Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    २. वेरञ्‍जकसुत्तं

    2. Verañjakasuttaṃ

    ४४४. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तेन खो पन समयेन वेरञ्‍जका ब्राह्मणगहपतिका सावत्थियं पटिवसन्ति केनचिदेव करणीयेन। अस्सोसुं खो वेरञ्‍जका ब्राह्मणगहपतिका – ‘‘समणो खलु, भो, गोतमो सक्यपुत्तो सक्यकुला पब्बजितो सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तं खो पन भवन्तं गोतमं एवं कल्याणो कित्तिसद्दो अब्भुग्गतो – ‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो विज्‍जाचरणसम्पन्‍नो सुगतो लोकविदू अनुत्तरो पुरिसदम्मसारथि सत्था देवमनुस्सानं बुद्धो भगवा। सो इमं लोकं सदेवकं समारकं सब्रह्मकं सस्समणब्राह्मणिं पजं सदेवमनुस्सं सयं अभिञ्‍ञा सच्छिकत्वा पवेदेति। सो धम्मं देसेति आदिकल्याणं मज्झेकल्याणं परियोसानकल्याणं सात्थं सब्यञ्‍जनं; केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियं पकासेति’। साधु खो पन तथारूपानं अरहतं दस्सनं होती’’ति।

    444. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena verañjakā brāhmaṇagahapatikā sāvatthiyaṃ paṭivasanti kenacideva karaṇīyena. Assosuṃ kho verañjakā brāhmaṇagahapatikā – ‘‘samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – ‘itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā. So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ; kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti’. Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī’’ti.

    अथ खो वेरञ्‍जका ब्राह्मणगहपतिका येन भगवा तेनुपसङ्कमिंसु; उपसङ्कमित्वा अप्पेकच्‍चे भगवन्तं अभिवादेत्वा एकमन्तं निसीदिंसु; अप्पेकच्‍चे भगवता सद्धिं सम्मोदिंसु, सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा एकमन्तं निसीदिंसु; अप्पेकच्‍चे येन भगवा तेनञ्‍जलिं पणामेत्वा एकमन्तं निसीदिंसु; अप्पेकच्‍चे भगवतो सन्तिके नामगोत्तं सावेत्वा एकमन्तं निसीदिंसु; अप्पेकच्‍चे तुण्हीभूता एकमन्तं निसीदिंसु। एकमन्तं निसिन्‍ना खो वेरञ्‍जका ब्राह्मणगहपतिका भगवन्तं एतदवोचुं – ‘‘को नु खो, भो गोतम, हेतु, को पच्‍चयो येन मिधेकच्‍चे सत्ता कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्‍जन्ति? को पन, भो गोतम, हेतु, को पच्‍चयो येन मिधेकच्‍चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्‍जन्ती’’ति?

    Atha kho verañjakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu; appekacce bhagavatā saddhiṃ sammodiṃsu, sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu; appekacce yena bhagavā tenañjaliṃ paṇāmetvā ekamantaṃ nisīdiṃsu; appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu; appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho verañjakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ – ‘‘ko nu kho, bho gotama, hetu, ko paccayo yena midhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti? Ko pana, bho gotama, hetu, ko paccayo yena midhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti?

    ‘‘अधम्मचरियाविसमचरियाहेतु खो, गहपतयो, एवमिधेकच्‍चे सत्ता कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्‍जन्ति। धम्मचरियासमचरियाहेतु खो, गहपतयो , एवमिधेकच्‍चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्‍जन्ती’’ति।

    ‘‘Adhammacariyāvisamacariyāhetu kho, gahapatayo, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. Dhammacariyāsamacariyāhetu kho, gahapatayo , evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī’’ti.

    ‘‘न खो मयं इमस्स भोतो गोतमस्स संखित्तेन भासितस्स, वित्थारेन अत्थं अविभत्तस्स, वित्थारेन अत्थं आजानाम। साधु नो भवं गोतमो तथा धम्मं देसेतु यथा मयं इमस्स भोतो गोतमस्स संखित्तेन भासितस्स, वित्थारेन अत्थं अविभत्तस्स, वित्थारेन अत्थं आजानेय्यामा’’ति। ‘‘तेन हि, गहपतयो, सुणाथ साधुकं मनसि करोथ, भासिस्सामी’’ति। ‘‘एवं भो’’ति खो वेरञ्‍जका ब्राह्मणगहपतिका भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

    ‘‘Na kho mayaṃ imassa bhoto gotamassa saṃkhittena bhāsitassa, vitthārena atthaṃ avibhattassa, vitthārena atthaṃ ājānāma. Sādhu no bhavaṃ gotamo tathā dhammaṃ desetu yathā mayaṃ imassa bhoto gotamassa saṃkhittena bhāsitassa, vitthārena atthaṃ avibhattassa, vitthārena atthaṃ ājāneyyāmā’’ti. ‘‘Tena hi, gahapatayo, suṇātha sādhukaṃ manasi karotha, bhāsissāmī’’ti. ‘‘Evaṃ bho’’ti kho verañjakā brāhmaṇagahapatikā bhagavato paccassosuṃ. Bhagavā etadavoca –

    ४४५. ‘‘तिविधं खो, गहपतयो, कायेन अधम्मचारी विसमचारी होति, चतुब्बिधं वाचाय अधम्मचारी विसमचारी होति, तिविधं मनसा अधम्मचारी विसमचारी होति।

    445. ‘‘Tividhaṃ kho, gahapatayo, kāyena adhammacārī visamacārī hoti, catubbidhaṃ vācāya adhammacārī visamacārī hoti, tividhaṃ manasā adhammacārī visamacārī hoti.

    ‘‘कथञ्‍च, गहपतयो , तिविधं कायेन अधम्मचारी विसमचारी होति? इध, गहपतयो, एकच्‍चो पाणातिपाती होति। लुद्दो लोहितपाणि हतप्पहते निविट्ठो अदयापन्‍नो पाणभूतेसु। अदिन्‍नादायी खो पन होति। यं तं परस्स परवित्तूपकरणं… तं अदिन्‍नं थेय्यसङ्खातं आदाता होति। कामेसुमिच्छाचारी खो पन होति। या ता मातुरक्खिता… तथारूपासु चारित्तं आपज्‍जिता होति। एवं खो, गहपतयो, तिविधं कायेन अधम्मचारी विसमचारी होति।

    ‘‘Kathañca, gahapatayo , tividhaṃ kāyena adhammacārī visamacārī hoti? Idha, gahapatayo, ekacco pāṇātipātī hoti. Luddo lohitapāṇi hatappahate niviṭṭho adayāpanno pāṇabhūtesu. Adinnādāyī kho pana hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ… taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti. Kāmesumicchācārī kho pana hoti. Yā tā māturakkhitā… tathārūpāsu cārittaṃ āpajjitā hoti. Evaṃ kho, gahapatayo, tividhaṃ kāyena adhammacārī visamacārī hoti.

    ‘‘कथञ्‍च, गहपतयो, चतुब्बिधं वाचाय अधम्मचारी विसमचारी होति? इध, गहपतयो, एकच्‍चो मुसावादी होति। सभागतो वा… सम्पजानमुसा भासिता होति। पिसुणवाचो खो पन होति। इतो सुत्वा अमुत्र अक्खाता… वग्गकरणिं वाचं भासिता होति। फरुसवाचो खो पन होति। या सा वाचा अण्डका कक्‍कसा… तथारूपिं वाचं भासिता होति। सम्फप्पलापी खो पन होति। अकालवादी… अपरियन्तवतिं अनत्थसंहितं। एवं खो, गहपतयो, चतुब्बिधं वाचाय अधम्मचारी विसमचारी होति।

    ‘‘Kathañca, gahapatayo, catubbidhaṃ vācāya adhammacārī visamacārī hoti? Idha, gahapatayo, ekacco musāvādī hoti. Sabhāgato vā… sampajānamusā bhāsitā hoti. Pisuṇavāco kho pana hoti. Ito sutvā amutra akkhātā… vaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusavāco kho pana hoti. Yā sā vācā aṇḍakā kakkasā… tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpī kho pana hoti. Akālavādī… apariyantavatiṃ anatthasaṃhitaṃ. Evaṃ kho, gahapatayo, catubbidhaṃ vācāya adhammacārī visamacārī hoti.

    ‘‘कथञ्‍च, गहपतयो, तिविधं मनसा अधम्मचारी विसमचारी होति? इध, गहपतयो, एकच्‍चो अभिज्झालु होति…पे॰… तं ममस्सा’ति। ब्यापन्‍नचित्तो खो पन होति पदुट्ठमनसङ्कप्पो – इमे सत्ता हञ्‍ञन्तु वा… मा वा अहेसु’न्ति। मिच्छादिट्ठिको खो पन होति विपरीतदस्सनो – ‘नत्थि दिन्‍नं, नत्थि यिट्ठं… सच्छिकत्वा पवेदेन्ती’ति। एवं खो, गहपतयो, तिविधं मनसा अधम्मचारी विसमचारी होति।

    ‘‘Kathañca, gahapatayo, tividhaṃ manasā adhammacārī visamacārī hoti? Idha, gahapatayo, ekacco abhijjhālu hoti…pe… taṃ mamassā’ti. Byāpannacitto kho pana hoti paduṭṭhamanasaṅkappo – ime sattā haññantu vā… mā vā ahesu’nti. Micchādiṭṭhiko kho pana hoti viparītadassano – ‘natthi dinnaṃ, natthi yiṭṭhaṃ… sacchikatvā pavedentī’ti. Evaṃ kho, gahapatayo, tividhaṃ manasā adhammacārī visamacārī hoti.

    ‘‘एवं अधम्मचरियाविसमचरियाहेतु खो, गहपतयो, एवमिधेकच्‍चे सत्ता कायस्स भेदा परं मरणा अपायं दुग्गतिं विनिपातं निरयं उपपज्‍जन्ति।

    ‘‘Evaṃ adhammacariyāvisamacariyāhetu kho, gahapatayo, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti.

    ४४६. ‘‘तिविधं खो, गहपतयो, कायेन धम्मचारी समचारी होति, चतुब्बिधं वाचाय धम्मचारी समचारी होति, तिविधं मनसा धम्मचारी समचारी होति।

    446. ‘‘Tividhaṃ kho, gahapatayo, kāyena dhammacārī samacārī hoti, catubbidhaṃ vācāya dhammacārī samacārī hoti, tividhaṃ manasā dhammacārī samacārī hoti.

    ‘‘कथञ्‍च, गहपतयो, तिविधं कायेन धम्मचारी समचारी होति? इध, गहपतयो, एकच्‍चो पाणातिपातं पहाय पाणातिपाता पटिविरतो होति, निहितदण्डो निहितसत्थो लज्‍जी दयापन्‍नो सब्बपाणभूतहितानुकम्पी विहरति। अदिन्‍नादानं पहाय अदिन्‍नादाना पटिविरतो होति, यं तं परस्स… तं नादिन्‍नं थेय्यसङ्खातं आदाता होति। कामेसुमिच्छाचारं पहाय… तथारूपासु न चारित्तं आपज्‍जिता होति। एवं खो, गहपतयो, तिविधं कायेन धम्मचारी समचारी होति।

    ‘‘Kathañca, gahapatayo, tividhaṃ kāyena dhammacārī samacārī hoti? Idha, gahapatayo, ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati. Adinnādānaṃ pahāya adinnādānā paṭivirato hoti, yaṃ taṃ parassa… taṃ nādinnaṃ theyyasaṅkhātaṃ ādātā hoti. Kāmesumicchācāraṃ pahāya… tathārūpāsu na cārittaṃ āpajjitā hoti. Evaṃ kho, gahapatayo, tividhaṃ kāyena dhammacārī samacārī hoti.

    ‘‘कथञ्‍च, गहपतयो, चतुब्बिधं वाचाय धम्मचारी समचारी होति? इध, गहपतयो, एकच्‍चो मुसावादं पहाय मुसावादा पटिविरतो होति। सभागतो वा…पे॰… न सम्पजानमुसा भासिता होति। पिसुणं वाचं पहाय… समग्गकरणिं वाचं भासिता होति। फरुसं वाचं पहाय… तथारूपिं वाचं भासिता होति। सम्फप्पलापं पहाय… कालेन सापदेसं परियन्तवतिं अत्थसंहितं । एवं खो, गहपतयो, चतुब्बिधं वाचाय धम्मचारी समचारी होति।

    ‘‘Kathañca, gahapatayo, catubbidhaṃ vācāya dhammacārī samacārī hoti? Idha, gahapatayo, ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti. Sabhāgato vā…pe… na sampajānamusā bhāsitā hoti. Pisuṇaṃ vācaṃ pahāya… samaggakaraṇiṃ vācaṃ bhāsitā hoti. Pharusaṃ vācaṃ pahāya… tathārūpiṃ vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya… kālena sāpadesaṃ pariyantavatiṃ atthasaṃhitaṃ . Evaṃ kho, gahapatayo, catubbidhaṃ vācāya dhammacārī samacārī hoti.

    ‘‘कथञ्‍च, गहपतयो, तिविधं मनसा धम्मचारी समचारी होति? इध, गहपतयो, एकच्‍चो अनभिज्झालु होति। यं तं परस्स परवित्तूपकरणं तं नाभिज्झाता होति ‘अहो वत यं परस्स, तं ममस्सा’ति। अब्यापन्‍नचित्तो खो पन होति अप्पदुट्ठमनसङ्कप्पो – ‘इमे सत्ता अवेरा अब्याबज्झा अनीघा सुखी अत्तानं परिहरन्तू’ति। सम्मादिट्ठिको खो पन होति अविपरीतदस्सनो – ‘अत्थि दिन्‍नं, अत्थि यिट्ठं… सयं अभिञ्‍ञा सच्छिकत्वा पवेदेन्ती’ति। एवं खो, गहपतयो, तिविधं मनसा धम्मचारी समचारी होति।

    ‘‘Kathañca, gahapatayo, tividhaṃ manasā dhammacārī samacārī hoti? Idha, gahapatayo, ekacco anabhijjhālu hoti. Yaṃ taṃ parassa paravittūpakaraṇaṃ taṃ nābhijjhātā hoti ‘aho vata yaṃ parassa, taṃ mamassā’ti. Abyāpannacitto kho pana hoti appaduṭṭhamanasaṅkappo – ‘ime sattā averā abyābajjhā anīghā sukhī attānaṃ pariharantū’ti. Sammādiṭṭhiko kho pana hoti aviparītadassano – ‘atthi dinnaṃ, atthi yiṭṭhaṃ… sayaṃ abhiññā sacchikatvā pavedentī’ti. Evaṃ kho, gahapatayo, tividhaṃ manasā dhammacārī samacārī hoti.

    ‘‘एवं धम्मचरियासमचरियाहेतु खो, गहपतयो, एवमिधेकच्‍चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्‍जन्ति।

    ‘‘Evaṃ dhammacariyāsamacariyāhetu kho, gahapatayo, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti.

    ४४७. ‘‘आकङ्खेय्य चे, गहपतयो, धम्मचारी समचारी – ‘अहो वताहं कायस्स भेदा परं मरणा खत्तियमहासालानं सहब्यतं उपपज्‍जेय्य’न्ति ; ठानं खो पनेतं विज्‍जति, यं सो कायस्स भेदा परं मरणा खत्तियमहासालानं सहब्यतं उपपज्‍जेय्य। तं किस्स हेतु? तथा हि सो धम्मचारी समचारी।

    447. ‘‘Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī – ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyya’nti ; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

    ‘‘आकङ्खेय्य चे, गहपतयो, धम्मचारी समचारी – ‘अहो वताहं कायस्स भेदा परं मरणा ब्राह्मणमहासालानं गहपतिमहासालानं सहब्यतं उपपज्‍जेय्य’न्ति; ठानं खो पनेतं विज्‍जति, यं सो कायस्स भेदा परं मरणा गहपतिमहासालानं सहब्यतं उपपज्‍जेय्य। तं किस्स हेतु ? तथा हि सो धम्मचारी समचारी।

    ‘‘Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī – ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā brāhmaṇamahāsālānaṃ gahapatimahāsālānaṃ sahabyataṃ upapajjeyya’nti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā gahapatimahāsālānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu ? Tathā hi so dhammacārī samacārī.

    ‘‘आकङ्केय्य चे, गहपतयो, धम्मचारी समचारी – ‘अहो वताहं कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपज्‍जेय्य’न्ति; ठानं खो पनेतं विज्‍जति, यं सो कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपज्‍जेय्य। तं किस्स हेतु? तथा हि सो धम्मचारी समचारी।

    ‘‘Ākaṅkeyya ce, gahapatayo, dhammacārī samacārī – ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya’nti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā cātumahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

    ‘‘आकङ्खेय्य चे, गहपतयो, धम्मचारी समचारी – ‘अहो वताहं कायस्स भेदा परं मरणा तावतिंसानं देवानं… यामानं देवानं… तुसितानं देवानं… निम्मानरतीनं देवानं… परनिम्मितवसवत्तीनं देवानं… ब्रह्मकायिकानं देवानं सहब्यतं उपपज्‍जेय्य’न्ति; ठानं खो पनेतं विज्‍जति, यं सो कायस्स भेदा परं मरणा ब्रह्मकायिकानं देवानं सहब्यतं उपपज्‍जेय्य। तं किस्स हेतु? तथा हि सो धम्मचारी समचारी।

    ‘‘Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī – ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā tāvatiṃsānaṃ devānaṃ… yāmānaṃ devānaṃ… tusitānaṃ devānaṃ… nimmānaratīnaṃ devānaṃ… paranimmitavasavattīnaṃ devānaṃ… brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjeyya’nti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

    ‘‘आकङ्खेय्य चे, गहपतयो, धम्मचारी समचारी – ‘अहो वताहं कायस्स भेदा परं मरणा आभानं देवानं सहब्यतं उपपज्‍जेय्य’न्ति; ठानं खो पनेतं विज्‍जति, यं सो कायस्स भेदा परं मरणा आभानं देवानं सहब्यतं उपपज्‍जेय्य। तं किस्स हेतु? तथा हि सो धम्मचारी समचारी।

    ‘‘Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī – ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā ābhānaṃ devānaṃ sahabyataṃ upapajjeyya’nti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā ābhānaṃ devānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

    ‘‘आकङ्खेय्य चे, गहपतयो, धम्मचारी समचारी ‘अहो वताहं कायस्स भेदा परं मरणा परित्ताभानं देवानं…पे॰… अप्पमाणाभानं देवानं… आभस्सरानं देवानं… परित्तसुभानं देवानं… अप्पमाणसुभानं देवानं… सुभकिण्हानं देवानं … वेहप्फलानं देवानं… अविहानं देवानं… अतप्पानं देवानं… सुदस्सानं देवानं… सुदस्सीनं देवानं… अकनिट्ठानं देवानं… आकासानञ्‍चायतनूपगानं देवानं… विञ्‍ञाणञ्‍चायतनूपगानं देवानं… आकिञ्‍चञ्‍ञायतनूपगानं देवानं… नेवसञ्‍ञानासञ्‍ञायतनूपगानं देवानं सहब्यतं उपपज्‍जेय्य’न्ति; ठानं खो पनेतं विज्‍जति, यं सो कायस्स भेदा परं मरणा नेवसञ्‍ञानासञ्‍ञायतनूपगानं देवानं सहब्यतं उपपज्‍जेय्य। तं किस्स हेतु? तथा हि सो धम्मचारी समचारी।

    ‘‘Ākaṅkheyya ce, gahapatayo, dhammacārī samacārī ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā parittābhānaṃ devānaṃ…pe… appamāṇābhānaṃ devānaṃ… ābhassarānaṃ devānaṃ… parittasubhānaṃ devānaṃ… appamāṇasubhānaṃ devānaṃ… subhakiṇhānaṃ devānaṃ … vehapphalānaṃ devānaṃ… avihānaṃ devānaṃ… atappānaṃ devānaṃ… sudassānaṃ devānaṃ… sudassīnaṃ devānaṃ… akaniṭṭhānaṃ devānaṃ… ākāsānañcāyatanūpagānaṃ devānaṃ… viññāṇañcāyatanūpagānaṃ devānaṃ… ākiñcaññāyatanūpagānaṃ devānaṃ… nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyya’nti; ṭhānaṃ kho panetaṃ vijjati, yaṃ so kāyassa bhedā paraṃ maraṇā nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī.

    ‘‘आकङ्खेय्य चे गहपतयो धम्मचारी समचारी – ‘अहो वताहं आसवानं खया अनासवं चेतोविमुत्तिं पञ्‍ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरेय्य’न्ति; ठानं खो पनेतं विज्‍जति, ‘यं सो आसवानं खया अनासवं चेतोविमुत्तिं पञ्‍ञाविमुत्तिं दिट्ठेव धम्मे सयं अभिञ्‍ञा सच्छिकत्वा उपसम्पज्‍ज विहरेय्य। तं किस्स हेतु? तथा हि सो धम्मचारी समचारी’’’ति।

    ‘‘Ākaṅkheyya ce gahapatayo dhammacārī samacārī – ‘aho vatāhaṃ āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya’nti; ṭhānaṃ kho panetaṃ vijjati, ‘yaṃ so āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī’’’ti.

    ४४८. एवं वुत्ते, वेरञ्‍जका ब्राह्मणगहपतिका भगवन्तं एतदवोचुं – ‘‘अभिक्‍कन्तं, भो गोतम, अभिक्‍कन्तं भो गोतम! सेय्यथापि, भो गोतम, निक्‍कुज्‍जितं वा उक्‍कुज्‍जेय्य, पटिच्छन्‍नं वा विवरेय्य, मूळ्हस्स वा मग्गं आचिक्खेय्य, अन्धकारे वा तेलपज्‍जोतं धारेय्य, चक्खुमन्तो रूपानि दक्खन्तीति; एवमेवं भोता गोतमेन अनेकपरियायेन धम्मो पकासितो। एते मयं भवन्तं गोतमं सरणं गच्छाम धम्मञ्‍च भिक्खुसङ्घञ्‍च। उपासके नो भवं गोतमो धारेतु अज्‍जतग्गे पाणुपेते सरणं गते’’ति।

    448. Evaṃ vutte, verañjakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ – ‘‘abhikkantaṃ, bho gotama, abhikkantaṃ bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya, cakkhumanto rūpāni dakkhantīti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṃ gate’’ti.

    वेरञ्‍जकसुत्तं निट्ठितं दुतियं।

    Verañjakasuttaṃ niṭṭhitaṃ dutiyaṃ.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / २. वेरञ्‍जकसुत्तवण्णना • 2. Verañjakasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / २. वेरञ्‍जकसुत्तवण्णना • 2. Verañjakasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact