Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    २. विजयत्थेरगाथावण्णना

    2. Vijayattheragāthāvaṇṇanā

    यस्सासवा परिक्खीणाति आयस्मतो विजयत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो पियदस्सिस्स भगवतो काले विभवसम्पन्‍ने कुले निब्बत्तित्वा विञ्‍ञुतं पत्तो सत्थरि परिनिब्बुते तस्स थूपस्स रतनखचितं वेदिकं कारेत्वा तत्थ उळारं वेदिकामहं कारेसि। सो तेन पुञ्‍ञकम्मेन अनेकसते अत्तभावे मणिओभासेन विचरि। एवं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्ति, विजयोतिस्स नामं अहोसि। सो वयप्पत्तो ब्राह्मणविज्‍जासु निप्फत्तिं गतो तापसपब्बज्‍जं पब्बजित्वा अरञ्‍ञायतने झानलाभी हुत्वा विहरन्तो बुद्धुप्पादं सुत्वा उप्पन्‍नप्पसादो सत्थु सन्तिकं उपसङ्कमित्वा सत्थारं वन्दित्वा एकमन्तं निसीदि। तस्स सत्था धम्मं देसेसि। सो धम्मं सुत्वा पब्बजित्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१५.१०-१४) –

    Yassāsavāparikkhīṇāti āyasmato vijayattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro piyadassissa bhagavato kāle vibhavasampanne kule nibbattitvā viññutaṃ patto satthari parinibbute tassa thūpassa ratanakhacitaṃ vedikaṃ kāretvā tattha uḷāraṃ vedikāmahaṃ kāresi. So tena puññakammena anekasate attabhāve maṇiobhāsena vicari. Evaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbatti, vijayotissa nāmaṃ ahosi. So vayappatto brāhmaṇavijjāsu nipphattiṃ gato tāpasapabbajjaṃ pabbajitvā araññāyatane jhānalābhī hutvā viharanto buddhuppādaṃ sutvā uppannappasādo satthu santikaṃ upasaṅkamitvā satthāraṃ vanditvā ekamantaṃ nisīdi. Tassa satthā dhammaṃ desesi. So dhammaṃ sutvā pabbajitvā vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.15.10-14) –

    ‘‘निब्बुते लोकनाथम्हि, पियदस्सीनरुत्तमे।

    ‘‘Nibbute lokanāthamhi, piyadassīnaruttame;

    पसन्‍नचित्तो सुमनो, मुत्तावेदिमकासहं॥

    Pasannacitto sumano, muttāvedimakāsahaṃ.

    ‘‘मणीहि परिवारेत्वा, अकासिं वेदिमुत्तमं।

    ‘‘Maṇīhi parivāretvā, akāsiṃ vedimuttamaṃ;

    वेदिकाय महं कत्वा, तत्थ कालङ्कतो अहं॥

    Vedikāya mahaṃ katvā, tattha kālaṅkato ahaṃ.

    ‘‘यं यं योनुपपज्‍जामि, देवत्तं अथ मानुसं।

    ‘‘Yaṃ yaṃ yonupapajjāmi, devattaṃ atha mānusaṃ;

    मणी धारेन्ति आकासे, पुञ्‍ञकम्मस्सिदं फलं॥

    Maṇī dhārenti ākāse, puññakammassidaṃ phalaṃ.

    ‘‘सोळसितो कप्पसते, मणिप्पभासनामका।

    ‘‘Soḷasito kappasate, maṇippabhāsanāmakā;

    छत्तिंसासिंसु राजानो, चक्‍कवत्ती महब्बला॥

    Chattiṃsāsiṃsu rājāno, cakkavattī mahabbalā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अञ्‍ञं ब्याकरोन्तो ‘‘यस्सासवा परिक्खीणा’’ति गाथं अभासि।

    Arahattaṃ pana patvā aññaṃ byākaronto ‘‘yassāsavā parikkhīṇā’’ti gāthaṃ abhāsi.

    ९२. तत्थ यस्सासवा परिक्खीणाति यस्स उत्तमपुग्गलस्स कामासवादयो चत्तारो आसवा सब्बसो खीणा अरियमग्गेन खेपिता। आहारे च अनिस्सितोति यो च आहारे तण्हादिट्ठिनिस्सयेहि अनिस्सितो अगधितो अनज्झापन्‍नो, निदस्सनमत्तं, आहारसीसेनेत्थ चत्तारोपि पच्‍चया गहिताति दट्ठब्बं। पच्‍चयपरियायो वा इध आहार-सद्दो वेदितब्बो। ‘‘सुञ्‍ञतो अनिमित्तो चा’’ति एत्थ अप्पणिहितविमोक्खोपि गहितोयेव, तीणिपि चेतानि निब्बानस्सेव नामानि। निब्बानञ्हि रागादीनं अभावेन सुञ्‍ञं, तेहि विमुत्तञ्‍चाति सुञ्‍ञतविमोक्खो, तथा रागादिनिमित्ताभावेन सङ्खारनिमित्ताभावेन च अनिमित्तं , तेहि विमुत्तञ्‍चाति अनिमित्तविमोक्खो, रागादिपणिधीनं अभावेन अप्पणिहितं, तेहि विमुत्तञ्‍चाति अप्पणिहितो विमोक्खोति वुच्‍चति। फलसमापत्तिवसेन तं आरम्मणं कत्वा विहरन्तस्स अयम्पि तिविधो विमोक्खो यस्स गोचरो, आकासेव सकुन्तानं, पदं तस्स दुरन्‍नयन्ति यथा आकासे गच्छन्तानं सकुणानं ‘‘इमस्मिं ठाने पादेहि अक्‍कमित्वा गता, इदं ठानं उरेन पहरित्वा गता, इदं सीसेन, इदं पक्खेही’’ति न सक्‍का ञातुं, एवमेव एवरूपस्स भिक्खुनो ‘‘निरयपदादीसु इमिना नाम पदेन गतो’’ति ञापेतुञ्‍च न सक्‍काति।

    92. Tattha yassāsavā parikkhīṇāti yassa uttamapuggalassa kāmāsavādayo cattāro āsavā sabbaso khīṇā ariyamaggena khepitā. Āhāre ca anissitoti yo ca āhāre taṇhādiṭṭhinissayehi anissito agadhito anajjhāpanno, nidassanamattaṃ, āhārasīsenettha cattāropi paccayā gahitāti daṭṭhabbaṃ. Paccayapariyāyo vā idha āhāra-saddo veditabbo. ‘‘Suññato animitto cā’’ti ettha appaṇihitavimokkhopi gahitoyeva, tīṇipi cetāni nibbānasseva nāmāni. Nibbānañhi rāgādīnaṃ abhāvena suññaṃ, tehi vimuttañcāti suññatavimokkho, tathā rāgādinimittābhāvena saṅkhāranimittābhāvena ca animittaṃ , tehi vimuttañcāti animittavimokkho, rāgādipaṇidhīnaṃ abhāvena appaṇihitaṃ, tehi vimuttañcāti appaṇihito vimokkhoti vuccati. Phalasamāpattivasena taṃ ārammaṇaṃ katvā viharantassa ayampi tividho vimokkho yassa gocaro, ākāseva sakuntānaṃ, padaṃ tassa durannayanti yathā ākāse gacchantānaṃ sakuṇānaṃ ‘‘imasmiṃ ṭhāne pādehi akkamitvā gatā, idaṃ ṭhānaṃ urena paharitvā gatā, idaṃ sīsena, idaṃ pakkhehī’’ti na sakkā ñātuṃ, evameva evarūpassa bhikkhuno ‘‘nirayapadādīsu iminā nāma padena gato’’ti ñāpetuñca na sakkāti.

    विजयत्थेरगाथावण्णना निट्ठिता।

    Vijayattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / २. विजयत्थेरगाथा • 2. Vijayattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact