 gotamo pāpito bhavissatī’’ti bhagavantaṃ etadavoca – ‘‘evameva panidhekacce 14 samaṇabrāhmaṇā ajānantā pubbantaṃ, apassantā aparantaṃ atha ca pana ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti – pajānāmā’ti – paṭijānanti 15. Tesamidaṃ bhāsitaṃ hassakaṃyeva sampajjati, nāmakaṃyeva sampajjati, rittakaṃyeva sampajjati, tucchakaṃyeva sampajjatī’’ti. ‘‘Ye kho te, kaccāna, samaṇabrāhmaṇā ajānantā pubbantaṃ , apassantā aparantaṃ, ‘khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti – pajānāmā’ti – paṭijānanti; tesaṃ soyeva 16 sahadhammiko niggaho hoti. Api ca, kaccāna, tiṭṭhatu pubbanto, tiṭṭhatu aparanto. Etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi ahaṃ dhammaṃ desemi. Yathānusiṭṭhaṃ tathā paṭipajjamāno 17 nacirasseva sāmaññeva ñassati sāmaṃ dakkhiti – evaṃ kira sammā 18 bandhanā vippamokkho hoti, yadidaṃ avijjā bandhanā. Seyyathāpi, kaccāna, daharo kumāro mando uttānaseyyako kaṇṭhapañcamehi bandhanehi baddho assa suttabandhanehi; tassa vuddhimanvāya indriyānaṃ paripākamanvāya tāni bandhanāni mucceyyuṃ; so mokkhomhīti kho jāneyya no ca bandhanaṃ . Evameva kho, kaccāna, etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaṃ dhammaṃ desemi; yathānusiṭṭhaṃ tathā paṭipajjamāno nacirasseva sāmaññe ñassati , sāmaṃ dakkhiti – ‘evaṃ kira sammā bandhanā vippamokkho hoti, yadidaṃ avijjā bandhanā’’’ti.

    एवं वुत्ते, वेखनसो परिब्बाजको भगवन्तं एतदवोच – ‘‘अभिक्‍कन्तं, भो गोतम…पे॰… उपासकं मं भवं गोतमो धारेतु अज्‍जतग्गे पाणुपेतं सरणं गत’’न्ति।

    Evaṃ vutte, vekhanaso paribbājako bhagavantaṃ etadavoca – ‘‘abhikkantaṃ, bho gotama…pe… upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gata’’nti.

    वेखनससुत्तं निट्ठितं दसमं।

    Vekhanasasuttaṃ niṭṭhitaṃ dasamaṃ.

    परिब्बाजकवग्गो निट्ठितो ततियो।

    Paribbājakavaggo niṭṭhito tatiyo.

    तस्सुद्दानं –

    Tassuddānaṃ –

    पुण्डरी-अग्गिसह-कथिनामो, दीघनखो पुन भारद्वाजगोत्तो।

    Puṇḍarī-aggisaha-kathināmo, dīghanakho puna bhāradvājagotto;

    सन्दकउदायिमुण्डिकपुत्तो, मणिको तथाकच्‍चानो वरवग्गो॥

    Sandakaudāyimuṇḍikaputto, maṇiko tathākaccāno varavaggo.







    Footnotes:
    1. वेखनस्सो (सी॰ पी॰)
    2. vekhanasso (sī. pī.)
    3. ( ) सी॰ स्या॰ कं॰ पी॰ पोत्थकेसु नत्थि
    4. कामं (सी॰ स्या॰ कं॰ पी॰)
    5. ( ) sī. syā. kaṃ. pī. potthakesu natthi
    6. kāmaṃ (sī. syā. kaṃ. pī.)
    7. समणो च (सी॰ पी॰)
    8. पनिधेके (सी॰ पी॰), पनिमेके (उपरिसुभसुत्ते)
    9. इत्थत्तायाति पटिजानन्ति (पी॰)
    10. तेसं तेसायं (सी॰), तेसंयेव सो (?)
    11. यथानुसिट्ठं पटिपज्‍जमानो (?)
    12. एवं किरायस्मा (स्या॰ क॰)
    13. samaṇo ca (sī. pī.)
    14. panidheke (sī. pī.), panimeke (uparisubhasutte)
    15. itthattāyāti paṭijānanti (pī.)
    16. tesaṃ tesāyaṃ (sī.), tesaṃyeva so (?)
    17. yathānusiṭṭhaṃ paṭipajjamāno (?)
    18. evaṃ kirāyasmā (syā. ka.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / १०. वेखनससुत्तवण्णना • 10. Vekhanasasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / १०. वेखनससुत्तवण्णना • 10. Vekhanasasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact