Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ४. विमलकोण्डञ्‍ञत्थेरगाथावण्णना

    4. Vimalakoṇḍaññattheragāthāvaṇṇanā

    दुमव्हयाय उप्पन्‍नोति विमलकोण्डञ्‍ञत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्‍ञं उपचिनन्तो इतो एकनवुते कप्पे विपस्सिस्स भगवतो काले विभवसम्पन्‍ने कुले निब्बत्तित्वा विञ्‍ञुतं पत्तो एकदिवसं विपस्सिं भगवन्तं महतिया परिसाय परिवुतं धम्मं देसेन्तं दिस्वा पसन्‍नमानसो चतूहि सुवण्णपुप्फेहि पूजेसि। भगवा तस्स पसादसंवड्ढनत्थं तथारूपं इद्धाभिसङ्खारं अभिसङ्खारेसि, यथा सुवण्णाभा सकलं तं पदेसं ओत्थरति। तं दिस्वा भिय्योसोमत्ताय पसन्‍नमानसो हुत्वा भगवन्तं वन्दित्वा तं निमित्तं गहेत्वा अत्तनो गेहं गन्त्वा बुद्धारम्मणं पीतिं अविजहन्तो केनचि रोगेन कालं कत्वा तुसितेसु उपपन्‍नो अपरापरं पुञ्‍ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजानं बिम्बिसारं पटिच्‍च अम्बपालिया कुच्छिम्हि पटिसन्धिं गण्हि। राजा हि बिम्बिसारो तरुणकाले अम्बपालिया रूपसम्पत्तिं सुत्वा सञ्‍जाताभिलासो कतिपयमनुस्सपरिवारो अञ्‍ञातकवेसेन वेसालिं गन्त्वा एकरत्तिं ताय संवासं कप्पेसि। तदा अयं तस्सा कुच्छिम्हि पटिसन्धिं अग्गहेसि। सा च गब्भस्स पतिट्ठितभावं तस्स आरोचेसि। राजापि अत्तानं जानापेत्वा दातब्बयुत्तकं दत्वा पक्‍कामि। सा गब्भस्स परिपाकमन्वाय पुत्तं विजायि, ‘‘विमलो’’तिस्स नामं अहोसि, पच्छा विमलकोण्डञ्‍ञोति पञ्‍ञायित्थ। सो वयप्पत्तो भगवतो वेसालिगमने बुद्धानुभावं दिस्वा पसन्‍नमानसो पब्बजित्वा कतपुब्बकिच्‍चो विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१२.४०-४८) –

    Dumavhayāya uppannoti vimalakoṇḍaññattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito ekanavute kappe vipassissa bhagavato kāle vibhavasampanne kule nibbattitvā viññutaṃ patto ekadivasaṃ vipassiṃ bhagavantaṃ mahatiyā parisāya parivutaṃ dhammaṃ desentaṃ disvā pasannamānaso catūhi suvaṇṇapupphehi pūjesi. Bhagavā tassa pasādasaṃvaḍḍhanatthaṃ tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāresi, yathā suvaṇṇābhā sakalaṃ taṃ padesaṃ ottharati. Taṃ disvā bhiyyosomattāya pasannamānaso hutvā bhagavantaṃ vanditvā taṃ nimittaṃ gahetvā attano gehaṃ gantvā buddhārammaṇaṃ pītiṃ avijahanto kenaci rogena kālaṃ katvā tusitesu upapanno aparāparaṃ puññāni katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde rājānaṃ bimbisāraṃ paṭicca ambapāliyā kucchimhi paṭisandhiṃ gaṇhi. Rājā hi bimbisāro taruṇakāle ambapāliyā rūpasampattiṃ sutvā sañjātābhilāso katipayamanussaparivāro aññātakavesena vesāliṃ gantvā ekarattiṃ tāya saṃvāsaṃ kappesi. Tadā ayaṃ tassā kucchimhi paṭisandhiṃ aggahesi. Sā ca gabbhassa patiṭṭhitabhāvaṃ tassa ārocesi. Rājāpi attānaṃ jānāpetvā dātabbayuttakaṃ datvā pakkāmi. Sā gabbhassa paripākamanvāya puttaṃ vijāyi, ‘‘vimalo’’tissa nāmaṃ ahosi, pacchā vimalakoṇḍaññoti paññāyittha. So vayappatto bhagavato vesāligamane buddhānubhāvaṃ disvā pasannamānaso pabbajitvā katapubbakicco vipassanaṃ paṭṭhapetvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.12.40-48) –

    ‘‘विपस्सी नाम भगवा, लोकजेट्ठो नरासभो।

    ‘‘Vipassī nāma bhagavā, lokajeṭṭho narāsabho;

    निसिन्‍नो जनकायस्स, देसेसि अमतं पदं॥

    Nisinno janakāyassa, desesi amataṃ padaṃ.

    ‘‘तस्साहं धम्मं सुत्वान, द्विपदिन्‍नस्स तादिनो।

    ‘‘Tassāhaṃ dhammaṃ sutvāna, dvipadinnassa tādino;

    सोण्णपुप्फानि चत्तारि, बुद्धस्स अभिरोपयिं॥

    Soṇṇapupphāni cattāri, buddhassa abhiropayiṃ.

    ‘‘सुवण्णच्छदनं आसि, यावता परिसा तदा।

    ‘‘Suvaṇṇacchadanaṃ āsi, yāvatā parisā tadā;

    बुद्धाभा च सुवण्णाभा, आलोको विपुलो अहु॥

    Buddhābhā ca suvaṇṇābhā, āloko vipulo ahu.

    ‘‘उदग्गचित्तो सुमनो, वेदजातो कतञ्‍जली।

    ‘‘Udaggacitto sumano, vedajāto katañjalī;

    वित्तिसञ्‍जननो तेसं, दिट्ठधम्मसुखावहो॥

    Vittisañjanano tesaṃ, diṭṭhadhammasukhāvaho.

    ‘‘आयाचित्वान सम्बुद्धं, वन्दित्वान च सुब्बतं।

    ‘‘Āyācitvāna sambuddhaṃ, vanditvāna ca subbataṃ;

    पामोज्‍जं जनयित्वान, सकं भवनुपागमिं॥

    Pāmojjaṃ janayitvāna, sakaṃ bhavanupāgamiṃ.

    ‘‘भवने उपविट्ठोहं, बुद्धसेट्ठं अनुस्सरिं।

    ‘‘Bhavane upaviṭṭhohaṃ, buddhaseṭṭhaṃ anussariṃ;

    तेन चित्तप्पसादेन, तुसितं उपपज्‍जहं॥

    Tena cittappasādena, tusitaṃ upapajjahaṃ.

    ‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं।

    ‘‘Ekanavutito kappe, yaṃ pupphamabhiropayiṃ;

    दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं॥

    Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘सोळसासिंसु राजानो, नेमिसम्मतनामका।

    ‘‘Soḷasāsiṃsu rājāno, nemisammatanāmakā;

    तेतालीसे इतो कप्पे, चक्‍कवत्ती महब्बला॥

    Tetālīse ito kappe, cakkavattī mahabbalā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अञ्‍ञापदेसेन अञ्‍ञं ब्याकरोन्तो ‘‘दुमव्हयाया’’ति गाथं अभासि।

    Arahattaṃ pana patvā aññāpadesena aññaṃ byākaronto ‘‘dumavhayāyā’’ti gāthaṃ abhāsi.

    ६४. तत्थ दुमव्हयायाति दुमेन अम्बेन अव्हातब्बाय, अम्बपालियाति अत्थो। आधारे चेतं भुम्मवचनं। उप्पन्‍नोति तस्सा कुच्छियं उप्पन्‍नो उप्पज्‍जमानो च। जातो पण्डरकेतुनाति धवलवत्थधजत्ता ‘‘पण्डरकेतू’’ति पञ्‍ञातेन बिम्बिसाररञ्‍ञा हेतुभूतेन जातो, तं पटिच्‍च निब्बत्तोति अत्थो। उप्पन्‍नोति वा पठमाभिनिब्बत्तिदस्सनं। ततो हि जातोति अभिजातिदस्सनं। विजायनकालतो पट्ठाय हि लोके जातवोहारो। एत्थ च ‘‘दुमव्हयाय उप्पन्‍नो’’ति इमिना अत्तुक्‍कंसनभावं अपनेति, अनेकपतिपुत्तानम्पि विसेसाधिगमसम्भवञ्‍च दीपेति। ‘‘जातो पण्डरकेतुना’’ति इमिना विञ्‍ञातपितिकदस्सनेन परवम्भनं अपनेति। केतुहाति मानप्पहायी। मानो हि उण्णतिलक्खणत्ता केतु वियाति केतु। तथा हि सो ‘‘केतुकम्यतापच्‍चुपट्ठानो’’ति वुच्‍चति। केतुनायेवाति पञ्‍ञाय एव। पञ्‍ञा हि अनवज्‍जधम्मेसु अच्‍चुग्गतट्ठेन मारसेनप्पमद्दनेन पुब्बङ्गमट्ठेन च अरियानं धजा नाम। तेनाह ‘‘धम्मो हि इसिनं धजो’’ति (सं॰ नि॰ २.२४१; अ॰ नि॰ ४.४८; जा॰ २.२१.४९४)। महाकेतुं पधंसयीति महाविसयताय महन्ता, सेय्यमानजातिमानादिभेदतो बहवो च मानप्पकारा, इतरे च किलेसधम्मा समुस्सितट्ठेन केतु एतस्साति महाकेतु मारो पापिमा। तं बलविधमनविसयातिक्‍कमनवसेन अभिभवि निब्बिसेवनं अकासीति। ‘‘महाकेतुं पधंसयी’’ति अत्तानं परं विय दस्सेन्तो अञ्‍ञापदेसेन अरहत्तं ब्याकासि।

    64. Tattha dumavhayāyāti dumena ambena avhātabbāya, ambapāliyāti attho. Ādhāre cetaṃ bhummavacanaṃ. Uppannoti tassā kucchiyaṃ uppanno uppajjamāno ca. Jāto paṇḍaraketunāti dhavalavatthadhajattā ‘‘paṇḍaraketū’’ti paññātena bimbisāraraññā hetubhūtena jāto, taṃ paṭicca nibbattoti attho. Uppannoti vā paṭhamābhinibbattidassanaṃ. Tato hi jātoti abhijātidassanaṃ. Vijāyanakālato paṭṭhāya hi loke jātavohāro. Ettha ca ‘‘dumavhayāya uppanno’’ti iminā attukkaṃsanabhāvaṃ apaneti, anekapatiputtānampi visesādhigamasambhavañca dīpeti. ‘‘Jāto paṇḍaraketunā’’ti iminā viññātapitikadassanena paravambhanaṃ apaneti. Ketuhāti mānappahāyī. Māno hi uṇṇatilakkhaṇattā ketu viyāti ketu. Tathā hi so ‘‘ketukamyatāpaccupaṭṭhāno’’ti vuccati. Ketunāyevāti paññāya eva. Paññā hi anavajjadhammesu accuggataṭṭhena mārasenappamaddanena pubbaṅgamaṭṭhena ca ariyānaṃ dhajā nāma. Tenāha ‘‘dhammo hi isinaṃ dhajo’’ti (saṃ. ni. 2.241; a. ni. 4.48; jā. 2.21.494). Mahāketuṃ padhaṃsayīti mahāvisayatāya mahantā, seyyamānajātimānādibhedato bahavo ca mānappakārā, itare ca kilesadhammā samussitaṭṭhena ketu etassāti mahāketu māro pāpimā. Taṃ balavidhamanavisayātikkamanavasena abhibhavi nibbisevanaṃ akāsīti. ‘‘Mahāketuṃ padhaṃsayī’’ti attānaṃ paraṃ viya dassento aññāpadesena arahattaṃ byākāsi.

    विमलकोण्डञ्‍ञत्थेरगाथावण्णना निट्ठिता।

    Vimalakoṇḍaññattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ४. विमलकोण्डञ्‍ञत्थेरगाथा • 4. Vimalakoṇḍaññattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact