Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    १०. विमलत्थेरगाथावण्णना

    10. Vimalattheragāthāvaṇṇanā

    धरणी च सिञ्‍चति वाति आयस्मतो विमलत्थेरस्स गाथा। का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो विपस्सिस्स भगवतो काले सङ्खधमनकुले निब्बत्तित्वा विञ्‍ञुतं पत्तो तस्मिं सिप्पे निप्फत्तिं गतो एकदिवसं विपस्सिं भगवन्तं पस्सित्वा पसन्‍नमानसो सङ्खधमनेन पूजं कत्वा ततो पट्ठाय कालेन कालं सत्थु उपट्ठानं अकासि। सो तेन पुञ्‍ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्‍ञानि कत्वा देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो काले ‘‘अनागते मे विमलो विसुद्धो कायो होतू’’ति बोधिरुक्खं गन्धोदकेहि न्हापेसि, चेतियङ्गणबोधियङ्गणेसु आसनानि धोवापेसि, भिक्खूनम्पि किलिट्ठे समणपरिक्खारे धोवापेसि।

    Dharaṇīca siñcati vāti āyasmato vimalattherassa gāthā. Kā uppatti? Sopi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ kusalaṃ upacinanto vipassissa bhagavato kāle saṅkhadhamanakule nibbattitvā viññutaṃ patto tasmiṃ sippe nipphattiṃ gato ekadivasaṃ vipassiṃ bhagavantaṃ passitvā pasannamānaso saṅkhadhamanena pūjaṃ katvā tato paṭṭhāya kālena kālaṃ satthu upaṭṭhānaṃ akāsi. So tena puññakammena devaloke nibbattitvā aparāparaṃ puññāni katvā devamanussesu saṃsaranto kassapassa bhagavato kāle ‘‘anāgate me vimalo visuddho kāyo hotū’’ti bodhirukkhaṃ gandhodakehi nhāpesi, cetiyaṅgaṇabodhiyaṅgaṇesu āsanāni dhovāpesi, bhikkhūnampi kiliṭṭhe samaṇaparikkhāre dhovāpesi.

    सो ततो चवित्वा देवेसु च मनुस्सेसु च परिवत्तेन्तो इमस्मिं बुद्धुप्पादे राजगहे इब्भकुले निब्बत्ति। तस्स मातुकुच्छियं वसन्तस्स निक्खमन्तस्स च कायो पित्तसेम्हादीहि असंकिलिट्ठो पदुमपलासे उदकबिन्दु विय अलग्गो पच्छिमभविकबोधिसत्तस्स विय सुविसुद्धो अहोसि, तेनस्स विमलोत्वेव नामं अकंसु। सो वयप्पत्तो राजगहप्पवेसने बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा कम्मट्ठानं गहेत्वा कोसलरट्ठे पब्बतगुहायं विहरति। अथेकदिवसं चातुद्दीपिकमहामेघो सकलं चक्‍कवाळगब्भं पत्थरित्वा पावस्सि। विवट्टट्ठायिम्हि बुद्धानं चक्‍कवत्तीनञ्‍च धरमानकाले एव किर एवं वस्सति। घम्मपरिळाहवूपसमतो उतुसप्पायलाभेन थेरस्स चित्तं समाहितं अहोसि एकग्गं। सो समाहितचित्तो तावदेव विपस्सनं उस्सुक्‍कापेत्वा मग्गपटिपाटिया अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर १.१०.५६-६०) –

    So tato cavitvā devesu ca manussesu ca parivattento imasmiṃ buddhuppāde rājagahe ibbhakule nibbatti. Tassa mātukucchiyaṃ vasantassa nikkhamantassa ca kāyo pittasemhādīhi asaṃkiliṭṭho padumapalāse udakabindu viya alaggo pacchimabhavikabodhisattassa viya suvisuddho ahosi, tenassa vimalotveva nāmaṃ akaṃsu. So vayappatto rājagahappavesane buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā kammaṭṭhānaṃ gahetvā kosalaraṭṭhe pabbataguhāyaṃ viharati. Athekadivasaṃ cātuddīpikamahāmegho sakalaṃ cakkavāḷagabbhaṃ pattharitvā pāvassi. Vivaṭṭaṭṭhāyimhi buddhānaṃ cakkavattīnañca dharamānakāle eva kira evaṃ vassati. Ghammapariḷāhavūpasamato utusappāyalābhena therassa cittaṃ samāhitaṃ ahosi ekaggaṃ. So samāhitacitto tāvadeva vipassanaṃ ussukkāpetvā maggapaṭipāṭiyā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.10.56-60) –

    ‘‘विपस्सिस्स भगवतो, अहोसिं सङ्खधम्मको।

    ‘‘Vipassissa bhagavato, ahosiṃ saṅkhadhammako;

    निच्‍चुपट्ठानयुत्तोम्हि, सुगतस्स महेसिनो॥

    Niccupaṭṭhānayuttomhi, sugatassa mahesino.

    ‘‘उपट्ठानफलं पस्स, लोकनाथस्स तादिनो।

    ‘‘Upaṭṭhānaphalaṃ passa, lokanāthassa tādino;

    सट्ठि तूरियसहस्सानि, परिवारेन्ति मं सदा॥

    Saṭṭhi tūriyasahassāni, parivārenti maṃ sadā.

    ‘‘एकनवुतितो कप्पे, उपट्ठहिं महाइसिं।

    ‘‘Ekanavutito kappe, upaṭṭhahiṃ mahāisiṃ;

    दुग्गतिं नाभिजानामि, उपट्ठानस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, upaṭṭhānassidaṃ phalaṃ.

    ‘‘चतुवीसे इतो कप्पे, महानिग्घोसनामका।

    ‘‘Catuvīse ito kappe, mahānigghosanāmakā;

    सोळसासिंसु राजानो, चक्‍कवत्ती महब्बला॥

    Soḷasāsiṃsu rājāno, cakkavattī mahabbalā.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा कतकिच्‍चताय तुट्ठमानसो उदानं उदानेन्तो ‘‘धरणी च सिञ्‍चति वाति मालुतो’’ति गाथं अभासि।

    Arahattaṃ pana patvā katakiccatāya tuṭṭhamānaso udānaṃ udānento ‘‘dharaṇī ca siñcati vāti māluto’’ti gāthaṃ abhāsi.

    ५०. तत्थ धरणीति पथवी, सा हि सकलं धराधरं धारेतीति ‘‘धरणी’’ति वुच्‍चति। सिञ्‍चतीति समन्ततो नभं पूरेत्वा अभिप्पवस्सतो महामेघस्स वुट्ठिधाराहि सिञ्‍चति । वाति मालुतोति उदकफुसितसम्मिस्सताय सीतलो वातो वायति। विज्‍जुता चरति नभेति तत्थ तत्थ गज्‍जता गळगळायता महामेघतो निच्छरन्तियो सतेरता आकासे इतो चितो च विचरन्ति। उपसमन्ति वितक्‍काति उतुसप्पायसिद्धेन समथविपस्सनाधिगमेन पुब्बभागे तदङ्गादिवसेन वूपसन्ता हुत्वा कामवितक्‍कादयो सब्बेपि नव महावितक्‍का अरियमग्गाधिगमेन उपसमन्ति। अनवसेसतो समुच्छिज्‍जन्तीति। वत्तमानसमीपताय अरियमग्गक्खणं वत्तमानं कत्वा वदति। अतीतत्थे वा एतं पच्‍चुप्पन्‍नवचनं। चित्तं सुसमाहितं ममाति ततो एव लोकुत्तरसमाधिना मम चित्तं सुट्ठु समाहितं, न दानि तस्स समाधाने किञ्‍चि कातब्बं अत्थीति थेरो अञ्‍ञं ब्याकासि।

    50. Tattha dharaṇīti pathavī, sā hi sakalaṃ dharādharaṃ dhāretīti ‘‘dharaṇī’’ti vuccati. Siñcatīti samantato nabhaṃ pūretvā abhippavassato mahāmeghassa vuṭṭhidhārāhi siñcati . Vāti mālutoti udakaphusitasammissatāya sītalo vāto vāyati. Vijjutā carati nabheti tattha tattha gajjatā gaḷagaḷāyatā mahāmeghato niccharantiyo sateratā ākāse ito cito ca vicaranti. Upasamanti vitakkāti utusappāyasiddhena samathavipassanādhigamena pubbabhāge tadaṅgādivasena vūpasantā hutvā kāmavitakkādayo sabbepi nava mahāvitakkā ariyamaggādhigamena upasamanti. Anavasesato samucchijjantīti. Vattamānasamīpatāya ariyamaggakkhaṇaṃ vattamānaṃ katvā vadati. Atītatthe vā etaṃ paccuppannavacanaṃ. Cittaṃ susamāhitaṃ mamāti tato eva lokuttarasamādhinā mama cittaṃ suṭṭhu samāhitaṃ, na dāni tassa samādhāne kiñci kātabbaṃ atthīti thero aññaṃ byākāsi.

    विमलत्थेरगाथावण्णना निट्ठिता।

    Vimalattheragāthāvaṇṇanā niṭṭhitā.

    पञ्‍चमवग्गवण्णना निट्ठिता।

    Pañcamavaggavaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / १०. विमलत्थेरगाथा • 10. Vimalattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact