Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / མཧཱཝིབྷངྒ-ཨཊྛཀཐཱ • Mahāvibhaṅga-aṭṭhakathā

    ༣. ཝིཀཱལགཱམཔྤཝིསནསིཀྑཱཔདཝཎྞནཱ

    3. Vikālagāmappavisanasikkhāpadavaṇṇanā

    ༥༠༨. ཏཏིཡེ – ཏིརཙྪཱནཀཐནྟི ཨརིཡམགྒསྶ ཏིརཙྪཱནབྷཱུཏཾ ཀཐཾ། རཱཛཀཐནྟི རཱཛཔཊིསཾཡུཏྟ ཀཐཾ། ཙོརཀཐཱདཱིསུཔི ཨེསེཝ ནཡོ།

    508. Tatiye – tiracchānakathanti ariyamaggassa tiracchānabhūtaṃ kathaṃ. Rājakathanti rājapaṭisaṃyutta kathaṃ. Corakathādīsupi eseva nayo.

    ༥༡༢. སནྟཾ བྷིཀྑུནྟི ཨེཏྠ ཡཾ ཝཏྟབྦཾ , ཏཾ ཙཱརིཏྟསིཀྑཱཔདེ ཝུཏྟམེཝ། སཙེ སམྦཧུལཱ ཀེནཙི ཀམྨེན གཱམཾ པཝིསནྟི, ‘‘ཝིཀཱལེ གཱམཔྤཝེསནཾ ཨཱཔུཙྪཱམཱི’’ཏི སབྦེཧི ཨཉྙམཉྙཾ ཨཱཔུཙྪིཏབྦཾ། ཏསྨིཾ གཱམེ ཏཾ ཀམྨཾ ན སམྤཛྫཏཱིཏི ཨཉྙཾ གཱམཾ གཙྪནྟི, གཱམསཏམྤི ཧོཏུ, པུན ཨཱཔུཙྪནཀིཙྩཾ ནཏྠི། སཙེ པན ཨུསྶཱཧཾ པཊིཔྤསྶམྦྷེཏྭཱ ཝིཧཱརཾ གཙྪནྟཱ ཨནྟརཱ ཨཉྙཾ གཱམཾ པཝིསིཏུཀཱམཱ ཧོནྟི, པུན ཨཱཔུཙྪིཏབྦམེཝ།

    512.Santaṃ bhikkhunti ettha yaṃ vattabbaṃ , taṃ cārittasikkhāpade vuttameva. Sace sambahulā kenaci kammena gāmaṃ pavisanti, ‘‘vikāle gāmappavesanaṃ āpucchāmī’’ti sabbehi aññamaññaṃ āpucchitabbaṃ. Tasmiṃ gāme taṃ kammaṃ na sampajjatīti aññaṃ gāmaṃ gacchanti, gāmasatampi hotu, puna āpucchanakiccaṃ natthi. Sace pana ussāhaṃ paṭippassambhetvā vihāraṃ gacchantā antarā aññaṃ gāmaṃ pavisitukāmā honti, puna āpucchitabbameva.

    ཀུལགྷརེ ཝཱ ཨཱསནསཱལཱཡ ཝཱ བྷཏྟཀིཙྩཾ ཀཏྭཱ ཏེལབྷིཀྑཱཡ ཝཱ སཔྤིབྷིཀྑཱཡ ཝཱ ཙརིཏུཀཱམོ ཧོཏི, སཙེ པསྶེ བྷིཀྑུ ཨཏྠི, ཨཱཔུཙྪིཏྭཱ གནྟབྦཾ། ཨསནྟེ ནཏྠཱིཏི གནྟབྦཾ། ཝཱིཐིཾ ཨོཏརིཏྭཱ བྷིཀྑུཾ པསྶཏི, ཨཱཔུཙྪནཀིཙྩཾ ནཏྠི, ཨནཱཔུཙྪིཏྭཱཔི ཙརིཏབྦམེཝ། གཱམམཛ྄ཛྷེན མགྒོ ཧོཏི, ཏེན གཙྪནྟསྶ ཏེལཱདིབྷིཀྑཱཡ ཙརིསྶཱམཱིཏི ཙིཏྟེ ཨུཔྤནྣེ སཙེ པསྶེ བྷིཀྑུ ཨཏྠི, ཨཱཔུཙྪིཏྭཱ ཙརིཏབྦཾ། མགྒཱ ཨནོཀྐམྨ བྷིཀྑཱཡ ཙརནྟསྶ པན ཨཱཔུཙྪནཀིཙྩཾ ནཏྠི, ཨཔརིཀྑིཏྟསྶ གཱམསྶ ཨུཔཙཱརོ ཨདིནྣཱདཱནེ ཝུཏྟནཡེནེཝ ཝེདིཏབྦོ།

    Kulaghare vā āsanasālāya vā bhattakiccaṃ katvā telabhikkhāya vā sappibhikkhāya vā caritukāmo hoti, sace passe bhikkhu atthi, āpucchitvā gantabbaṃ. Asante natthīti gantabbaṃ. Vīthiṃ otaritvā bhikkhuṃ passati, āpucchanakiccaṃ natthi, anāpucchitvāpi caritabbameva. Gāmamajjhena maggo hoti, tena gacchantassa telādibhikkhāya carissāmīti citte uppanne sace passe bhikkhu atthi, āpucchitvā caritabbaṃ. Maggā anokkamma bhikkhāya carantassa pana āpucchanakiccaṃ natthi, aparikkhittassa gāmassa upacāro adinnādāne vuttanayeneva veditabbo.

    ༥༡༥. ཨནྟརཱརཱམནྟིཨཱདཱིསུ ན ཀེཝལཾ ཨནཱཔུཙྪཱ ཀཱཡབནྡྷནཾ ཨབནྡྷིཏྭཱ སངྒྷཱཊིཾ ཨཔཱརུཔིཏྭཱ གཙྪནྟསྶཔི ཨནཱཔཏྟི། ཨཱཔདཱསཱུཏི སཱིཧོ ཝཱ བྱགྒྷོ ཝཱ ཨཱགཙྪཏི, མེགྷོ ཝཱ ཨུཊྛེཏི, ཨཉྙོ ཝཱ ཀོཙི ཨུཔདྡཝོ ཨུཔྤཛྫཏི, ཨནཱཔཏྟི། ཨེཝརཱུཔཱསུ ཨཱཔདཱསུ བཧིགཱམཏོ ཨནྟོགཱམཾ པཝིསིཏུཾ ཝཊྚཏི། སེསམེཏྠ ཨུཏྟཱནམེཝ།

    515.Antarārāmantiādīsu na kevalaṃ anāpucchā kāyabandhanaṃ abandhitvā saṅghāṭiṃ apārupitvā gacchantassapi anāpatti. Āpadāsūti sīho vā byaggho vā āgacchati, megho vā uṭṭheti, añño vā koci upaddavo uppajjati, anāpatti. Evarūpāsu āpadāsu bahigāmato antogāmaṃ pavisituṃ vaṭṭati. Sesamettha uttānameva.

    ཀཐིནསམུཊྛཱནཾ – ཀཱཡཝཱཙཏོ ཀཱཡཝཱཙཱཙིཏྟཏོ ཙ སམུཊྛཱཏི, ཀིརིཡཱཀིརིཡཾ, ནོསཉྙཱཝིམོཀྑཾ, ཨཙིཏྟཀཾ, པཎྞཏྟིཝཛྫཾ, ཀཱཡཀམྨཾ, ཝཙཱིཀམྨཾ, ཏིཙིཏྟཾ, ཏིཝེདནནྟི།

    Kathinasamuṭṭhānaṃ – kāyavācato kāyavācācittato ca samuṭṭhāti, kiriyākiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

    ཝིཀཱལགཱམཔྤཝིསནསིཀྑཱཔདཾ ཏཏིཡཾ།

    Vikālagāmappavisanasikkhāpadaṃ tatiyaṃ.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཝིནཡཔིཊཀ • Vinayapiṭaka / མཧཱཝིབྷངྒ • Mahāvibhaṅga / ༩. རཏནཝགྒོ • 9. Ratanavaggo

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / སཱརཏྠདཱིཔནཱི-ཊཱིཀཱ • Sāratthadīpanī-ṭīkā / ༣. ཝིཀཱལགཱམཔྤཝིསནསིཀྑཱཔདཝཎྞནཱ • 3. Vikālagāmappavisanasikkhāpadavaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝཛིརབུདྡྷི-ཊཱིཀཱ • Vajirabuddhi-ṭīkā / ༣. ཝིཀཱལགཱམཔྤཝིསནསིཀྑཱཔདཝཎྞནཱ • 3. Vikālagāmappavisanasikkhāpadavaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / ཝིམཏིཝིནོདནཱི-ཊཱིཀཱ • Vimativinodanī-ṭīkā / ༣. ཝིཀཱལགཱམཔྤཝིསནསིཀྑཱཔདཝཎྞནཱ • 3. Vikālagāmappavisanasikkhāpadavaṇṇanā

    ཊཱིཀཱ • Tīkā / ཝིནཡཔིཊཀ (ཊཱིཀཱ) • Vinayapiṭaka (ṭīkā) / པཱཙིཏྱཱདིཡོཛནཱཔཱལི༹ • Pācityādiyojanāpāḷi / ༣. ཝིཀཱལགཱམཔྤཝིསནསིཀྑཱཔདཾ • 3. Vikālagāmappavisanasikkhāpadaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact