Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā)

    १०. वेखनससुत्तवण्णना

    10. Vekhanasasuttavaṇṇanā

    २७८. एवं मे सुतन्ति वेखनससुत्तं। तत्थ वेखनसोति अयं किर सकुलुदायिस्स आचरियो, सो ‘‘सकुलुदायी परिब्बाजको परमवण्णपञ्हे पराजितो’’ति सुत्वा ‘‘मया सो साधुकं उग्गहापितो, तेनापि साधुकं उग्गहितं, कथं नु खो पराजितो, हन्दाहं सयं गन्त्वा समणं गोतमं परमवण्णपञ्हं पुच्छित्वा जानिस्सामी’’ति राजगहतो पञ्‍चचत्तालीसयोजनं सावत्थिं गन्त्वा येन भगवा, तेनुपसङ्कमि, उपसङ्कमित्वा पन ठितकोव भगवतो सन्तिके उदानं उदानेसि। तत्थ पुरिमसदिसं वुत्तनयेनेव वेदितब्बं।

    278.Evaṃme sutanti vekhanasasuttaṃ. Tattha vekhanasoti ayaṃ kira sakuludāyissa ācariyo, so ‘‘sakuludāyī paribbājako paramavaṇṇapañhe parājito’’ti sutvā ‘‘mayā so sādhukaṃ uggahāpito, tenāpi sādhukaṃ uggahitaṃ, kathaṃ nu kho parājito, handāhaṃ sayaṃ gantvā samaṇaṃ gotamaṃ paramavaṇṇapañhaṃ pucchitvā jānissāmī’’ti rājagahato pañcacattālīsayojanaṃ sāvatthiṃ gantvā yena bhagavā, tenupasaṅkami, upasaṅkamitvā pana ṭhitakova bhagavato santike udānaṃ udānesi. Tattha purimasadisaṃ vuttanayeneva veditabbaṃ.

    २८०. पञ्‍च खो इमेति कस्मा आरभि? अगारियोपि एकच्‍चो कामगरुको कामाधिमुत्तो होति, एकच्‍चो नेक्खम्मगरुको नेक्खम्माधिमुत्तो होति। पब्बजितोपि च एकच्‍चो कामगरुको कामाधिमुत्तो होति, एकच्‍चो नेक्खम्मगरुको नेक्खम्माधिमुत्तो होति। अयं पन कामगरुको कामाधिमुत्तो होति। सो इमाय कथाय कथियमानाय अत्तनो कामाधिमुत्तत्तं सल्‍लक्खेस्सति, एवमस्सायं देसना सप्पाया भविस्सतीति इमं देसनं आरभि। कामग्गसुखन्ति निब्बानं अधिप्पेतं।

    280.Pañca kho imeti kasmā ārabhi? Agāriyopi ekacco kāmagaruko kāmādhimutto hoti, ekacco nekkhammagaruko nekkhammādhimutto hoti. Pabbajitopi ca ekacco kāmagaruko kāmādhimutto hoti, ekacco nekkhammagaruko nekkhammādhimutto hoti. Ayaṃ pana kāmagaruko kāmādhimutto hoti. So imāya kathāya kathiyamānāya attano kāmādhimuttattaṃ sallakkhessati, evamassāyaṃ desanā sappāyā bhavissatīti imaṃ desanaṃ ārabhi. Kāmaggasukhanti nibbānaṃ adhippetaṃ.

    २८१. पापितो भविस्सतीति अजाननभावं पापितो भविस्सति। नामकंयेव सम्पज्‍जतीति निरत्थकवचनमत्तमेव सम्पज्‍जति। तिट्ठतु पुब्बन्तो तिट्ठतु अपरन्तोति यस्मा तुय्हं अतीतकथाय अनुच्छविकं पुब्बेनिवासञाणं नत्थि, अनागतकथाय अनुच्छविकं दिब्बचक्खुञाणं नत्थि, तस्मा उभयम्पेतं तिट्ठतूति आह। सुत्तबन्धनेहीति सुत्तमयबन्धनेहि। तस्स हि आरक्खत्थाय हत्थपादेसु चेव गीवाय च सुत्तकानि बन्धन्ति। तानि सन्धायेतं वुत्तं। महल्‍लककाले पनस्स तानि सयं वा पूतीनि हुत्वा मुञ्‍चन्ति, छिन्दित्वा वा हरन्ति।

    281.Pāpitobhavissatīti ajānanabhāvaṃ pāpito bhavissati. Nāmakaṃyeva sampajjatīti niratthakavacanamattameva sampajjati. Tiṭṭhatu pubbanto tiṭṭhatu aparantoti yasmā tuyhaṃ atītakathāya anucchavikaṃ pubbenivāsañāṇaṃ natthi, anāgatakathāya anucchavikaṃ dibbacakkhuñāṇaṃ natthi, tasmā ubhayampetaṃ tiṭṭhatūti āha. Suttabandhanehīti suttamayabandhanehi. Tassa hi ārakkhatthāya hatthapādesu ceva gīvāya ca suttakāni bandhanti. Tāni sandhāyetaṃ vuttaṃ. Mahallakakāle panassa tāni sayaṃ vā pūtīni hutvā muñcanti, chinditvā vā haranti.

    एवमेव खोति इमिना इदं दस्सेति – दहरस्स कुमारस्स सुत्तबन्धनानं अजाननकालो विय अविज्‍जाय पुरिमाय कोटिया अजाननं, न हि सक्‍का अविज्‍जाय पुरिमकोटि ञातुं, मोचनकाले जाननसदिसं पन अरहत्तमग्गेन अविज्‍जाबन्धनस्स पमोक्खो जातोति जाननं। सेसं सब्बत्थ उत्तानमेवाति।

    Evamevakhoti iminā idaṃ dasseti – daharassa kumārassa suttabandhanānaṃ ajānanakālo viya avijjāya purimāya koṭiyā ajānanaṃ, na hi sakkā avijjāya purimakoṭi ñātuṃ, mocanakāle jānanasadisaṃ pana arahattamaggena avijjābandhanassa pamokkho jātoti jānanaṃ. Sesaṃ sabbattha uttānamevāti.

    पपञ्‍चसूदनिया मज्झिमनिकायट्ठकथाय

    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya

    वेखनससुत्तवण्णना निट्ठिता।

    Vekhanasasuttavaṇṇanā niṭṭhitā.

    ततियवग्गवण्णना निट्ठिता।

    Tatiyavaggavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / १०. वेखनससुत्तं • 10. Vekhanasasuttaṃ

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / १०. वेखनससुत्तवण्णना • 10. Vekhanasasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact