Library / Tipiṭaka / तिपिटक • Tipiṭaka / परिवारपाळि • Parivārapāḷi

    ४. विपत्तिपच्‍चयवारो

    4. Vipattipaccayavāro

    २८४. सीलविपत्तिपच्‍चया कति आपत्तियो आपज्‍जति? सीलविपत्तिपच्‍चया चतस्सो आपत्तियो आपज्‍जति – भिक्खुनी जानं पाराजिकं धम्मं पटिच्छादेति, आपत्ति पाराजिकस्स; वेमतिका पटिच्छादेति, आपत्ति थुल्‍लच्‍चयस्स; भिक्खु सङ्घादिसेसं पटिच्छादेति, आपत्ति पाचित्तियस्स; अत्तनो दुट्ठुल्‍लं आपत्तिं पटिच्छादेति, आपत्ति दुक्‍कटस्स – सीलविपत्तिपच्‍चया इमा चतस्सो आपत्तियो आपज्‍जति।

    284. Sīlavipattipaccayā kati āpattiyo āpajjati? Sīlavipattipaccayā catasso āpattiyo āpajjati – bhikkhunī jānaṃ pārājikaṃ dhammaṃ paṭicchādeti, āpatti pārājikassa; vematikā paṭicchādeti, āpatti thullaccayassa; bhikkhu saṅghādisesaṃ paṭicchādeti, āpatti pācittiyassa; attano duṭṭhullaṃ āpattiṃ paṭicchādeti, āpatti dukkaṭassa – sīlavipattipaccayā imā catasso āpattiyo āpajjati.

    ता आपत्तियो चतुन्‍नं विपत्तीनं कति विपत्तियो भजन्ति…पे॰… सत्तन्‍नं समथानं कतिहि समथेहि सम्मन्ति? ता आपत्तियो चतुन्‍नं विपत्तीनं द्वे विपत्तियो भजन्ति – सिया सीलविपत्तिं, सिया आचारविपत्तिं। सत्तन्‍नं आपत्तिक्खन्धानं चतूहि आपत्तिक्खन्धेहि सङ्गहिता – सिया पाराजिकापत्तिक्खन्धेन, सिया थुल्‍लच्‍चयापत्तिक्खन्धेन, सिया पाचित्तियापत्तिक्खन्धेन, सिया दुक्‍कटापत्तिक्खन्धेन। छन्‍नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठन्ति – कायतो च वाचतो च चित्ततो च समुट्ठन्ति। चतुन्‍नं अधिकरणानं, आपत्ताधिकरणं। सत्तन्‍नं समथानं तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्‍ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च।

    Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti…pe… sattannaṃ samathānaṃ katihi samathehi sammanti? Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti – siyā sīlavipattiṃ, siyā ācāravipattiṃ. Sattannaṃ āpattikkhandhānaṃ catūhi āpattikkhandhehi saṅgahitā – siyā pārājikāpattikkhandhena, siyā thullaccayāpattikkhandhena, siyā pācittiyāpattikkhandhena, siyā dukkaṭāpattikkhandhena. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti – kāyato ca vācato ca cittato ca samuṭṭhanti. Catunnaṃ adhikaraṇānaṃ, āpattādhikaraṇaṃ. Sattannaṃ samathānaṃ tīhi samathehi sammanti – siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

    २८५. आचारविपत्तिपच्‍चया कति आपत्तियो आपज्‍जति? आचारविपत्तिपच्‍चया एकं आपत्तिं आपज्‍जति। आचारविपत्तिं पटिच्छादेति, आपत्ति दुक्‍कटस्स – आचारविपत्तिपच्‍चया इमं एकं आपत्तिं आपज्‍जति।

    285. Ācāravipattipaccayā kati āpattiyo āpajjati? Ācāravipattipaccayā ekaṃ āpattiṃ āpajjati. Ācāravipattiṃ paṭicchādeti, āpatti dukkaṭassa – ācāravipattipaccayā imaṃ ekaṃ āpattiṃ āpajjati.

    सा आपत्ति चतुन्‍नं विपत्तीनं कति विपत्तियो भजति …पे॰… सत्तन्‍नं समथानं कतिहि समथेहि सम्मति? सा आपत्ति चतुन्‍नं विपत्तीनं एकं विपत्तिं भजति – आचारविपत्तिं। सत्तन्‍नं आपत्तिक्खन्धानं एकेन आपत्तिक्खन्धेन सङ्गहिता – दुक्‍कटापत्तिक्खन्धेन। छन्‍नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठाति – कायतो च वाचतो च चित्ततो च समुट्ठाति। चतुन्‍नं अधिकरणानं आपत्ताधिकरणं। सत्तन्‍नं समथानं तीहि समथेहि सम्मति – सिया सम्मुखाविनयेन च पटिञ्‍ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च।

    Sā āpatti catunnaṃ vipattīnaṃ kati vipattiyo bhajati …pe… sattannaṃ samathānaṃ katihi samathehi sammati? Sā āpatti catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajati – ācāravipattiṃ. Sattannaṃ āpattikkhandhānaṃ ekena āpattikkhandhena saṅgahitā – dukkaṭāpattikkhandhena. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti – kāyato ca vācato ca cittato ca samuṭṭhāti. Catunnaṃ adhikaraṇānaṃ āpattādhikaraṇaṃ. Sattannaṃ samathānaṃ tīhi samathehi sammati – siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

    २८६. दिट्ठिविपत्तिपच्‍चया कति आपत्तियो आपज्‍जति? दिट्ठिविपत्तिपच्‍चया द्वे आपत्तियो आपज्‍जति। पापिकाय दिट्ठिया यावततियं समनुभासनाय न पटिनिस्सज्‍जति, ञत्तिया दुक्‍कटं 1; कम्मवाचापरियोसाने आपत्ति पाचित्तियस्स – दिट्ठिविपत्तिपच्‍चया इमा द्वे आपत्तियो आपज्‍जति।

    286. Diṭṭhivipattipaccayā kati āpattiyo āpajjati? Diṭṭhivipattipaccayā dve āpattiyo āpajjati. Pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjati, ñattiyā dukkaṭaṃ 2; kammavācāpariyosāne āpatti pācittiyassa – diṭṭhivipattipaccayā imā dve āpattiyo āpajjati.

    ता आपत्तियो चतुन्‍नं विपत्तीनं कति विपत्तियो भजन्ति…पे॰… सत्तन्‍नं समथानं कतिहि समथेहि सम्मन्ति? ता आपत्तियो चतुन्‍नं विपत्तीनं एकं विपत्तिं भजन्ति – आचारविपत्तिं। सत्तन्‍नं आपत्तिक्खन्धानं द्वीहि आपत्तिक्खन्धेहि सङ्गहिता – सिया पाचित्तियापत्तिक्खन्धेन , सिया दुक्‍कटापत्तिक्खन्धेन। छन्‍नं आपत्तिसमुट्ठानानं एकेन समुट्ठानेन समुट्ठन्ति – कायतो च वाचतो च चित्ततो च समुट्ठन्ति। चतुन्‍नं अधिकरणानं, आपत्ताधिकरणं। सत्तन्‍नं समथानं तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्‍ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च।

    Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti…pe… sattannaṃ samathānaṃ katihi samathehi sammanti? Tā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti – ācāravipattiṃ. Sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṅgahitā – siyā pācittiyāpattikkhandhena , siyā dukkaṭāpattikkhandhena. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti – kāyato ca vācato ca cittato ca samuṭṭhanti. Catunnaṃ adhikaraṇānaṃ, āpattādhikaraṇaṃ. Sattannaṃ samathānaṃ tīhi samathehi sammanti – siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

    २८७. आजीवविपत्तिपच्‍चया कति आपत्तियो आपज्‍जति? आजीवविपत्तिपच्‍चया छ आपत्तियो आपज्‍जति – आजीवहेतु आजीवकारणा पापिच्छो इच्छापकतो असन्तं अभूतं उत्तरिमनुस्सधम्मं उल्‍लपति, आपत्ति पाराजिकस्स; आजीवहेतु आजीवकारणा सञ्‍चरित्तं समापज्‍जति, आपत्ति सङ्घादिसेसस्स; आजीवहेतु आजीवकारणा ‘‘यो ते विहारे वसति, सो भिक्खु अरहा’’ति भणति, पटिविजानन्तस्स आपत्ति थुल्‍लच्‍चयस्स; आजीवहेतु आजीवकारणा भिक्खु पणीतभोजनानि अत्तनो अत्थाय विञ्‍ञापेत्वा भुञ्‍जति, आपत्ति पाचित्तियस्स; आजीवहेतु आजीवकारणा भिक्खुनी पणीतभोजनानि अत्तनो अत्थाय विञ्‍ञापेत्वा भुञ्‍जति, आपत्ति पाटिदेसनीयस्स; आजीवहेतु आजीवकारणा सूपं वा ओदनं वा अगिलानो अत्तनो अत्थाय विञ्‍ञापेत्वा भुञ्‍जति, आपत्ति दुक्‍कटस्स – आजीवविपत्तिपच्‍चया इमा छ आपत्तियो आपज्‍जति।

    287. Ājīvavipattipaccayā kati āpattiyo āpajjati? Ājīvavipattipaccayā cha āpattiyo āpajjati – ājīvahetu ājīvakāraṇā pāpiccho icchāpakato asantaṃ abhūtaṃ uttarimanussadhammaṃ ullapati, āpatti pārājikassa; ājīvahetu ājīvakāraṇā sañcarittaṃ samāpajjati, āpatti saṅghādisesassa; ājīvahetu ājīvakāraṇā ‘‘yo te vihāre vasati, so bhikkhu arahā’’ti bhaṇati, paṭivijānantassa āpatti thullaccayassa; ājīvahetu ājīvakāraṇā bhikkhu paṇītabhojanāni attano atthāya viññāpetvā bhuñjati, āpatti pācittiyassa; ājīvahetu ājīvakāraṇā bhikkhunī paṇītabhojanāni attano atthāya viññāpetvā bhuñjati, āpatti pāṭidesanīyassa; ājīvahetu ājīvakāraṇā sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjati, āpatti dukkaṭassa – ājīvavipattipaccayā imā cha āpattiyo āpajjati.

    ता आपत्तियो चतुन्‍नं विपत्तीनं कति विपत्तियो भजन्ति…पे॰… सत्तन्‍नं समथानं कतिहि समथेहि सम्मन्ति। ता आपत्तियो चतुन्‍नं विपत्तीनं द्वे विपत्तियो भजन्ति – सिया सीलविपत्तिं, सिया आचारविपत्तिं। सत्तन्‍नं आपत्तिक्खन्धानं छहि आपत्तिक्खन्धेहि सङ्गहिता – सिया पाराजिकापत्तिक्खन्धेन, सिया सङ्घादिसेसापत्तिक्खन्धेन, सिया थुल्‍लच्‍चयापत्तिक्खन्धेन, सिया पाचित्तियापत्तिक्खन्धेन, सिया पाटिदेसनीयापत्तिक्खन्धेन, सिया दुक्‍कटापत्तिक्खन्धेन। छन्‍नं आपत्तिसमुट्ठानानं छहि समुट्ठानेहि समुट्ठन्ति – सिया कायतो समुट्ठन्ति, न वाचतो न चित्ततो; सिया वाचतो समुट्ठन्ति, न कायतो न चित्ततो; सिया कायतो च वाचतो च समुट्ठन्ति, न चित्ततो; सिया कायतो च चित्ततो च समुट्ठन्ति, न वाचतो; सिया वाचतो च चित्ततो च समुट्ठन्ति, न कायतो; सिया कायतो च वाचतो च चित्ततो च समुट्ठन्ति। चतुन्‍नं अधिकरणानं, आपत्ताधिकरणं। सत्तन्‍नं समथानं तीहि समथेहि सम्मन्ति – सिया सम्मुखाविनयेन च पटिञ्‍ञातकरणेन च, सिया सम्मुखाविनयेन च तिणवत्थारकेन च।

    Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti…pe… sattannaṃ samathānaṃ katihi samathehi sammanti. Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti – siyā sīlavipattiṃ, siyā ācāravipattiṃ. Sattannaṃ āpattikkhandhānaṃ chahi āpattikkhandhehi saṅgahitā – siyā pārājikāpattikkhandhena, siyā saṅghādisesāpattikkhandhena, siyā thullaccayāpattikkhandhena, siyā pācittiyāpattikkhandhena, siyā pāṭidesanīyāpattikkhandhena, siyā dukkaṭāpattikkhandhena. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhanti – siyā kāyato samuṭṭhanti, na vācato na cittato; siyā vācato samuṭṭhanti, na kāyato na cittato; siyā kāyato ca vācato ca samuṭṭhanti, na cittato; siyā kāyato ca cittato ca samuṭṭhanti, na vācato; siyā vācato ca cittato ca samuṭṭhanti, na kāyato; siyā kāyato ca vācato ca cittato ca samuṭṭhanti. Catunnaṃ adhikaraṇānaṃ, āpattādhikaraṇaṃ. Sattannaṃ samathānaṃ tīhi samathehi sammanti – siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

    विपत्तिपच्‍चयवारो निट्ठितो चतुत्थो।

    Vipattipaccayavāro niṭṭhito catuttho.







    Footnotes:
    1. ञत्तिया दुक्‍कटं, द्वीहि कम्मवाचाहि दुक्‍कटा (स्या॰ क॰)
    2. ñattiyā dukkaṭaṃ, dvīhi kammavācāhi dukkaṭā (syā. ka.)



    Related texts:



    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / वजिरबुद्धि-टीका • Vajirabuddhi-ṭīkā / छआपत्तिसमुट्ठानवारादिवण्णना • Chaāpattisamuṭṭhānavārādivaṇṇanā

    टीका • Tīkā / विनयपिटक (टीका) • Vinayapiṭaka (ṭīkā) / विमतिविनोदनी-टीका • Vimativinodanī-ṭīkā / विपत्तिपच्‍चयवारवण्णना • Vipattipaccayavāravaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact