Library / Tipiṭaka / तिपिटक • Tipiṭaka / महाविभङ्ग-अट्ठकथा • Mahāvibhaṅga-aṭṭhakathā

    विनयपञ्‍ञत्तियाचनकथावण्णना

    Vinayapaññattiyācanakathāvaṇṇanā

    १८. इदानि आयस्मा उपालि विनयपञ्‍ञत्तिया मूलतो पभुति निदानं दस्सेतुं सारिपुत्तत्थेरस्स सिक्खापदपटिसंयुत्तं वितक्‍कुप्पादं दस्सेन्तो ‘‘अथ खो आयस्मतो सारिपुत्तस्सा’’तिआदिमाह। तत्थ रहोगतस्साति रहसि गतस्स। पटिसल्‍लीनस्साति सल्‍लीनस्स एकीभावं गतस्स। कतमेसानन्ति अतीतेसु विपस्सीआदीसु बुद्धेसु कतमेसं। चिरं अस्स ठिति, चिरा वा अस्स ठितीति चिरट्ठितिकं। सेसमेत्थ उत्तानपदत्थमेव।

    18. Idāni āyasmā upāli vinayapaññattiyā mūlato pabhuti nidānaṃ dassetuṃ sāriputtattherassa sikkhāpadapaṭisaṃyuttaṃ vitakkuppādaṃ dassento ‘‘atha kho āyasmato sāriputtassā’’tiādimāha. Tattha rahogatassāti rahasi gatassa. Paṭisallīnassāti sallīnassa ekībhāvaṃ gatassa. Katamesānanti atītesu vipassīādīsu buddhesu katamesaṃ. Ciraṃ assa ṭhiti, cirā vā assa ṭhitīti ciraṭṭhitikaṃ. Sesamettha uttānapadatthameva.

    किं पन थेरो इमं अत्तनो परिवितक्‍कं सयं विनिच्छिनितुं न सक्‍कोतीति? वुच्‍चते – सक्‍कोति च न सक्‍कोति च। अयञ्हि इमेसं नाम बुद्धानं सासनं न चिरट्ठितिकं अहोसि, इमेसं चिरट्ठितिकन्ति एत्तकं सक्‍कोति विनिच्छिनितुं। इमिना पन कारणेन न चिरट्ठितिकं अहोसि, इमिना चिरट्ठितिकन्ति एतं न सक्‍कोति। महापदुमत्थेरो पनाह – ‘‘एतम्पि सोळसविधाय पञ्‍ञाय मत्थकं पत्तस्स अग्गसावकस्स न भारियं, सम्मासम्बुद्धेन पन सद्धिं एकट्ठाने वसन्तस्स सयं विनिच्छयकरणं तुलं छड्डेत्वा हत्थेन तुलनसदिसं होतीति भगवन्तंयेव उपसङ्कमित्वा पुच्छी’’ति। अथस्स भगवा तं विस्सज्‍जेन्तो ‘‘भगवतो च सारिपुत्त विपस्सिस्सा’’तिआदिमाह। तं उत्तानत्थमेव।

    Kiṃ pana thero imaṃ attano parivitakkaṃ sayaṃ vinicchinituṃ na sakkotīti? Vuccate – sakkoti ca na sakkoti ca. Ayañhi imesaṃ nāma buddhānaṃ sāsanaṃ na ciraṭṭhitikaṃ ahosi, imesaṃ ciraṭṭhitikanti ettakaṃ sakkoti vinicchinituṃ. Iminā pana kāraṇena na ciraṭṭhitikaṃ ahosi, iminā ciraṭṭhitikanti etaṃ na sakkoti. Mahāpadumatthero panāha – ‘‘etampi soḷasavidhāya paññāya matthakaṃ pattassa aggasāvakassa na bhāriyaṃ, sammāsambuddhena pana saddhiṃ ekaṭṭhāne vasantassa sayaṃ vinicchayakaraṇaṃ tulaṃ chaḍḍetvā hatthena tulanasadisaṃ hotīti bhagavantaṃyeva upasaṅkamitvā pucchī’’ti. Athassa bhagavā taṃ vissajjento ‘‘bhagavato ca sāriputta vipassissā’’tiādimāha. Taṃ uttānatthameva.

    १९. पुन थेरो कारणं पुच्छन्तो को नु खो, भन्ते, हेतूतिआदिमाह। तत्थ को नु खो भन्तेति कारणपुच्छा , तस्स कतमो नु खो भन्तेति अत्थो। हेतु पच्‍चयोति उभयमेतं कारणाधिवचनं; कारणञ्हि यस्मा तेन तस्स फलं हिनोति पवत्तति, तस्मा हेतूति वुच्‍चति। यस्मा तं पटिच्‍च एति पवत्तति, तस्मा पच्‍चयोति वुच्‍चति। एवं अत्थतो एकम्पि वोहारवसेन च वचनसिलिट्ठताय च तत्र तत्र एतं उभयम्पि वुच्‍चति। सेसमेत्थ उत्तानत्थमेव।

    19. Puna thero kāraṇaṃ pucchanto ko nu kho, bhante, hetūtiādimāha. Tattha ko nu kho bhanteti kāraṇapucchā , tassa katamo nu kho bhanteti attho. Hetu paccayoti ubhayametaṃ kāraṇādhivacanaṃ; kāraṇañhi yasmā tena tassa phalaṃ hinoti pavattati, tasmā hetūti vuccati. Yasmā taṃ paṭicca eti pavattati, tasmā paccayoti vuccati. Evaṃ atthato ekampi vohāravasena ca vacanasiliṭṭhatāya ca tatra tatra etaṃ ubhayampi vuccati. Sesamettha uttānatthameva.

    इदानि तं हेतुञ्‍च पच्‍चयञ्‍च दस्सेतुं ‘‘भगवा च सारिपुत्त विपस्सी’’तिआदिमाह। तत्थ किलासुनो अहेसुन्ति न आलसियकिलासुनो, न हि बुद्धानं आलसियं वा ओसन्‍नवीरियता वा अत्थि। बुद्धा हि एकस्स वा द्विन्‍नं वा सकलचक्‍कवाळस्स वा धम्मं देसेन्ता समकेनेव उस्साहेन धम्मं देसेन्ति, न परिसाय अप्पभावं दिस्वा ओसन्‍नवीरिया होन्ति, नापि महन्तभावं दिस्वा उस्सन्‍नवीरिया। यथा हि सीहो मिगराजा सत्तन्‍नं दिवसानं अच्‍चयेन गोचराय पक्‍कन्तो खुद्दके वा महन्ते वा पाणे एकसदिसेनेव वेगेन धावति। तं किस्स हेतु? ‘‘मा मे जवो परिहायी’’ति। एवं बुद्धा अप्पकाय वा महतिया वा परिसाय समकेनेव उस्साहेन धम्मं देसेन्ति। तं किस्स हेतु? ‘‘मा नो धम्मगरुता परिहायी’’ति। धम्मगरुनो हि बुद्धा धम्मगारवाति।

    Idāni taṃ hetuñca paccayañca dassetuṃ ‘‘bhagavā ca sāriputta vipassī’’tiādimāha. Tattha kilāsuno ahesunti na ālasiyakilāsuno, na hi buddhānaṃ ālasiyaṃ vā osannavīriyatā vā atthi. Buddhā hi ekassa vā dvinnaṃ vā sakalacakkavāḷassa vā dhammaṃ desentā samakeneva ussāhena dhammaṃ desenti, na parisāya appabhāvaṃ disvā osannavīriyā honti, nāpi mahantabhāvaṃ disvā ussannavīriyā. Yathā hi sīho migarājā sattannaṃ divasānaṃ accayena gocarāya pakkanto khuddake vā mahante vā pāṇe ekasadiseneva vegena dhāvati. Taṃ kissa hetu? ‘‘Mā me javo parihāyī’’ti. Evaṃ buddhā appakāya vā mahatiyā vā parisāya samakeneva ussāhena dhammaṃ desenti. Taṃ kissa hetu? ‘‘Mā no dhammagarutā parihāyī’’ti. Dhammagaruno hi buddhā dhammagāravāti.

    यथा पन अम्हाकं भगवा महासमुद्दं पूरयमानो विय वित्थारेन धम्मं देसेसि, एवं ते न देसेसुं। कस्मा? सत्तानं अप्परजक्खताय। तेसं किर काले दीघायुका सत्ता अप्परजक्खा अहेसुं। ते चतुसच्‍चपटिसंयुत्तं एकगाथम्पि सुत्वा धम्मं अभिसमेन्ति, तस्मा न वित्थारेन धम्मं देसेसुं। तेनेव कारणेन अप्पकञ्‍च नेसं अहोसि सुत्तं…पे॰… वेदल्‍लन्ति। तत्थ सुत्तादीनं नानत्तं पठमसङ्गीतिवण्णनायं वुत्तमेव।

    Yathā pana amhākaṃ bhagavā mahāsamuddaṃ pūrayamāno viya vitthārena dhammaṃ desesi, evaṃ te na desesuṃ. Kasmā? Sattānaṃ apparajakkhatāya. Tesaṃ kira kāle dīghāyukā sattā apparajakkhā ahesuṃ. Te catusaccapaṭisaṃyuttaṃ ekagāthampi sutvā dhammaṃ abhisamenti, tasmā na vitthārena dhammaṃ desesuṃ. Teneva kāraṇena appakañca nesaṃ ahosi suttaṃ…pe… vedallanti. Tattha suttādīnaṃ nānattaṃ paṭhamasaṅgītivaṇṇanāyaṃ vuttameva.

    अपञ्‍ञत्तं सावकानं सिक्खापदन्ति सावकानं निद्दोसताय दोसानुरूपतो पञ्‍ञपेतब्बं सत्तापत्तिक्खन्धवसेन आणासिक्खापदं अपञ्‍ञत्तं। अनुद्दिट्ठं पातिमोक्खन्ति अन्वद्धमासं आणापातिमोक्खं अनुद्दिट्ठं अहोसि। ओवादपातिमोक्खमेव ते उद्दिसिंसु; तम्पि च नो अन्वद्धमासं। तथा हि विपस्सी भगवा छन्‍नं छन्‍नं वस्सानं सकिं सकिं ओवादपातिमोक्खं उद्दिसि; तञ्‍च खो सामंयेव। सावका पनस्स अत्तनो अत्तनो वसनट्ठानेसु न उद्दिसिंसु। सकलजम्बुदीपे एकस्मिंयेव ठाने बन्धुमतिया राजधानिया खेमे मिगदाये विपस्सिस्स भगवतो वसनट्ठाने सब्बोपि भिक्खुसङ्घो उपोसथं अकासि। तञ्‍च खो सङ्घुपोसथमेव; न गणुपोसथं, न पुग्गलुपोसथं, न पारिसुद्धिउपोसथं, न अधिट्ठानुपोसथं।

    Apaññattaṃsāvakānaṃ sikkhāpadanti sāvakānaṃ niddosatāya dosānurūpato paññapetabbaṃ sattāpattikkhandhavasena āṇāsikkhāpadaṃ apaññattaṃ. Anuddiṭṭhaṃpātimokkhanti anvaddhamāsaṃ āṇāpātimokkhaṃ anuddiṭṭhaṃ ahosi. Ovādapātimokkhameva te uddisiṃsu; tampi ca no anvaddhamāsaṃ. Tathā hi vipassī bhagavā channaṃ channaṃ vassānaṃ sakiṃ sakiṃ ovādapātimokkhaṃ uddisi; tañca kho sāmaṃyeva. Sāvakā panassa attano attano vasanaṭṭhānesu na uddisiṃsu. Sakalajambudīpe ekasmiṃyeva ṭhāne bandhumatiyā rājadhāniyā kheme migadāye vipassissa bhagavato vasanaṭṭhāne sabbopi bhikkhusaṅgho uposathaṃ akāsi. Tañca kho saṅghuposathameva; na gaṇuposathaṃ, na puggaluposathaṃ, na pārisuddhiuposathaṃ, na adhiṭṭhānuposathaṃ.

    तदा किर जम्बुदीपे चतुरासीतिविहारसहस्सानि होन्ति। एकमेकस्मिं विहारे अब्बोकिण्णानि दसपि वीसतिपि भिक्खुसहस्सानि वसन्ति, भिय्योपि वसन्ति। उपोसथारोचिका देवता तत्थ तत्थ गन्त्वा आरोचेन्ति – ‘‘मारिसा, एकं वस्सं अतिक्‍कन्तं, द्वे तीणि चत्तारि पञ्‍च वस्सानि अतिक्‍कन्तानि, इदं छट्ठं वस्सं, आगामिनिया पुण्णमासिया बुद्धदस्सनत्थं उपोसथकरणत्थञ्‍च गन्तब्बं! सम्पत्तो वो सन्‍निपातकालो’’ति। ततो सानुभावा भिक्खू अत्तनो अत्तनो आनुभावेन गच्छन्ति, इतरे देवतानुभावेन। कथं? ते किर भिक्खू पाचीनसमुद्दन्ते वा पच्छिमउत्तरदक्खिणसमुद्दन्ते वा ठिता गमियवत्तं पूरेत्वा पत्तचीवरमादाय ‘‘गच्छामा’’ति चित्तं उप्पादेन्ति; सह चित्तुप्पादा उपोसथग्गं गताव होन्ति। ते विपस्सिं सम्मासम्बुद्धं अभिवादेत्वा निसीदन्ति। भगवापि सन्‍निसिन्‍नाय परिसाय इमं ओवादपातिमोक्खं उद्दिसति।

    Tadā kira jambudīpe caturāsītivihārasahassāni honti. Ekamekasmiṃ vihāre abbokiṇṇāni dasapi vīsatipi bhikkhusahassāni vasanti, bhiyyopi vasanti. Uposathārocikā devatā tattha tattha gantvā ārocenti – ‘‘mārisā, ekaṃ vassaṃ atikkantaṃ, dve tīṇi cattāri pañca vassāni atikkantāni, idaṃ chaṭṭhaṃ vassaṃ, āgāminiyā puṇṇamāsiyā buddhadassanatthaṃ uposathakaraṇatthañca gantabbaṃ! Sampatto vo sannipātakālo’’ti. Tato sānubhāvā bhikkhū attano attano ānubhāvena gacchanti, itare devatānubhāvena. Kathaṃ? Te kira bhikkhū pācīnasamuddante vā pacchimauttaradakkhiṇasamuddante vā ṭhitā gamiyavattaṃ pūretvā pattacīvaramādāya ‘‘gacchāmā’’ti cittaṃ uppādenti; saha cittuppādā uposathaggaṃ gatāva honti. Te vipassiṃ sammāsambuddhaṃ abhivādetvā nisīdanti. Bhagavāpi sannisinnāya parisāya imaṃ ovādapātimokkhaṃ uddisati.

    ‘‘खन्ती परमं तपो तितिक्खा।

    ‘‘Khantī paramaṃ tapo titikkhā;

    निब्बानं परमं वदन्ति बुद्धा।

    Nibbānaṃ paramaṃ vadanti buddhā;

    न हि पब्बजितो परूपघाती।

    Na hi pabbajito parūpaghātī;

    न समणो होति परं विहेठयन्तो॥

    Na samaṇo hoti paraṃ viheṭhayanto.

    ‘‘सब्बपापस्स अकरणं, कुसलस्स उपसम्पदा।

    ‘‘Sabbapāpassa akaraṇaṃ, kusalassa upasampadā;

    सचित्तपरियोदपनं, एतं बुद्धान सासनं॥

    Sacittapariyodapanaṃ, etaṃ buddhāna sāsanaṃ.

    ‘‘अनुपवादो अनुपघातो, पातिमोक्खे च संवरो।

    ‘‘Anupavādo anupaghāto, pātimokkhe ca saṃvaro;

    मत्तञ्‍ञुता च भत्तस्मिं, पन्तञ्‍च सयनासनं।

    Mattaññutā ca bhattasmiṃ, pantañca sayanāsanaṃ;

    अधिचित्ते च आयोगो, एतं बुद्धान सासन’’न्ति॥ (दी॰ नि॰ २.९०; ध॰ प॰ १८३-१८५)।

    Adhicitte ca āyogo, etaṃ buddhāna sāsana’’nti. (dī. ni. 2.90; dha. pa. 183-185);

    एतेनेव उपायेन इतरेसम्पि बुद्धानं पातिमोक्खुद्देसो वेदितब्बो। सब्बबुद्धानञ्हि इमा तिस्सोव ओवादपातिमोक्खगाथायो होन्ति। ता दीघायुकबुद्धानं याव सासनपरियन्ता उद्देसमागच्छन्ति; अप्पायुकबुद्धानं पठमबोधियंयेव। सिक्खापदपञ्‍ञत्तिकालतो पन पभुति आणापातिमोक्खमेव उद्दिसीयति। तञ्‍च खो भिक्खू एव उद्दिसन्ति, न बुद्धा। तस्मा अम्हाकम्पि भगवा पठमबोधियं वीसतिवस्समत्तमेव इदं ओवादपातिमोक्खं उद्दिसि। अथेकदिवसं पुब्बारामे मिगारमातुपासादे निसिन्‍नो भिक्खू आमन्तेसि – ‘‘न दानाहं, भिक्खवे, इतो परं उपोसथं करिस्सामि पातिमोक्खं उद्दिसिस्सामि, तुम्हेव दानि भिक्खवे इतो परं उपोसथं करेय्याथ, पातिमोक्खं उद्दिसेय्याथ। अट्ठानमेतं, भिक्खवे, अनवकासो यं तथागतो अपरिसुद्धाय परिसाय उपोसथं करेय्य, पातिमोक्खं उद्दिसेय्या’’ति (चूळव॰ ३८६)। ततो पट्ठाय भिक्खू आणापातिमोक्खं उद्दिसन्ति। इदं आणापातिमोक्खं तेसं अनुद्दिट्ठं अहोसि। तेन वुत्तं – ‘‘अनुद्दिट्ठं पातिमोक्ख’’न्ति।

    Eteneva upāyena itaresampi buddhānaṃ pātimokkhuddeso veditabbo. Sabbabuddhānañhi imā tissova ovādapātimokkhagāthāyo honti. Tā dīghāyukabuddhānaṃ yāva sāsanapariyantā uddesamāgacchanti; appāyukabuddhānaṃ paṭhamabodhiyaṃyeva. Sikkhāpadapaññattikālato pana pabhuti āṇāpātimokkhameva uddisīyati. Tañca kho bhikkhū eva uddisanti, na buddhā. Tasmā amhākampi bhagavā paṭhamabodhiyaṃ vīsativassamattameva idaṃ ovādapātimokkhaṃ uddisi. Athekadivasaṃ pubbārāme migāramātupāsāde nisinno bhikkhū āmantesi – ‘‘na dānāhaṃ, bhikkhave, ito paraṃ uposathaṃ karissāmi pātimokkhaṃ uddisissāmi, tumheva dāni bhikkhave ito paraṃ uposathaṃ kareyyātha, pātimokkhaṃ uddiseyyātha. Aṭṭhānametaṃ, bhikkhave, anavakāso yaṃ tathāgato aparisuddhāya parisāya uposathaṃ kareyya, pātimokkhaṃ uddiseyyā’’ti (cūḷava. 386). Tato paṭṭhāya bhikkhū āṇāpātimokkhaṃ uddisanti. Idaṃ āṇāpātimokkhaṃ tesaṃ anuddiṭṭhaṃ ahosi. Tena vuttaṃ – ‘‘anuddiṭṭhaṃ pātimokkha’’nti.

    तेसं बुद्धानन्ति तेसं विपस्सीआदीनं तिण्णं बुद्धानं। अन्तरधानेनाति खन्धन्तरधानेन; परिनिब्बानेनाति वुत्तं होति। बुद्धानुबुद्धानन्ति ये तेसं बुद्धानं अनुबुद्धा सम्मुखसावका तेसञ्‍च खन्धन्तरधानेन। ये ते पच्छिमा सावकाति ये तेसं सम्मुखसावकानं सन्तिके पब्बजिता पच्छिमा सावका। नानानामाति ‘‘बुद्धरक्खितो, धम्मरक्खितो’’तिआदि नामवसेन विविधनामा। नानागोत्ताति ‘‘गोतमो, मोग्गल्‍लानो’’तिआदि गोत्तवसेन विविधगोत्ता। नानाजच्‍चाति ‘‘खत्तियो, ब्राह्मणो’’तिआदिजातिवसेन नानाजच्‍चा। नानाकुला पब्बजिताति खत्तियकुलादिवसे नेव उच्‍चनीचउळारुळारभोगादिकुलवसेन वा विविधकुला निक्खम्म पब्बजिता।

    Tesaṃbuddhānanti tesaṃ vipassīādīnaṃ tiṇṇaṃ buddhānaṃ. Antaradhānenāti khandhantaradhānena; parinibbānenāti vuttaṃ hoti. Buddhānubuddhānanti ye tesaṃ buddhānaṃ anubuddhā sammukhasāvakā tesañca khandhantaradhānena. Ye te pacchimā sāvakāti ye tesaṃ sammukhasāvakānaṃ santike pabbajitā pacchimā sāvakā. Nānānāmāti ‘‘buddharakkhito, dhammarakkhito’’tiādi nāmavasena vividhanāmā. Nānāgottāti ‘‘gotamo, moggallāno’’tiādi gottavasena vividhagottā. Nānājaccāti ‘‘khattiyo, brāhmaṇo’’tiādijātivasena nānājaccā. Nānākulā pabbajitāti khattiyakulādivase neva uccanīcauḷāruḷārabhogādikulavasena vā vividhakulā nikkhamma pabbajitā.

    ते तं ब्रह्मचरियन्ति ते पच्छिमा सावका यस्मा एकनामा एकगोत्ता एकजातिका एककुला पब्बजिता ‘‘अम्हाकं सासनं तन्ति पवेणी’’ति अत्तनो भारं कत्वा ब्रह्मचरियं रक्खन्ति, चिरं परियत्तिधम्मं परिहरन्ति। इमे च तादिसा न होन्ति। तस्मा अञ्‍ञमञ्‍ञं विहेठेन्ता विलोमं गण्हन्ता ‘‘असुको थेरो जानिस्सति, असुको थेरो जानिस्सती’’ति सिथिलं करोन्ता तं ब्रह्मचरियं खिप्पञ्‍ञेव अन्तरधापेसुं, सङ्गहं आरोपेत्वा न रक्खिंसु। सेय्यथापीति तस्सत्थस्स ओपम्मनिदस्सनं। विकिरतीति विक्खिपति। विधमतीति ठानन्तरं नेति। विद्धंसेतीति ठितट्ठानतो अपनेति। यथा तं सुत्तेन असङ्गहितत्ताति यथा सुत्तेन असङ्गहितत्ता अगन्थितत्ता अबद्धत्ता एवं विकिरति यथा सुत्तेन असङ्गहितानि विकिरियन्ति, एवं विकिरतीति वुत्तं होति। एवमेव खोति ओपम्मसम्पटिपादनं। अन्तरधापेसुन्ति वग्गसङ्गह-पण्णाससङ्गहादीहि असङ्गण्हन्ता यं यं अत्तनो रुच्‍चति, तं तदेव गहेत्वा सेसं विनासेसुं अदस्सनं नयिंसु।

    Tetaṃ brahmacariyanti te pacchimā sāvakā yasmā ekanāmā ekagottā ekajātikā ekakulā pabbajitā ‘‘amhākaṃ sāsanaṃ tanti paveṇī’’ti attano bhāraṃ katvā brahmacariyaṃ rakkhanti, ciraṃ pariyattidhammaṃ pariharanti. Ime ca tādisā na honti. Tasmā aññamaññaṃ viheṭhentā vilomaṃ gaṇhantā ‘‘asuko thero jānissati, asuko thero jānissatī’’ti sithilaṃ karontā taṃ brahmacariyaṃ khippaññeva antaradhāpesuṃ, saṅgahaṃ āropetvā na rakkhiṃsu. Seyyathāpīti tassatthassa opammanidassanaṃ. Vikiratīti vikkhipati. Vidhamatīti ṭhānantaraṃ neti. Viddhaṃsetīti ṭhitaṭṭhānato apaneti. Yathā taṃ suttena asaṅgahitattāti yathā suttena asaṅgahitattā aganthitattā abaddhattā evaṃ vikirati yathā suttena asaṅgahitāni vikiriyanti, evaṃ vikiratīti vuttaṃ hoti. Evameva khoti opammasampaṭipādanaṃ. Antaradhāpesunti vaggasaṅgaha-paṇṇāsasaṅgahādīhi asaṅgaṇhantā yaṃ yaṃ attano ruccati, taṃ tadeva gahetvā sesaṃ vināsesuṃ adassanaṃ nayiṃsu.

    अकिलासुनो च ते भगवन्तो अहेसुं सावके चेतसा चेतो परिच्‍च ओवदितुन्ति अपिच सारिपुत्त ते बुद्धा अत्तनो चेतसा सावकानं चेतो परिच्‍च परिच्छिन्दित्वा ओवदितुं अकिलासुनो अहेसुं, परचित्तं ञत्वा अनुसासनिं न भारियतो न पपञ्‍चतो अद्दसंसु। भूतपुब्बं सारिपुत्तातिआदि तेसं अकिलासुभावप्पकासनत्थं वुत्तं। भिंसनकेति भयानके भयजननके। एवं वितक्‍केथाति नेक्खम्मवितक्‍कादयो तयो वितक्‍के वितक्‍केथ। मा एवं वितक्‍कयित्थाति कामवितक्‍कादयो तयो अकुसलवितक्‍के मा वितक्‍कयित्थ। एवं मनसि करोथाति ‘‘अनिच्‍चं दुक्खमनत्ता असुभ’’न्ति मनसि करोथ। मा एवं मनसा कत्थाति ‘‘निच्‍चं सुखं अत्ता सुभ’’न्ति मा मनसि अकरित्थ। इदं पजहथाति अकुसलं पजहथ। इदं उपसम्पज्‍ज विहरथाति कुसलं उपसम्पज्‍ज पटिलभित्वा निप्फादेत्वा विहरथ।

    Akilāsuno ca te bhagavanto ahesuṃ sāvake cetasā ceto paricca ovaditunti apica sāriputta te buddhā attano cetasā sāvakānaṃ ceto paricca paricchinditvā ovadituṃ akilāsuno ahesuṃ, paracittaṃ ñatvā anusāsaniṃ na bhāriyato na papañcato addasaṃsu. Bhūtapubbaṃ sāriputtātiādi tesaṃ akilāsubhāvappakāsanatthaṃ vuttaṃ. Bhiṃsanaketi bhayānake bhayajananake. Evaṃ vitakkethāti nekkhammavitakkādayo tayo vitakke vitakketha. Mā evaṃ vitakkayitthāti kāmavitakkādayo tayo akusalavitakke mā vitakkayittha. Evaṃ manasi karothāti ‘‘aniccaṃ dukkhamanattā asubha’’nti manasi karotha. Mā evaṃ manasā katthāti ‘‘niccaṃ sukhaṃ attā subha’’nti mā manasi akarittha. Idaṃ pajahathāti akusalaṃ pajahatha. Idaṃ upasampajja viharathāti kusalaṃ upasampajja paṭilabhitvā nipphādetvā viharatha.

    अनुपादाय आसवेहि चित्तानि विमुच्‍चिंसूति अग्गहेत्वा विमुच्‍चिंसु। तेसञ्हि चित्तानि येहि आसवेहि विमुच्‍चिंसु, न ते तानि गहेत्वा विमुच्‍चिंसु। अनुप्पादनिरोधेन पन निरुज्झमाना अग्गहेत्वा विमुच्‍चिंसु। तेन वुत्तं – ‘‘अनुपादाय आसवेहि चित्तानि विमुच्‍चिंसू’’ति। सब्बेपि ते अरहत्तं पत्वा सूरियरस्मिसम्फुट्ठमिव पदुमवनं विकसितचित्ता अहेसुं। तत्र सुदं सारिपुत्त भिंसनकस्स वनसण्डस्स भिंसनकतस्मिं होतीति तत्राति पुरिमवचनापेक्खं; सुदन्ति पदपूरणमत्ते निपातो; सारिपुत्ताति आलपनं। अयं पनेत्थ अत्थयोजना – तत्राति यं वुत्तं ‘‘अञ्‍ञतरस्मिं भिंसनके वनसण्डे’’ति, तत्र यो सो भिंसनकोति वनसण्डो वुत्तो, तस्स भिंसनकस्स वनसण्डस्स भिंसनकतस्मिं होति, भिंसनकिरियाय होतीति अत्थो। किं होति? इदं होति – यो कोचि अवीतरागो…पे॰… लोमानि हंसन्तीति।

    Anupādāyaāsavehi cittāni vimucciṃsūti aggahetvā vimucciṃsu. Tesañhi cittāni yehi āsavehi vimucciṃsu, na te tāni gahetvā vimucciṃsu. Anuppādanirodhena pana nirujjhamānā aggahetvā vimucciṃsu. Tena vuttaṃ – ‘‘anupādāya āsavehi cittāni vimucciṃsū’’ti. Sabbepi te arahattaṃ patvā sūriyarasmisamphuṭṭhamiva padumavanaṃ vikasitacittā ahesuṃ. Tatra sudaṃ sāriputta bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hotīti tatrāti purimavacanāpekkhaṃ; sudanti padapūraṇamatte nipāto; sāriputtāti ālapanaṃ. Ayaṃ panettha atthayojanā – tatrāti yaṃ vuttaṃ ‘‘aññatarasmiṃ bhiṃsanake vanasaṇḍe’’ti, tatra yo so bhiṃsanakoti vanasaṇḍo vutto, tassa bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ hoti, bhiṃsanakiriyāya hotīti attho. Kiṃ hoti? Idaṃ hoti – yo koci avītarāgo…pe… lomāni haṃsantīti.

    अथ वा तत्राति सामिअत्थे भुम्मं। सुइति निपातो; ‘‘किं सु नाम ते भोन्तो समणब्राह्मणा’’तिआदीसु (म॰ नि॰ १.४६९) विय। इदन्ति अधिप्पेतमत्थं पच्‍चक्खं विय कत्वा दस्सनवचनं। सुइदन्ति सुदं, सन्धिवसेन इकारलोपो वेदितब्बो। ‘‘चक्खुन्द्रियं, इत्थिन्द्रियं, अनञ्‍ञातञ्‍ञस्सामीतिन्द्रियं (विभ॰ २१९), ‘‘किं सूध वित्त’’न्तिआदीसु (सं॰ नि॰ १.७३, २४६; सु॰ नि॰ १८३) विय। अयं पनेत्थ अत्थयोजना – तस्स सारिपुत्त भिंसनकस्स वनसण्डस्स भिंसनकतस्मिं इदंसु होति। भिंसनकतस्मिन्ति भिंसनकभावेति अत्थो। एकस्स तकारस्स लोपो दट्ठब्बो। भिंसनकत्तस्मिन्तियेव वा पाठो। ‘‘भिंसनकताय’’ इति वा वत्तब्बे लिङ्गविपल्‍लासो कतो। निमित्तत्थे चेतं भुम्मवचनं, तस्मा एवं सम्बन्धो वेदितब्बो – भिंसनकभावे इदंसु होति, भिंसनकभावनिमित्तं भिंसनकभावहेतु भिंसनकभावपच्‍चया इदंसु होति। यो कोचि अवीतरागो तं वनसण्डं पविसति, येभुय्येन लोमानि हंसन्तीति बहुतरानि लोमानि हंसन्ति उद्धं मुखानि सूचिसदिसानि कण्टकसदिसानि च हुत्वा तिट्ठन्ति, अप्पानि न हंसन्ति। बहुतरानं वा सत्तानं हंसन्ति। अप्पकानं अतिसूरपुरिसानं न हंसन्ति।

    Atha vā tatrāti sāmiatthe bhummaṃ. Suiti nipāto; ‘‘kiṃ su nāma te bhonto samaṇabrāhmaṇā’’tiādīsu (ma. ni. 1.469) viya. Idanti adhippetamatthaṃ paccakkhaṃ viya katvā dassanavacanaṃ. Suidanti sudaṃ, sandhivasena ikāralopo veditabbo. ‘‘Cakkhundriyaṃ, itthindriyaṃ, anaññātaññassāmītindriyaṃ (vibha. 219), ‘‘kiṃ sūdha vitta’’ntiādīsu (saṃ. ni. 1.73, 246; su. ni. 183) viya. Ayaṃ panettha atthayojanā – tassa sāriputta bhiṃsanakassa vanasaṇḍassa bhiṃsanakatasmiṃ idaṃsu hoti. Bhiṃsanakatasminti bhiṃsanakabhāveti attho. Ekassa takārassa lopo daṭṭhabbo. Bhiṃsanakattasmintiyeva vā pāṭho. ‘‘Bhiṃsanakatāya’’ iti vā vattabbe liṅgavipallāso kato. Nimittatthe cetaṃ bhummavacanaṃ, tasmā evaṃ sambandho veditabbo – bhiṃsanakabhāve idaṃsu hoti, bhiṃsanakabhāvanimittaṃ bhiṃsanakabhāvahetu bhiṃsanakabhāvapaccayā idaṃsu hoti. Yo koci avītarāgo taṃ vanasaṇḍaṃ pavisati, yebhuyyena lomāni haṃsantīti bahutarāni lomāni haṃsanti uddhaṃ mukhāni sūcisadisāni kaṇṭakasadisāni ca hutvā tiṭṭhanti, appāni na haṃsanti. Bahutarānaṃ vā sattānaṃ haṃsanti. Appakānaṃ atisūrapurisānaṃ na haṃsanti.

    इदानि अयं खो, सारिपुत्त, हेतूतिआदि निगमनं। यञ्‍चेत्थ अन्तरन्तरा न वुत्तं, तं उत्तानत्थमेव। तस्मा पाळिक्‍कमेनेव वेदितब्बं। यं पन वुत्तं न चिरट्ठितिकं अहोसीति, तं पुरिसयुगवसेन वुत्तन्ति वेदितब्बं। वस्सगणनाय हि विपस्सिस्स भगवतो असीतिवस्ससहस्सानि आयु, सम्मुखसावकानम्पिस्स तत्तकमेव। एवमस्स य्वायं सब्बपच्छिमको सावको, तेन सह घटेत्वा सतसहस्सं सट्ठिमत्तानि च वस्ससहस्सानि ब्रह्मचरियं अट्ठासि। पुरिसयुगवसेन पन युगपरम्पराय आगन्त्वा द्वेयेव पुरिसयुगानि अट्ठासि। तस्मा न चिरट्ठितिकन्ति वुत्तं। सिखिस्स पन भगवतो सत्ततिवस्ससहस्सानि आयु। सम्मुखसावकानम्पिस्स तत्तकमेव। वेस्सभुस्स भगवतो सट्ठिवस्ससहस्सानि आयु। सम्मुखसावकानम्पिस्स तत्तकमेव। एवं तेसम्पि ये सब्बपच्छिमका सावका तेहि सह घटेत्वा सतसहस्सतो उद्धं चत्तालीसमत्तानि वीसतिमत्तानि च वस्ससहस्सानि ब्रह्मचरियं अट्ठासि। पुरिसयुगवसेन पन युगपरम्पराय आगन्त्वा द्वे द्वेयेव पुरिसयुगानि अट्ठासि। तस्मा न चिरट्ठितिकन्ति वुत्तं।

    Idāni ayaṃ kho, sāriputta, hetūtiādi nigamanaṃ. Yañcettha antarantarā na vuttaṃ, taṃ uttānatthameva. Tasmā pāḷikkameneva veditabbaṃ. Yaṃ pana vuttaṃ na ciraṭṭhitikaṃ ahosīti, taṃ purisayugavasena vuttanti veditabbaṃ. Vassagaṇanāya hi vipassissa bhagavato asītivassasahassāni āyu, sammukhasāvakānampissa tattakameva. Evamassa yvāyaṃ sabbapacchimako sāvako, tena saha ghaṭetvā satasahassaṃ saṭṭhimattāni ca vassasahassāni brahmacariyaṃ aṭṭhāsi. Purisayugavasena pana yugaparamparāya āgantvā dveyeva purisayugāni aṭṭhāsi. Tasmā na ciraṭṭhitikanti vuttaṃ. Sikhissa pana bhagavato sattativassasahassāni āyu. Sammukhasāvakānampissa tattakameva. Vessabhussa bhagavato saṭṭhivassasahassāni āyu. Sammukhasāvakānampissa tattakameva. Evaṃ tesampi ye sabbapacchimakā sāvakā tehi saha ghaṭetvā satasahassato uddhaṃ cattālīsamattāni vīsatimattāni ca vassasahassāni brahmacariyaṃ aṭṭhāsi. Purisayugavasena pana yugaparamparāya āgantvā dve dveyeva purisayugāni aṭṭhāsi. Tasmā na ciraṭṭhitikanti vuttaṃ.

    २०. एवं आयस्मा सारिपुत्तो तिण्णं बुद्धानं ब्रह्मचरियस्स न चिरट्ठितिकारणं सुत्वा इतरेसं तिण्णं ब्रह्मचरियस्स चिरट्ठितिकारणं सोतुकामो पुन भगवन्तं ‘‘को पन भन्ते हेतू’’ति आदिना नयेन पुच्छि। भगवापिस्स ब्याकासि। तं सब्बं वुत्तपटिपक्खवसेन वेदितब्बं। चिरट्ठितिकभावेपि चेत्थ तेसं बुद्धानं आयुपरिमाणतोपि पुरिसयुगतोपि उभयथा चिरट्ठितिकता वेदितब्बा। ककुसन्धस्स हि भगवतो चत्तालीसवस्ससहस्सानि आयु, कोणागमनस्स भगवतो तिंसवस्ससहस्सानि, कस्सपस्स भगवतो वीसतिवस्ससहस्सानि; सम्मुखसावकानम्पि नेसं तत्तकमेव। बहूनि च नेसं सावकयुगानि परम्पराय ब्रह्मचरियं पवत्तेसुं। एवं तेसं आयुपरिमाणतोपि सावकयुगतोपि उभयथा ब्रह्मचरियं चिरट्ठितिकं अहोसि।

    20. Evaṃ āyasmā sāriputto tiṇṇaṃ buddhānaṃ brahmacariyassa na ciraṭṭhitikāraṇaṃ sutvā itaresaṃ tiṇṇaṃ brahmacariyassa ciraṭṭhitikāraṇaṃ sotukāmo puna bhagavantaṃ ‘‘ko pana bhante hetū’’ti ādinā nayena pucchi. Bhagavāpissa byākāsi. Taṃ sabbaṃ vuttapaṭipakkhavasena veditabbaṃ. Ciraṭṭhitikabhāvepi cettha tesaṃ buddhānaṃ āyuparimāṇatopi purisayugatopi ubhayathā ciraṭṭhitikatā veditabbā. Kakusandhassa hi bhagavato cattālīsavassasahassāni āyu, koṇāgamanassa bhagavato tiṃsavassasahassāni, kassapassa bhagavato vīsativassasahassāni; sammukhasāvakānampi nesaṃ tattakameva. Bahūni ca nesaṃ sāvakayugāni paramparāya brahmacariyaṃ pavattesuṃ. Evaṃ tesaṃ āyuparimāṇatopi sāvakayugatopi ubhayathā brahmacariyaṃ ciraṭṭhitikaṃ ahosi.

    अम्हाकं पन भगवतो कस्सपस्स भगवतो उपड्ढायुकप्पमाणे दसवस्ससहस्सायुककाले उप्पज्‍जितब्बं सिया। तं असम्भुणन्तेन पञ्‍चवस्ससहस्सायुककाले, एकवस्ससहस्सायुककाले, पञ्‍चवस्ससतायुककालेपि वा उप्पज्‍जितब्बं सिया। यस्मा पनस्स बुद्धत्तकारके धम्मे एसन्तस्स परियेसन्तस्स ञाणं परिपाचेन्तस्स गब्भं गण्हापेन्तस्स वस्ससतायुककाले ञाणं परिपाकमगमासि। तस्मा अतिपरित्तायुककाले उप्पन्‍नो। तेनस्स सावकपरम्परावसेन चिरट्ठितिकम्पि ब्रह्मचरियं आयुपरिमाणवसेन वस्सगणनाय नचिरट्ठितिकमेवाति वत्तुं वट्टति।

    Amhākaṃ pana bhagavato kassapassa bhagavato upaḍḍhāyukappamāṇe dasavassasahassāyukakāle uppajjitabbaṃ siyā. Taṃ asambhuṇantena pañcavassasahassāyukakāle, ekavassasahassāyukakāle, pañcavassasatāyukakālepi vā uppajjitabbaṃ siyā. Yasmā panassa buddhattakārake dhamme esantassa pariyesantassa ñāṇaṃ paripācentassa gabbhaṃ gaṇhāpentassa vassasatāyukakāle ñāṇaṃ paripākamagamāsi. Tasmā atiparittāyukakāle uppanno. Tenassa sāvakaparamparāvasena ciraṭṭhitikampi brahmacariyaṃ āyuparimāṇavasena vassagaṇanāya naciraṭṭhitikamevāti vattuṃ vaṭṭati.

    २१. अथ खो आयस्मा सारिपुत्तोति को अनुसन्धि? एवं तिण्णं बुद्धानं ब्रह्मचरियस्स चिरट्ठितिकारणं सुत्वा सिक्खापदपञ्‍ञत्तियेव चिरट्ठितिकभावहेतूति निट्ठं गन्त्वा भगवतोपि ब्रह्मचरियस्स चिरट्ठितिकभावं इच्छन्तो आयस्मा सारिपुत्तो भगवन्तं सिक्खापदपञ्‍ञत्तिं याचि। तस्सा याचनविधिदस्सनत्थमेतं वुत्तं – अथ खो आयस्मा सारिपुत्तो उट्ठायासना …पे॰… चिरट्ठितिकन्ति। तत्थ अद्धनियन्ति अद्धानक्खमं; दीघकालिकन्ति वुत्तं होति। सेसं उत्तानत्थमेव।

    21.Atha kho āyasmā sāriputtoti ko anusandhi? Evaṃ tiṇṇaṃ buddhānaṃ brahmacariyassa ciraṭṭhitikāraṇaṃ sutvā sikkhāpadapaññattiyeva ciraṭṭhitikabhāvahetūti niṭṭhaṃ gantvā bhagavatopi brahmacariyassa ciraṭṭhitikabhāvaṃ icchanto āyasmā sāriputto bhagavantaṃ sikkhāpadapaññattiṃ yāci. Tassā yācanavidhidassanatthametaṃ vuttaṃ – atha kho āyasmā sāriputto uṭṭhāyāsanā …pe… ciraṭṭhitikanti. Tattha addhaniyanti addhānakkhamaṃ; dīghakālikanti vuttaṃ hoti. Sesaṃ uttānatthameva.

    अथस्स भगवा ‘‘न तावायं सिक्खापदपञ्‍ञत्तिकालो’’ति पकासेन्तो ‘‘आगमेहि त्वं सारिपुत्ता’’तिआदिमाह। तत्थ आगमेहि त्वन्ति तिट्ठ ताव त्वं; अधिवासेहि ताव त्वन्ति वुत्तं होति। आदरत्थवसेनेवेत्थ द्विक्खत्तुं वुत्तं। एतेन भगवा सिक्खापदपञ्‍ञत्तिया सावकानं विसयभावं पटिक्खिपित्वा ‘‘बुद्धविसयोव सिक्खापदपञ्‍ञत्ती’’ति आविकरोन्तो ‘‘तथागतो वा’’तिआदिमाह। एत्थ च तत्थाति सिक्खापदपञ्‍ञत्तियाचनापेक्खं भुम्मवचनं। तत्रायं योजना – यं वुत्तं ‘‘सिक्खापदं पञ्‍ञपेय्या’’ति, तत्थ तस्सा सिक्खापदपञ्‍ञत्तिया तथागतोयेव कालं जानिस्सतीति। एवं वत्वा अकालं ताव दस्सेतुं ‘‘न ताव सारिपुत्ता’’तिआदिमाह।

    Athassa bhagavā ‘‘na tāvāyaṃ sikkhāpadapaññattikālo’’ti pakāsento ‘‘āgamehi tvaṃ sāriputtā’’tiādimāha. Tattha āgamehi tvanti tiṭṭha tāva tvaṃ; adhivāsehi tāva tvanti vuttaṃ hoti. Ādaratthavasenevettha dvikkhattuṃ vuttaṃ. Etena bhagavā sikkhāpadapaññattiyā sāvakānaṃ visayabhāvaṃ paṭikkhipitvā ‘‘buddhavisayova sikkhāpadapaññattī’’ti āvikaronto ‘‘tathāgato vā’’tiādimāha. Ettha ca tatthāti sikkhāpadapaññattiyācanāpekkhaṃ bhummavacanaṃ. Tatrāyaṃ yojanā – yaṃ vuttaṃ ‘‘sikkhāpadaṃ paññapeyyā’’ti, tattha tassā sikkhāpadapaññattiyā tathāgatoyeva kālaṃ jānissatīti. Evaṃ vatvā akālaṃ tāva dassetuṃ ‘‘na tāva sāriputtā’’tiādimāha.

    तत्थ आसवा तिट्ठन्ति एतेसूति आसवट्ठानीया। येसु दिट्ठधम्मिकसम्परायिका दुक्खासवा किलेसासवा च परूपवादविप्पटिसारवधबन्धनादयो चेव अपायदुक्खविसेसभूता च आसवा तिट्ठन्तियेव, यस्मा नेसं ते कारणं होन्तीति अत्थो। ते आसवट्ठानीया वीतिक्‍कमधम्मा याव न सङ्घे पातुभवन्ति, न ताव सत्था सावकानं सिक्खापदं पञ्‍ञपेतीति अयमेत्थ योजना। यदि हि पञ्‍ञपेय्य, परूपवादा परूपारम्भा गरहदोसा न परिमुच्‍चेय्य।

    Tattha āsavā tiṭṭhanti etesūti āsavaṭṭhānīyā. Yesu diṭṭhadhammikasamparāyikā dukkhāsavā kilesāsavā ca parūpavādavippaṭisāravadhabandhanādayo ceva apāyadukkhavisesabhūtā ca āsavā tiṭṭhantiyeva, yasmā nesaṃ te kāraṇaṃ hontīti attho. Te āsavaṭṭhānīyā vītikkamadhammā yāva na saṅghe pātubhavanti, na tāva satthā sāvakānaṃ sikkhāpadaṃ paññapetīti ayamettha yojanā. Yadi hi paññapeyya, parūpavādā parūpārambhā garahadosā na parimucceyya.

    कथं? पञ्‍ञपेन्तेन हि ‘‘यो पन भिक्खु मेथुनं धम्मं पटिसेवेय्या’’तिआदि सब्बं पञ्‍ञपेतब्बं भवेय्य। अदिस्वाव वीतिक्‍कमदोसं इमं पञ्‍ञत्तिं ञत्वा परे एवं उपवादञ्‍च उपारम्भञ्‍च गरहञ्‍च पवत्तेय्युं – ‘‘कथञ्हि नाम समणो गोतमो भिक्खुसङ्घो मे अन्वायिको वचनकरोति एत्तावता सिक्खापदेहि पलिवेठेस्सति, पाराजिकं पञ्‍ञपेस्सति? ननु इमे कुलपुत्ता महन्तं भोगक्खन्धं महन्तञ्‍च ञातिपरिवट्टं हत्थगतानि च रज्‍जानिपि पहाय पब्बजिता, घासच्छादनपरमताय सन्तुट्ठा, सिक्खाय तिब्बगारवा, काये च जीविते च निरपेक्खा विहरन्ति। तेसु नाम को लोकामिसभूतं मेथुनं वा पटिसेविस्सति, परभण्डं वा हरिस्सति, परस्स वा इट्ठं कन्तं अतिमधुरं जीवितं उपच्छिन्दिस्सति, अभूतगुणकथाय वा जीवितं कप्पेस्सति! ननु पाराजिके अपञ्‍ञत्तेपि पब्बज्‍जासङ्खेपेनेवेतं पाकटं कत’’न्ति। तथागतस्स च थामञ्‍च बलञ्‍च सत्ता न जानेय्युं। पञ्‍ञत्तम्पि सिक्खापदं कुप्पेय्य, न यथाठाने तिट्ठेय्य। सेय्यथापि नाम अकुसलो वेज्‍जो कञ्‍चि अनुप्पन्‍नगण्डं पुरिसं पक्‍कोसापेत्वा ‘‘एहि भो पुरिस, इमस्मिं ते सरीरप्पदेसे महागण्डो उप्पज्‍जित्वा अनयब्यसनं पापेस्सति, पटिकच्‍चेव नं तिकिच्छापेही’’ति वत्वा ‘‘साधाचरिय, त्वंयेव नं तिकिच्छस्सू’’ति वुत्तो तस्स अरोगं सरीरप्पदेसं फालेत्वा लोहितं नीहरित्वा आलेपनबन्धनधोवनादीहि तं पदेसं सञ्छविं कत्वा तं पुरिसं वदेय्य – ‘‘महारोगो ते मया तिकिच्छितो, देहि मे देय्यधम्म’’न्ति। सो तं ‘‘किमयं बालवेज्‍जो वदति? कतरो किर मे इमिना रोगो तिकिच्छितो? ननु मे अयं दुक्खञ्‍च जनेति, लोहितक्खयञ्‍च मं पापेती’’ति एवं उपवदेय्य चेव उपारम्भेय्य च गरहेय्य च, न चस्स गुणं जानेय्य। एवमेव यदि अनुप्पन्‍ने वीतिक्‍कमदोसे सत्था सावकानं सिक्खापदं पञ्‍ञपेय्य, परूपवादादीहि च न परिमुच्‍चेय्य, न चस्स थामं वा बलं वा सत्ता जानेय्युं, पञ्‍ञत्तम्पि सिक्खापदं कुप्पेय्य, न यथाठाने तिट्ठेय्य। तस्मा वुत्तं – ‘‘न ताव सारिपुत्त सत्था सावकानं…पे॰… पातुभवन्ती’’ति।

    Kathaṃ? Paññapentena hi ‘‘yo pana bhikkhu methunaṃ dhammaṃ paṭiseveyyā’’tiādi sabbaṃ paññapetabbaṃ bhaveyya. Adisvāva vītikkamadosaṃ imaṃ paññattiṃ ñatvā pare evaṃ upavādañca upārambhañca garahañca pavatteyyuṃ – ‘‘kathañhi nāma samaṇo gotamo bhikkhusaṅgho me anvāyiko vacanakaroti ettāvatā sikkhāpadehi paliveṭhessati, pārājikaṃ paññapessati? Nanu ime kulaputtā mahantaṃ bhogakkhandhaṃ mahantañca ñātiparivaṭṭaṃ hatthagatāni ca rajjānipi pahāya pabbajitā, ghāsacchādanaparamatāya santuṭṭhā, sikkhāya tibbagāravā, kāye ca jīvite ca nirapekkhā viharanti. Tesu nāma ko lokāmisabhūtaṃ methunaṃ vā paṭisevissati, parabhaṇḍaṃ vā harissati, parassa vā iṭṭhaṃ kantaṃ atimadhuraṃ jīvitaṃ upacchindissati, abhūtaguṇakathāya vā jīvitaṃ kappessati! Nanu pārājike apaññattepi pabbajjāsaṅkhepenevetaṃ pākaṭaṃ kata’’nti. Tathāgatassa ca thāmañca balañca sattā na jāneyyuṃ. Paññattampi sikkhāpadaṃ kuppeyya, na yathāṭhāne tiṭṭheyya. Seyyathāpi nāma akusalo vejjo kañci anuppannagaṇḍaṃ purisaṃ pakkosāpetvā ‘‘ehi bho purisa, imasmiṃ te sarīrappadese mahāgaṇḍo uppajjitvā anayabyasanaṃ pāpessati, paṭikacceva naṃ tikicchāpehī’’ti vatvā ‘‘sādhācariya, tvaṃyeva naṃ tikicchassū’’ti vutto tassa arogaṃ sarīrappadesaṃ phāletvā lohitaṃ nīharitvā ālepanabandhanadhovanādīhi taṃ padesaṃ sañchaviṃ katvā taṃ purisaṃ vadeyya – ‘‘mahārogo te mayā tikicchito, dehi me deyyadhamma’’nti. So taṃ ‘‘kimayaṃ bālavejjo vadati? Kataro kira me iminā rogo tikicchito? Nanu me ayaṃ dukkhañca janeti, lohitakkhayañca maṃ pāpetī’’ti evaṃ upavadeyya ceva upārambheyya ca garaheyya ca, na cassa guṇaṃ jāneyya. Evameva yadi anuppanne vītikkamadose satthā sāvakānaṃ sikkhāpadaṃ paññapeyya, parūpavādādīhi ca na parimucceyya, na cassa thāmaṃ vā balaṃ vā sattā jāneyyuṃ, paññattampi sikkhāpadaṃ kuppeyya, na yathāṭhāne tiṭṭheyya. Tasmā vuttaṃ – ‘‘na tāva sāriputta satthā sāvakānaṃ…pe… pātubhavantī’’ti.

    एवं अकालं दस्सेत्वा पुन कालं दस्सेतुं ‘‘यतो च खो सारिपुत्ता’’तिआदिमाह। तत्थ यतोति यदा; यस्मिं कालेति वुत्तं होति। सेसं वुत्तानुसारेनेव वेदितब्बं। अयं वा हेत्थ सङ्खेपत्थो – यस्मिं समये ‘‘आसवट्ठानीया धम्मा’’ति सङ्ख्यं गता वीतिक्‍कमदोसा सङ्घे पातुभवन्ति, तदा सत्था सावकानं सिक्खापदं पञ्‍ञपेति, उद्दिसति पातिमोक्खं। कस्मा? तेसंयेव ‘‘आसवट्ठानीया धम्मा’’ति सङ्ख्यं गतानं वीतिक्‍कमदोसानं पटिघाताय। एवं पञ्‍ञपेन्तो यथा नाम कुसलो वेज्‍जो उप्पन्‍नं गण्डं फालनलेपनबन्धनधोवनादीहि तिकिच्छन्तो रोगं वूपसमेत्वा सञ्छविं कत्वा न त्वेव उपवादादिरहो होति, सके च आचरियके विदितानुभावो हुत्वा सक्‍कारं पापुणाति; एवं न च उपवादादिरहो होति, सके च सब्बञ्‍ञुविसये विदितानुभावो हुत्वा सक्‍कारं पापुणाति। तञ्‍चस्स सिक्खापदं अकुप्पं होति, यथाठाने तिट्ठतीति।

    Evaṃ akālaṃ dassetvā puna kālaṃ dassetuṃ ‘‘yato ca kho sāriputtā’’tiādimāha. Tattha yatoti yadā; yasmiṃ kāleti vuttaṃ hoti. Sesaṃ vuttānusāreneva veditabbaṃ. Ayaṃ vā hettha saṅkhepattho – yasmiṃ samaye ‘‘āsavaṭṭhānīyā dhammā’’ti saṅkhyaṃ gatā vītikkamadosā saṅghe pātubhavanti, tadā satthā sāvakānaṃ sikkhāpadaṃ paññapeti, uddisati pātimokkhaṃ. Kasmā? Tesaṃyeva ‘‘āsavaṭṭhānīyā dhammā’’ti saṅkhyaṃ gatānaṃ vītikkamadosānaṃ paṭighātāya. Evaṃ paññapento yathā nāma kusalo vejjo uppannaṃ gaṇḍaṃ phālanalepanabandhanadhovanādīhi tikicchanto rogaṃ vūpasametvā sañchaviṃ katvā na tveva upavādādiraho hoti, sake ca ācariyake viditānubhāvo hutvā sakkāraṃ pāpuṇāti; evaṃ na ca upavādādiraho hoti, sake ca sabbaññuvisaye viditānubhāvo hutvā sakkāraṃ pāpuṇāti. Tañcassa sikkhāpadaṃ akuppaṃ hoti, yathāṭhāne tiṭṭhatīti.

    एवं आसवट्ठानीयानं धम्मानं अनुप्पत्तिं सिक्खापदपञ्‍ञत्तिया अकालं उप्पत्तिञ्‍च कालन्ति वत्वा इदानि तेसं धम्मानं अनुप्पत्तिकालञ्‍च उप्पत्तिकालञ्‍च दस्सेतुं ‘‘न ताव सारिपुत्त इधेकच्‍चे’’तिआदिमाह। तत्थ उत्तानत्थानि पदानि पाळिवसेनेव वेदितब्बानि। अयं पन अनुत्तानपदवण्णना – रत्तियो जानन्तीति रत्तञ्‍ञू, अत्तनो पब्बजितदिवसतो पट्ठाय बहुका रत्तियो जानन्ति, चिरपब्बजिताति वुत्तं होति। रत्तञ्‍ञूहि महत्तं रत्तञ्‍ञुमहत्तं; चिरपब्बजितेहि महन्तभावन्ति अत्थो। तत्र रत्तञ्‍ञुमहत्तं पत्ते सङ्घे उपसेनं वङ्गन्तपुत्तं आरब्भ सिक्खापदं पञ्‍ञत्तन्ति वेदितब्बं। सो हायस्मा ऊनदसवस्से भिक्खू उपसम्पादेन्ते दिस्वा एकवस्सो सद्धिविहारिकं उपसम्पादेसि। अथ भगवा सिक्खापदं पञ्‍ञपेसि – ‘‘न, भिक्खवे , ऊनदसवस्सेन उपसम्पादेतब्बो। यो उपसम्पादेय्य, आपत्ति दुक्‍कटस्सा’’ति (महाव॰ ७५)। एवं पञ्‍ञत्ते सिक्खापदे पुन भिक्खू ‘‘दसवस्साम्ह दसवस्साम्हा’’ति बाला अब्यत्ता उपसम्पादेन्ति। अथ भगवा अपरम्पि सिक्खापदं पञ्‍ञापेसि – ‘‘न, भिक्खवे, बालेन अब्यत्तेन उपसम्पादेतब्बो। यो उपसम्पादेय्य, आपत्ति दुक्‍कटस्स। अनुजानामि, भिक्खवे, ब्यत्तेन भिक्खुना पटिबलेन दसवस्सेन वा अतिरेकदसवस्सेन वा उपसम्पादेतु’’न्ति (महाव॰ ७६) रत्तञ्‍ञुमहत्तं पत्तकाले द्वे सिक्खापदानि पञ्‍ञत्तानि।

    Evaṃ āsavaṭṭhānīyānaṃ dhammānaṃ anuppattiṃ sikkhāpadapaññattiyā akālaṃ uppattiñca kālanti vatvā idāni tesaṃ dhammānaṃ anuppattikālañca uppattikālañca dassetuṃ ‘‘na tāva sāriputta idhekacce’’tiādimāha. Tattha uttānatthāni padāni pāḷivaseneva veditabbāni. Ayaṃ pana anuttānapadavaṇṇanā – rattiyo jānantīti rattaññū, attano pabbajitadivasato paṭṭhāya bahukā rattiyo jānanti, cirapabbajitāti vuttaṃ hoti. Rattaññūhi mahattaṃ rattaññumahattaṃ; cirapabbajitehi mahantabhāvanti attho. Tatra rattaññumahattaṃ patte saṅghe upasenaṃ vaṅgantaputtaṃ ārabbha sikkhāpadaṃ paññattanti veditabbaṃ. So hāyasmā ūnadasavasse bhikkhū upasampādente disvā ekavasso saddhivihārikaṃ upasampādesi. Atha bhagavā sikkhāpadaṃ paññapesi – ‘‘na, bhikkhave , ūnadasavassena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā’’ti (mahāva. 75). Evaṃ paññatte sikkhāpade puna bhikkhū ‘‘dasavassāmha dasavassāmhā’’ti bālā abyattā upasampādenti. Atha bhagavā aparampi sikkhāpadaṃ paññāpesi – ‘‘na, bhikkhave, bālena abyattena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassa. Anujānāmi, bhikkhave, byattena bhikkhunā paṭibalena dasavassena vā atirekadasavassena vā upasampādetu’’nti (mahāva. 76) rattaññumahattaṃ pattakāle dve sikkhāpadāni paññattāni.

    वेपुल्‍लमहत्तन्ति विपुलभावेन महत्तं। सङ्घो हि याव न थेरनवमज्झिमानं वसेन वेपुल्‍लमहत्तं पत्तो होति, ताव सेनासनानि पहोन्ति। सासने एकच्‍चे आसवट्ठानीया धम्मा न उप्पज्‍जन्ति। वेपुल्‍लमहत्तं पन पत्ते ते उप्पज्‍जन्ति। अथ सत्था सावकानं सिक्खापदं पञ्‍ञपेति। तत्थ वेपुल्‍लमहत्तं पत्ते सङ्घे पञ्‍ञत्तसिक्खापदानि ‘‘यो पन भिक्खु अनुपसम्पन्‍नेन उत्तरि दिरत्ततिरत्तं सहसेय्यं कप्पेय्य, पाचित्तियं’’ (पाचि॰ ५१); ‘‘या पन भिक्खुनी अनुवस्सं वुट्ठापेय्य, पाचित्तियं’’ (पाचि॰ ११७१); ‘‘या पन भिक्खुनी एकं वस्सं द्वे वुट्ठापेय्य, पाचित्तिय’’न्ति (पाचि॰ ११७५) इमिना नयेन वेदितब्बानि।

    Vepullamahattanti vipulabhāvena mahattaṃ. Saṅgho hi yāva na theranavamajjhimānaṃ vasena vepullamahattaṃ patto hoti, tāva senāsanāni pahonti. Sāsane ekacce āsavaṭṭhānīyā dhammā na uppajjanti. Vepullamahattaṃ pana patte te uppajjanti. Atha satthā sāvakānaṃ sikkhāpadaṃ paññapeti. Tattha vepullamahattaṃ patte saṅghe paññattasikkhāpadāni ‘‘yo pana bhikkhu anupasampannena uttari dirattatirattaṃ sahaseyyaṃ kappeyya, pācittiyaṃ’’ (pāci. 51); ‘‘yā pana bhikkhunī anuvassaṃ vuṭṭhāpeyya, pācittiyaṃ’’ (pāci. 1171); ‘‘yā pana bhikkhunī ekaṃ vassaṃ dve vuṭṭhāpeyya, pācittiya’’nti (pāci. 1175) iminā nayena veditabbāni.

    लाभग्गमहत्तन्ति लाभस्स अग्गमहत्तं; यो लाभस्स अग्गो उत्तमो महन्तभावो, तं पत्तो होतीति अत्थो। लाभेन वा अग्गमहत्तम्पि, लाभेन सेट्ठत्तञ्‍च महन्तत्तञ्‍च पत्तोति अत्थो। सङ्घो हि याव न लाभग्गमहत्तं पत्तो होति, ताव न लाभं पटिच्‍च आसवट्ठानीया धम्मा उप्पज्‍जन्ति। पत्ते पन उप्पज्‍जन्ति, अथ सत्था सावकानं सिक्खापदं पञ्‍ञपेति – ‘‘यो पन भिक्खु अचेलकस्स वा परिब्बाजकस्स वा परिब्बाजिकाय वा सहत्था खादनीयं वा भोजनीयं वा ददेय्य, पाचित्तिय’’न्ति (पाचि॰ २७०)। इदञ्हि लाभग्गमहत्तं पत्ते सङ्घे सिक्खापदं पञ्‍ञत्तं।

    Lābhaggamahattanti lābhassa aggamahattaṃ; yo lābhassa aggo uttamo mahantabhāvo, taṃ patto hotīti attho. Lābhena vā aggamahattampi, lābhena seṭṭhattañca mahantattañca pattoti attho. Saṅgho hi yāva na lābhaggamahattaṃ patto hoti, tāva na lābhaṃ paṭicca āsavaṭṭhānīyā dhammā uppajjanti. Patte pana uppajjanti, atha satthā sāvakānaṃ sikkhāpadaṃ paññapeti – ‘‘yo pana bhikkhu acelakassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyya, pācittiya’’nti (pāci. 270). Idañhi lābhaggamahattaṃ patte saṅghe sikkhāpadaṃ paññattaṃ.

    बाहुसच्‍चमहत्तन्ति बाहुसच्‍चस्स महन्तभावं। सङ्घो हि याव न बाहुसच्‍चमहत्तं पत्तो होति, ताव न आसवट्ठानीया धम्मा उप्पज्‍जन्ति। बाहुसच्‍चमहत्तं पत्ते पन यस्मा एकम्पि निकायं, द्वेपि…पे॰… पञ्‍चपि निकाये उग्गहेत्वा अयोनिसो उम्मुज्‍जमाना पुग्गला रसेन रसं संसन्दित्वा उद्धम्मं उब्बिनयं सत्थुसासनं दीपेन्ति। अथ सत्था ‘‘यो पन भिक्खु एवं वदेय्य – तथाहं भगवता धम्मं देसितं आजानामि…पे॰… समणुद्देसोपि चे एवं वदेय्या’’तिआदिना (पाचि॰ ४१८) नयेन सिक्खापदं पञ्‍ञपेतीति।

    Bāhusaccamahattanti bāhusaccassa mahantabhāvaṃ. Saṅgho hi yāva na bāhusaccamahattaṃ patto hoti, tāva na āsavaṭṭhānīyā dhammā uppajjanti. Bāhusaccamahattaṃ patte pana yasmā ekampi nikāyaṃ, dvepi…pe… pañcapi nikāye uggahetvā ayoniso ummujjamānā puggalā rasena rasaṃ saṃsanditvā uddhammaṃ ubbinayaṃ satthusāsanaṃ dīpenti. Atha satthā ‘‘yo pana bhikkhu evaṃ vadeyya – tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi…pe… samaṇuddesopi ce evaṃ vadeyyā’’tiādinā (pāci. 418) nayena sikkhāpadaṃ paññapetīti.

    एवं भगवा आसवट्ठानीयानं धम्मानं अनुप्पत्तिकालञ्‍च उप्पत्तिकालञ्‍च दस्सेत्वा तस्मिं समये सब्बसोपि तेसं अभावं दस्सेन्तो ‘‘निरब्बुदो हि सारिपुत्ता’’तिआदिमाह। तत्थ निरब्बुदोति अब्बुदविरहितो; अब्बुदा वुच्‍चन्ति चोरा, निच्‍चोरोति अत्थो। चोराति च इमस्मिं अत्थे दुस्सीलाव अधिप्पेता। ते हि अस्समणाव हुत्वा समणपटिञ्‍ञताय परेसं पच्‍चये चोरेन्ति। तस्मा निरब्बुदोति निच्‍चोरो, निद्दुस्सीलोति वुत्तं होति। निरादीनवोति निरुपद्दवो निरुपसग्गो; दुस्सीलादीनवरहितोयेवाति वुत्तं होति। अपगतकाळकोति काळका वुच्‍चन्ति दुस्सीलायेव; ते हि सुवण्णवण्णापि समाना काळकधम्मयोगा काळकात्वेव वेदितब्बा। तेसं अभावा अपगतकाळको । अपहतकाळकोतिपि पाठो। सुद्धोति अपगतकाळकत्तायेव सुद्धो परियोदातो पभस्सरो। सारे पतिट्ठितोति सारो वुच्‍चन्ति सील-समाधि-पञ्‍ञाविमुत्ति-विमुत्तिञाणदस्सनगुणा, तस्मिं सारे पतिट्ठितत्ता सारे पतिट्ठितो।

    Evaṃ bhagavā āsavaṭṭhānīyānaṃ dhammānaṃ anuppattikālañca uppattikālañca dassetvā tasmiṃ samaye sabbasopi tesaṃ abhāvaṃ dassento ‘‘nirabbudo hi sāriputtā’’tiādimāha. Tattha nirabbudoti abbudavirahito; abbudā vuccanti corā, niccoroti attho. Corāti ca imasmiṃ atthe dussīlāva adhippetā. Te hi assamaṇāva hutvā samaṇapaṭiññatāya paresaṃ paccaye corenti. Tasmā nirabbudoti niccoro, niddussīloti vuttaṃ hoti. Nirādīnavoti nirupaddavo nirupasaggo; dussīlādīnavarahitoyevāti vuttaṃ hoti. Apagatakāḷakoti kāḷakā vuccanti dussīlāyeva; te hi suvaṇṇavaṇṇāpi samānā kāḷakadhammayogā kāḷakātveva veditabbā. Tesaṃ abhāvā apagatakāḷako . Apahatakāḷakotipi pāṭho. Suddhoti apagatakāḷakattāyeva suddho pariyodāto pabhassaro. Sāre patiṭṭhitoti sāro vuccanti sīla-samādhi-paññāvimutti-vimuttiñāṇadassanaguṇā, tasmiṃ sāre patiṭṭhitattā sāre patiṭṭhito.

    एवं सारे पतिट्ठितभावं वत्वा पुन सो चस्स सारे पतिट्ठितभावो एवं वेदितब्बोति दस्सेन्तो इमेसञ्हि सारिपुत्ताति आदिमाह। तत्रायं सङ्खेपवण्णना – यानिमानि वेरञ्‍जायं वस्सावासं उपगतानि पञ्‍च भिक्खुसतानि, इमेसं यो गुणवसेन पच्छिमको सब्बपरित्तगुणो भिक्खु, सो सोतापन्‍नो। सोतापन्‍नोति सोतं आपन्‍नो; सोतोति च मग्गस्सेतं अधिवचनं। सोतापन्‍नोति तेन समन्‍नागतस्स पुग्गलस्स। यथाह –

    Evaṃ sāre patiṭṭhitabhāvaṃ vatvā puna so cassa sāre patiṭṭhitabhāvo evaṃ veditabboti dassento imesañhi sāriputtāti ādimāha. Tatrāyaṃ saṅkhepavaṇṇanā – yānimāni verañjāyaṃ vassāvāsaṃ upagatāni pañca bhikkhusatāni, imesaṃ yo guṇavasena pacchimako sabbaparittaguṇo bhikkhu, so sotāpanno. Sotāpannoti sotaṃ āpanno; sototi ca maggassetaṃ adhivacanaṃ. Sotāpannoti tena samannāgatassa puggalassa. Yathāha –

    ‘‘सोतो सोतोति हिदं, सारिपुत्त, वुच्‍चति; कतमो नु खो, सारिपुत्त, सोतोति? अयमेव हि, भन्ते, अरियो अट्ठङ्गिको मग्गो, सेय्यथिदं – सम्मादिट्ठि…पे॰… सम्मासमाधी’’ति। ‘‘सोतापन्‍नो सोतापन्‍नोति हिदं, सारिपुत्त, वुच्‍चति; कतमो नु खो, सारिपुत्त, सोतापन्‍नो’’ति? ‘‘यो हि, भन्ते, इमिना अरियेन अट्ठङ्गिकेन मग्गेन समन्‍नागतो, अयं वुच्‍चति – सोतापन्‍नो। सोयमायस्मा एवंनामो एवंगोत्तो’’ति (सं॰ नि॰ ५.१००१)। इध पन मग्गेन फलस्स नामं दिन्‍नं। तस्मा फलट्ठो ‘‘सोतापन्‍नो’’ति वेदितब्बो।

    ‘‘Soto sototi hidaṃ, sāriputta, vuccati; katamo nu kho, sāriputta, sototi? Ayameva hi, bhante, ariyo aṭṭhaṅgiko maggo, seyyathidaṃ – sammādiṭṭhi…pe… sammāsamādhī’’ti. ‘‘Sotāpanno sotāpannoti hidaṃ, sāriputta, vuccati; katamo nu kho, sāriputta, sotāpanno’’ti? ‘‘Yo hi, bhante, iminā ariyena aṭṭhaṅgikena maggena samannāgato, ayaṃ vuccati – sotāpanno. Soyamāyasmā evaṃnāmo evaṃgotto’’ti (saṃ. ni. 5.1001). Idha pana maggena phalassa nāmaṃ dinnaṃ. Tasmā phalaṭṭho ‘‘sotāpanno’’ti veditabbo.

    अविनिपातधम्मोति विनिपातेतीति विनिपातो; नास्स विनिपातो धम्मोति अविनिपातधम्मो, न अत्तानं अपायेसु विनिपातनसभावोति वुत्तं होति। कस्मा? ये धम्मा अपायगमनीया, तेसं परिक्खया। विनिपतनं वा विनिपातो, नास्स विनिपातो धम्मोति अविनिपातधम्मो, अपायेसु विनिपातनसभावो अस्स नत्थीति वुत्तं होति। सम्मत्तनियामेन मग्गेन नियतत्ता नियतो। सम्बोधि परं अयनं परा गति अस्साति सम्बोधिपरायणो। उपरि मग्गत्तयं अवस्सं सम्पापकोति अत्थो। कस्मा? पटिलद्धपठममग्गत्ताति।

    Avinipātadhammoti vinipātetīti vinipāto; nāssa vinipāto dhammoti avinipātadhammo, na attānaṃ apāyesu vinipātanasabhāvoti vuttaṃ hoti. Kasmā? Ye dhammā apāyagamanīyā, tesaṃ parikkhayā. Vinipatanaṃ vā vinipāto, nāssa vinipāto dhammoti avinipātadhammo, apāyesu vinipātanasabhāvo assa natthīti vuttaṃ hoti. Sammattaniyāmena maggena niyatattā niyato. Sambodhi paraṃ ayanaṃ parā gati assāti sambodhiparāyaṇo. Upari maggattayaṃ avassaṃ sampāpakoti attho. Kasmā? Paṭiladdhapaṭhamamaggattāti.

    विनयपञ्‍ञत्तियाचनकथा निट्ठिता।

    Vinayapaññattiyācanakathā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / विनयपिटक • Vinayapiṭaka / महाविभङ्ग • Mahāvibhaṅga / वेरञ्‍जकण्डं • Verañjakaṇḍaṃ

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / सारत्थदीपनी-टीका • Sāratthadīpanī-ṭīkā / विनयपञ्‍ञत्तियाचनकथा • Vinayapaññattiyācanakathā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / उपासकत्तपटिवेदनाकथावण्णना • Upāsakattapaṭivedanākathāvaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / विनयपञ्‍ञत्तियाचनकथावण्णना • Vinayapaññattiyācanakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact