Library / Tipiṭaka / တိပိဋက • Tipiṭaka / ဓမ္မသင္ဂဏီ-အနုဋီကာ • Dhammasaṅgaṇī-anuṭīkā |
။ နမော တသ္သ ဘဂဝတော အရဟတော သမ္မာသမ္ဗုဒ္ဓသ္သ။
Namo tassa bhagavato arahato sammāsambuddhassa
အဘိဓမ္မပိဋကေ
Abhidhammapiṭake
ဓမ္မသင္ဂဏီ-အနုဋီကာ
Dhammasaṅgaṇī-anuṭīkā
ဝီသတိဂာထာဝဏ္ဏနာ
Vīsatigāthāvaṇṇanā
၁. အဘိဓမ္မသံဝဏ္ဏနာယ အတ္ထံ သံဝဏ္ဏေတုကာမော တသ္သာ အာဒိဂာထာယ တာဝ ပယောဇနသမ္ဗန္ဓာဘိဓာနပုဗ္ဗင္ဂမံ အတ္ထံ နိဒ္ဓာရေန္တော ဥဠာရဇ္ဈာသယာနံ နိသမ္မကာရီနံ ပဋိပတ္တိ ပရေသံ ဝိဝိဓဟိတသုခနိပ္ဖာဒနပ္ပယောဇနာတိ အာစရိယသ္သာပိ ဓမ္မသံဝဏ္ဏနာယ အာဒိမ္ဟိ သတ္ထရိ နိပစ္စကာရသ္သ အန္တရာယဝိသောသနတ္ထတာ ဝိယ သတ္ထရိ ဓမ္မေ စ ပရေသံ အစ္စန္တသုခပ္ပဋိလာဘသံဝတ္တနိယသဒ္ဓာရတနုပ္ပာဒနတ္ထတာပိ သိယာတိ ဒသ္သေတုံ ‘‘ဓမ္မသံဝဏ္ဏနာယ’’န္တိအာဒိမာဟ။ တတ္ထ ယထာနုသိဋ္ဌံ ပဋိပဇ္ဇမာနေ အပာယေသု အပတမာနေ ဓာရေတီတိ ဓမ္မောတိ သာမညဝစနောပိ ဓမ္မ-သဒ္ဒော သဒ္ဒန္တရသန္နိဓာနေန ဣဓ ပရိယတ္တိဝိသေသဝိသယော။ သံဝဏ္ဏီယတိ အတ္ထော ဧတာယာတိ သံဝဏ္ဏနာ, အဋ္ဌကထာ။
1. Abhidhammasaṃvaṇṇanāya atthaṃ saṃvaṇṇetukāmo tassā ādigāthāya tāva payojanasambandhābhidhānapubbaṅgamaṃ atthaṃ niddhārento uḷārajjhāsayānaṃ nisammakārīnaṃ paṭipatti paresaṃ vividhahitasukhanipphādanappayojanāti ācariyassāpi dhammasaṃvaṇṇanāya ādimhi satthari nipaccakārassa antarāyavisosanatthatā viya satthari dhamme ca paresaṃ accantasukhappaṭilābhasaṃvattaniyasaddhāratanuppādanatthatāpi siyāti dassetuṃ ‘‘dhammasaṃvaṇṇanāya’’ntiādimāha. Tattha yathānusiṭṭhaṃ paṭipajjamāne apāyesu apatamāne dhāretīti dhammoti sāmaññavacanopi dhamma-saddo saddantarasannidhānena idha pariyattivisesavisayo. Saṃvaṇṇīyati attho etāyāti saṃvaṇṇanā, aṭṭhakathā.
တိဝိဓယာနမုခေန ဝိမုတ္တိဓမ္မံ ယထာရဟမနုသာသတီတိ သတ္ထာ။ ပဏမနံ ပဏာမော, ကာယဝာစာစိတ္တေဟိ သတ္ထု ဂုဏနိန္နတာ။ ကိရိယာ ကရဏံ, ပဏာမသ္သ ကရဏံ ပဏာမကရဏံ, ဝန္ဒနာပယောဂော။ သော စ ကိဉ္စာပိ ‘‘ဣဒာနိ အဓိပ္ပေတံ ပဏာမံ ကရောန္တော’’တိအာဒိနာ ‘‘တသ္သ ပာဒေ နမသ္သိတ္ဝာ’’တိအာဒိကသ္သ အဓိပ္ပေတပဏာမဘာဝံ ဒသ္သေသ္သတိ, ‘‘ကရုဏာ ဝိယာ’’တိအာဒိကသ္သ ပန သဗ္ဗသ္သ ထောမနာဝသေန ဝုတ္တသ္သပိ ဝသေန ဝေဒိတဗ္ဗော။ သော ဟိ သတ္ထု မဟာကရုဏာဒိဂုဏဝိသေသကိတ္တနဝသေန ပဝတ္တော မဟာကရုဏာဒိဂုဏဝိသေသာဝိနာဘာဝိနာ သံဝဏ္ဏိယမာနသံဝဏ္ဏနာဓမ္မဝိဘာဝိတေန ဓမ္မသ္သ သ္ဝာက္ခာတဘာဝေန သ္ဝာက္ခာတဓမ္မေ သတ္ထရိ အနုပ္ပန္နသဒ္ဓာနံ သဒ္ဓာဇနနာယ, ဥပ္ပန္နသဒ္ဓာနဉ္စ ဘိယ္ယောဘာဝာယ ဟောတိ။ သတ္ထုနော စ အဝိပရီတဓမ္မဒေသနဘာဝေန အဝိတထဒေသနာဘူတေ ဓမ္မေတိ ဧတေန သတ္ထုနော မဟာကရုဏာဒိဂုဏာနံယေဝ စ ဖလဝိသေသနိပ္ဖာဒနသမတ္ထတာယ ပသာဒာဝဟတံ အာဟ။ ဓမ္မေန ဟိ သတ္ထုသိဒ္ဓိ, သတ္ထာရာ စ ဓမ္မသိဒ္ဓိ, ဓမ္မသမ္ပတ္တိယာပိ သတ္ထုဂုဏတာယ သတ္ထုဂုဏဝိဘာဝနေန သမ္ပဇ္ဇတီတိ။
Tividhayānamukhena vimuttidhammaṃ yathārahamanusāsatīti satthā. Paṇamanaṃ paṇāmo, kāyavācācittehi satthu guṇaninnatā. Kiriyā karaṇaṃ, paṇāmassa karaṇaṃ paṇāmakaraṇaṃ, vandanāpayogo. So ca kiñcāpi ‘‘idāni adhippetaṃ paṇāmaṃ karonto’’tiādinā ‘‘tassa pāde namassitvā’’tiādikassa adhippetapaṇāmabhāvaṃ dassessati, ‘‘karuṇā viyā’’tiādikassa pana sabbassa thomanāvasena vuttassapi vasena veditabbo. So hi satthu mahākaruṇādiguṇavisesakittanavasena pavatto mahākaruṇādiguṇavisesāvinābhāvinā saṃvaṇṇiyamānasaṃvaṇṇanādhammavibhāvitena dhammassa svākkhātabhāvena svākkhātadhamme satthari anuppannasaddhānaṃ saddhājananāya, uppannasaddhānañca bhiyyobhāvāya hoti. Satthuno ca aviparītadhammadesanabhāvena avitathadesanābhūte dhammeti etena satthuno mahākaruṇādiguṇānaṃyeva ca phalavisesanipphādanasamatthatāya pasādāvahataṃ āha. Dhammena hi satthusiddhi, satthārā ca dhammasiddhi, dhammasampattiyāpi satthuguṇatāya satthuguṇavibhāvanena sampajjatīti.
ဧဝံ သတ္ထရိ ပဏာမကရဏသ္သ ဧကံ ပယောဇနံ ဒသ္သေတ္ဝာ ဣဒာနိ သမ္ဗန္ဓံ ဝိဘာဝေတိ ‘‘တဒုဘယပ္ပသာဒာ ဟီ’’တိအာဒိနာ။ န ဟိ သတ္ထရိ ဓမ္မေ ဝာ အပ္ပသန္နော သံဝဏ္ဏိယမာနေ တဒဓိဂန္တဗ္ဗေ စ ဓမ္မေ သမ္မာ ပဋိပဇ္ဇတိ, နာပိ သီလာဒိအနုပာဒာပရိနိဗ္ဗာနန္တံ မဟန္တံ အတ္ထံ သာဓေတိ, တသ္မာ ဓမ္မသံဝဏ္ဏနာသု ပရေသံ သမ္မာပဋိပတ္တိအာကင္ခာယ တထာရူပဓမ္မပဋိဂ္ဂာဟကေဟိ စ ဝိနိယောဇိတေန သတ္ထရိ ဓမ္မေ စ ပသာဒုပ္ပာဒနံ သတ္ထရိ ပဏာမကရဏံ ဝိဟိတန္တိ အဓိပ္ပာယော။
Evaṃ satthari paṇāmakaraṇassa ekaṃ payojanaṃ dassetvā idāni sambandhaṃ vibhāveti ‘‘tadubhayappasādā hī’’tiādinā. Na hi satthari dhamme vā appasanno saṃvaṇṇiyamāne tadadhigantabbe ca dhamme sammā paṭipajjati, nāpi sīlādianupādāparinibbānantaṃ mahantaṃ atthaṃ sādheti, tasmā dhammasaṃvaṇṇanāsu paresaṃ sammāpaṭipattiākaṅkhāya tathārūpadhammapaṭiggāhakehi ca viniyojitena satthari dhamme ca pasāduppādanaṃ satthari paṇāmakaraṇaṃ vihitanti adhippāyo.
ဘဂဝတော ဂုဏသံကိတ္တနံ တသ္သ ဓမ္မသင္ဃာနမ္ပိ ထောမနာ ဟောတိယေဝာတိ ဝုတ္တံ ‘‘ရတနတ္တယပဏာမဝစန’’န္တိ။ တထာ စ ဝက္ခတိ ‘‘ဘဂဝတော ထောမနေနေဝာ’’တိအာဒိ (ဓ. သ. မူလဋီ. ၆)။ ဝက္ခမာနံ ဝာ ‘‘သဒ္ဓမ္မဉ္စသ္သ ပူဇေတ္ဝာ’’တိအာဒိံ သန္ဓာယ ဝုတ္တံ။ ဝိညာပနတ္ထံ ပရေသံ ဝိညူနန္တိ ဝာ သမ္ဗန္ဓနီယံ။ အဝိညူနံ အပ္ပမာဏတာယ အဘာဇနတာယ စ ဝိညူနံ ဂဟဏံ။ တေ ဟိ ဗုဒ္ဓာဒီသု သဂာရဝသ္သ ပမာဏဘူတတံ ဇာနန္တာ တသ္သ ဝစနံ သောတဗ္ဗံ သဒ္ဓာတဗ္ဗံ မညန္တိ, သမ္မဒေဝ စ နံ အနုတိဋ္ဌန္တာ တဒဓိပ္ပာယံ ပူရေန္တိ။ ဣဓာပိ ပုရိမနယေနေဝ သမ္ဗန္ဓော ဝေဒိတဗ္ဗော ပသာဒဝိညာပနာဒိမုခေနပိ သမ္မာပဋိပတ္တိအာကင္ခာယ ပဝေဒိတတ္တာ။
Bhagavato guṇasaṃkittanaṃ tassa dhammasaṅghānampi thomanā hotiyevāti vuttaṃ ‘‘ratanattayapaṇāmavacana’’nti. Tathā ca vakkhati ‘‘bhagavato thomanenevā’’tiādi (dha. sa. mūlaṭī. 6). Vakkhamānaṃ vā ‘‘saddhammañcassa pūjetvā’’tiādiṃ sandhāya vuttaṃ. Viññāpanatthaṃ paresaṃ viññūnanti vā sambandhanīyaṃ. Aviññūnaṃ appamāṇatāya abhājanatāya ca viññūnaṃ gahaṇaṃ. Te hi buddhādīsu sagāravassa pamāṇabhūtataṃ jānantā tassa vacanaṃ sotabbaṃ saddhātabbaṃ maññanti, sammadeva ca naṃ anutiṭṭhantā tadadhippāyaṃ pūrenti. Idhāpi purimanayeneva sambandho veditabbo pasādaviññāpanādimukhenapi sammāpaṭipattiākaṅkhāya paveditattā.
ဧတ္ထ စ ပဌမော အတ္ထဝိကပ္ပော သဒ္ဓာနုသာရီနံ ပုဂ္ဂလာနံ ဝသေန ဝုတ္တော, ဒုတိယော ဓမ္မာနုသာရီနံ။ ပဌမော ဝာ အသံသိဒ္ဓသတ္ထုဓမ္မာနံ ဝသေန ဝုတ္တော, ဒုတိယော သံသိဒ္ဓသတ္ထုဓမ္မာနံ။ တထာ ပဌမော ပဌမေ ရတနေ ပဏာမကိရိယာဒသ္သနပရော, ဒုတိယော ဣတရေသုပီတိ အယံ ဝိသေသော ဝေဒိတဗ္ဗော။
Ettha ca paṭhamo atthavikappo saddhānusārīnaṃ puggalānaṃ vasena vutto, dutiyo dhammānusārīnaṃ. Paṭhamo vā asaṃsiddhasatthudhammānaṃ vasena vutto, dutiyo saṃsiddhasatthudhammānaṃ. Tathā paṭhamo paṭhame ratane paṇāmakiriyādassanaparo, dutiyo itaresupīti ayaṃ viseso veditabbo.
ပဏာမော ကရီယတိ ဧတာယာတိ ပဏာမကရဏံ, ပဏာမကိရိယာဘိနိပ္ဖာဒိကာ စေတနာ။ သာ ဟိ ခေတ္တသမ္ပတ္တိယာ အာစရိယသ္သ စ အဇ္ဈာသယသမ္ပတ္တိယာ ဒိဋ္ဌဓမ္မဝေဒနီယဘူတာ ယထာလဒ္ဓသမ္ပတ္တိနိမိတ္တကသ္သ ကမ္မသ္သ ဗလာနုပ္ပဒာနဝသေန ပုရိမကမ္မနိပ္ဖန္နသ္သ ဝိပာကသန္တာနသ္သ အန္တရာ ဝေမဇ္ဈေ အာယန္တိ အာပတန္တီတိ အန္တရာယာတိ လဒ္ဓနာမာနံ ရောဂာဒိအနတ္ထာနံ ဝိဓာယကသ္သ ဥပပီဠကသ္သ ဥပစ္ဆေဒကသ္သ ဝာ ကမ္မသ္သ ဝိဒ္ဓံသနသမတ္ထော ပုညာတိသယောတိ ဣမမတ္ထံ ဒသ္သေတိ ‘‘ရတနတ္တယပဏာမ။ပေ.။ ဝိသေသဘာဝတော’’တိ။ ဧဝဉ္စ ကတ္ဝာ ရာဂာဒိပရိယုဋ္ဌာနာဘာဝဝစနေန အန္တရာယသ္သ ကာရဏဘူတာယ ပယောဂဝိပတ္တိယာ အဘာဝသ္သ, အတ္ထလာဘာဒိဝစနေန အနန္တရာယတာဟေတုဘူတာယ ပယောဂသမ္ပတ္တိယာ သဗ္ဘာဝသ္သ, ‘‘သဗ္ယာပဇ္ဈာယ ပဇာယ အဗ္ယာပဇ္ဈော ဝိဟရတီ’’တိ (အ. နိ. ၆.၁၀; ၁၁.၁၁) ဝစနေန ဒိဋ္ဌေဝ ဓမ္မေ သုခဝိဟာရိတာယ စ ပကာသနံ မဟာနာမသုတ္တံယေဝ ဥဒာဟဋံ။
Paṇāmo karīyati etāyāti paṇāmakaraṇaṃ, paṇāmakiriyābhinipphādikā cetanā. Sā hi khettasampattiyā ācariyassa ca ajjhāsayasampattiyā diṭṭhadhammavedanīyabhūtā yathāladdhasampattinimittakassa kammassa balānuppadānavasena purimakammanipphannassa vipākasantānassa antarā vemajjhe āyanti āpatantīti antarāyāti laddhanāmānaṃ rogādianatthānaṃ vidhāyakassa upapīḷakassa upacchedakassa vā kammassa viddhaṃsanasamattho puññātisayoti imamatthaṃ dasseti ‘‘ratanattayapaṇāma…pe… visesabhāvato’’ti. Evañca katvā rāgādipariyuṭṭhānābhāvavacanena antarāyassa kāraṇabhūtāya payogavipattiyā abhāvassa, atthalābhādivacanena anantarāyatāhetubhūtāya payogasampattiyā sabbhāvassa, ‘‘sabyāpajjhāya pajāya abyāpajjho viharatī’’ti (a. ni. 6.10; 11.11) vacanena diṭṭheva dhamme sukhavihāritāya ca pakāsanaṃ mahānāmasuttaṃyeva udāhaṭaṃ.
ဂုဏဝိသေသဒသ္သနတ္ထန္တိ ဧတေန သတိပိ ကာယမနောပဏာမာနံ အန္တရာယဝိသောသနသမတ္ထဘာဝေ တေဟိ ပဏာမဝိသယသ္သ ပဏာမာရဟဘာဝဝိဘာဝနေန သာတိသယော ဝစီပဏာမော ဝိဟိတောတိ ဒသ္သေတိ။ ဂုဏဝိသေသဝာ ဟီတိအာဒိနာ အာစရိယသ္သ ယုတ္တပတ္တကာရိတံ ဒသ္သေတိ။ ဒေသနာ ဝိနယပိဋကေတိ ဧတ္ထ နနု ဝိနယပိဋကသ္သပိ ဒေသနာဘာဝတော ဒေသနာဝိနယပိဋကာနံ ဘေဒဝစနံ န ယုတ္တန္တိ? နော န ယုတ္တံ ‘‘တီသုပိ စေတေသု ဧတေ ဓမ္မတ္ထဒေသနာပဋိဝေဓာ’’တိ (ဓ. သ. အဋ္ဌ. နိဒာနကထာ; ဒီ. နိ. အဋ္ဌ. ၁.ပဌမမဟာသင္ဂီတိကထာ; ပာရာ. အဋ္ဌ. ၁.ပဌမမဟာသင္ဂီတိကထာ) ဧတ္ထ ဝိယ သမုဒာယဒေသနာယ အဝယဝဒေသနာနံ အာဓာရဘာဝတော။ ဒေသနာကာလေ ဝာ မနသာ ဝဝတ္ထာပိတာယ ဝိနယတန္တိယာ ဝိနယပိဋကဘာဝတော တဒတ္ထပညာပနသ္သ စ ဒေသနာဘာဝတော ဘေဒဝစနံ။ အထ ဝာ ဒေသီယတိ ဧတေနာတိ ဒေသနာ, ဒေသနာသမုဋ္ဌာပကော စိတ္တုပ္ပာဒော, တသ္သ စ ဝိနယပိဋကဝိသယော ကရုဏာပုဗ္ဗင္ဂမော စ သောတိ ဧဝမေတ္ထ ဘေဒဝစနောပပတ္တိ ဒဋ္ဌဗ္ဗာ။ သုတ္တန္တပိဋကေတိအာဒီသုပိ ဧသေဝ နယော။
Guṇavisesadassanatthanti etena satipi kāyamanopaṇāmānaṃ antarāyavisosanasamatthabhāve tehi paṇāmavisayassa paṇāmārahabhāvavibhāvanena sātisayo vacīpaṇāmo vihitoti dasseti. Guṇavisesavā hītiādinā ācariyassa yuttapattakāritaṃ dasseti. Desanā vinayapiṭaketi ettha nanu vinayapiṭakassapi desanābhāvato desanāvinayapiṭakānaṃ bhedavacanaṃ na yuttanti? No na yuttaṃ ‘‘tīsupi cetesu ete dhammatthadesanāpaṭivedhā’’ti (dha. sa. aṭṭha. nidānakathā; dī. ni. aṭṭha. 1.paṭhamamahāsaṅgītikathā; pārā. aṭṭha. 1.paṭhamamahāsaṅgītikathā) ettha viya samudāyadesanāya avayavadesanānaṃ ādhārabhāvato. Desanākāle vā manasā vavatthāpitāya vinayatantiyā vinayapiṭakabhāvato tadatthapaññāpanassa ca desanābhāvato bhedavacanaṃ. Atha vā desīyati etenāti desanā, desanāsamuṭṭhāpako cittuppādo, tassa ca vinayapiṭakavisayo karuṇāpubbaṅgamo ca soti evamettha bhedavacanopapatti daṭṭhabbā. Suttantapiṭaketiādīsupi eseva nayo.
ကထံ ပန ဘဂဝတော ဒေသနာ ဝိနယပိဋကေ ကရုဏာပ္ပဓာနာ, သုတ္တာဘိဓမ္မပိဋကေသု စ ပညာကရုဏာပညာပ္ပဓာနာတိ ဝိညာယတီတိ? ယတော ဥက္ကံသပရိယန္တဂတဟိရောတ္တပ္ပောပိ ဘဂဝာ လောကိယသာဓုဇနေဟိပိ ပရိဟရိတဗ္ဗာနိ ‘‘သိခရဏီ’’တိအာဒီနိ ဝစနာနိ ယထာပရာဓဉ္စ ဂရဟဝစနာနိ ဝိနယပိဋကဒေသနာယံ မဟာကရုဏာသဉ္စောဒိတမာနသော မဟာပရိသမဇ္ဈေ အဘာသိ, တံတံသိက္ခာပဒပညတ္တိကာရဏာပေက္ခာယ ဝေရဉ္ဇာဒီသု သာရီရိကဉ္စ ခေဒမနုဘောသိ, တသ္မာ ကိဉ္စာပိ ဘူမန္တရပစ္စယာကာရသမယန္တရကထာနံ ဝိယ ဝိနယပညတ္တိယာပိ သမုဋ္ဌာပိကာ ပညာ အနညသာဓာရဏတာယ အတိသယကိစ္စဝတီ, တတောပိ ကရုဏာယ ကိစ္စံ အဓိကန္တိ အဓိပ္ပာယေန ဝုတ္တံ ‘‘ဝိနယပိဋကေ ကရုဏာပ္ပဓာနာ’’တိ။ ကရုဏာဗ္ယာပာရာဓိကတာယ ဟိ ဒေသနာယ ကရုဏာပ္ပဓာနတာ, သုတ္တန္တဒေသနာယ မဟာကရုဏာသမာပတ္တိဗဟုလော ဝေနေယ္ယသန္တာနေသု တဒဇ္ဈာသယာနုလောမေန ဂမ္ဘီရမတ္ထပဒံ ပတိဋ္ဌပေသီတိ ကရုဏာပညာပ္ပဓာနတာ, အဘိဓမ္မဒေသနာယ ပန သဗ္ဗညုတညာဏသ္သ ဝိသယဘာဝပ္ပဟောနကော ရူပာရူပပရိစ္ဆေဒော ဓမ္မသဘာဝာနုရောဓေန ပဝတ္တိတောတိ ပညာပ္ပဓာနတာ။ တေနေဝ စ ကာရဏေနာတိအာဒိနာ ဒေသနာနုရူပတံတံသံဝဏ္ဏနာယ ထောမနာ အာစရိယသ္သ ပကတီတိ ဒသ္သေတိ။
Kathaṃ pana bhagavato desanā vinayapiṭake karuṇāppadhānā, suttābhidhammapiṭakesu ca paññākaruṇāpaññāppadhānāti viññāyatīti? Yato ukkaṃsapariyantagatahirottappopi bhagavā lokiyasādhujanehipi pariharitabbāni ‘‘sikharaṇī’’tiādīni vacanāni yathāparādhañca garahavacanāni vinayapiṭakadesanāyaṃ mahākaruṇāsañcoditamānaso mahāparisamajjhe abhāsi, taṃtaṃsikkhāpadapaññattikāraṇāpekkhāya verañjādīsu sārīrikañca khedamanubhosi, tasmā kiñcāpi bhūmantarapaccayākārasamayantarakathānaṃ viya vinayapaññattiyāpi samuṭṭhāpikā paññā anaññasādhāraṇatāya atisayakiccavatī, tatopi karuṇāya kiccaṃ adhikanti adhippāyena vuttaṃ ‘‘vinayapiṭake karuṇāppadhānā’’ti. Karuṇābyāpārādhikatāya hi desanāya karuṇāppadhānatā, suttantadesanāya mahākaruṇāsamāpattibahulo veneyyasantānesu tadajjhāsayānulomena gambhīramatthapadaṃ patiṭṭhapesīti karuṇāpaññāppadhānatā, abhidhammadesanāya pana sabbaññutaññāṇassa visayabhāvappahonako rūpārūpaparicchedo dhammasabhāvānurodhena pavattitoti paññāppadhānatā. Teneva ca kāraṇenātiādinā desanānurūpataṃtaṃsaṃvaṇṇanāya thomanā ācariyassa pakatīti dasseti.
ကုသလာ ရူပံ စက္ခုမာ ဒသ ဒာဠိမာဒိ သမူဟဝသေန အတ္ထာနဝဗောဓနတ္ထော ဝိယ အတ္ထာဝဗောဓနတ္ထော ဟိ သဒ္ဒပ္ပယောဂော အတ္တပရာဓီနော ကေဝလော အတ္ထပဒတ္ထကော, သော ပဒတ္ထဝိပရိယေသကာရိနာ ဣတိ-သဒ္ဒေန သဒ္ဒပဒတ္ထကော ဇာယတီတိ အာဟ ‘‘ကရုဏာ ဝိယာတိ နိဒသ္သနဝစန’’န္တိ။ နိဒသ္သနဉ္ဟိ နာမ နိဒသ္သိတဗ္ဗဓမ္မေ တေန စ သမ္ဗန္ဓေ သတိ ဟောတိ, နာညထာတိ တသ္သ နိဒသ္သနဘာဝံ ဝိဘာဝေန္တော အာဟ ‘‘ယသ္သ ယထာ။ပေ.။ ပဝတ္တိတ္ထာတိ အတ္ထော’’တိ။
Kusalā rūpaṃ cakkhumā dasa dāḷimādi samūhavasena atthānavabodhanattho viya atthāvabodhanattho hi saddappayogo attaparādhīno kevalo atthapadatthako, so padatthavipariyesakārinā iti-saddena saddapadatthako jāyatīti āha ‘‘karuṇā viyāti nidassanavacana’’nti. Nidassanañhi nāma nidassitabbadhamme tena ca sambandhe sati hoti, nāññathāti tassa nidassanabhāvaṃ vibhāvento āha ‘‘yassa yathā…pe… pavattitthāti attho’’ti.
‘‘တတ္ထ ကရုဏာ ဝိယာတိ နိဒသ္သနဝစန’’န္တိအာဒိနာ နိဒသ္သနနိဒသ္သိတဗ္ဗဓမ္မာနံ အာဓာရဝိသယဗ္ယာပာရေဟိ သဝိသေသနေဟိ သဟ ပကာသနဝသေန ဂာထာယ အတ္ထတတ္ဝံ ဒသ္သေတ္ဝာ အဝယဝဘေဒဝသေန အတ္ထံ ဒသ္သေတုံ ‘‘ကိရတီတိ ကရုဏာ’’တိအာဒိ ဝုတ္တံ။ တတ္ထ နိစ္ဆန္ဒရာဂာနံ ဘူတပုဗ္ဗဂတိယာ ဝာ သတ္တတာ ဝေဒိတဗ္ဗာ။ ဧကသ္သပိ ဓမ္မသ္သ အနေကသာမညာကာရဝန္တတာယ ‘‘ယထာသဘာဝံ ပကာရေဟီ’’တိ ဝုတ္တံ။ တထာ ဟိ ဝုတ္တံ – ‘‘သဗ္ဗေ ဓမ္မာ သဗ္ဗာကာရေနာ’’တိ (မဟာနိ. ၁၅၆; စူဠနိ. မောဃရာဇမာဏဝပုစ္ဆာနိဒ္ဒေသ ၈၅; ပဋိ. မ. ၃.၅) ဓမ္မာနံ အညေယ္ယတ္တံ ပဋိက္ခိပတိ ဉာတုံ အသက္ကုဏေယ္ယတ္တာဘာဝတော။ ဧတေန တသ္သာ ပညာယ အကိစ္ဆဝုတ္တိတံ အာဟ။ ယထေဝ ဟိ ‘‘ဉေယ္ယေသု သဗ္ဗေသု ပဝတ္တိတ္ထာ’’တိ ဧတ္တာဝတာ အဓိပ္ပေတတ္ထေ သိဒ္ဓေ တေသံ အတ္တတ္တနိယတာဝိရဟသံသူစနတ္ထံ ပရေသံ သတ္တာဒိမိစ္ဆာဂာဟပဋိသေဓနေန ဓမ္မ-သဒ္ဒေန ဉေယ္ယာ ဝိသေသိတဗ္ဗာ, ဧဝံ ‘‘ဓမ္မေသု သဗ္ဗေသု ပဝတ္တိတ္ထာ’’တိ ဧတ္တာဝတာ စ အဓိပ္ပေတတ္ထေ သိဒ္ဓေ ဓမ္မေသု တသ္သာ ပညာယ အာကင္ခပ္ပဋိဗဒ္ဓတာယ အကိစ္ဆဝုတ္တိတံ ဒသ္သေတုံ အညေယ္ယတ္တပဋိသေဓနေန ဉေယ္ယ-သဒ္ဒေန ဓမ္မာ ဝိသေသိတာတိ။ ဉေယ္ယဓမ္မ-သဒ္ဒာ နီလုပ္ပလသဒ္ဒာ ဝိယ အညမညံ ဘေဒာဘေဒယုတ္တာတိ ‘‘ဉေယ္ယာ စ တေ ဓမ္မာ စာ’’တိ ဝုတ္တံ။ ယာ ယာတိ ယထာ-သဒ္ဒသ္သတ္ထံ ဒသ္သေတိ။ ဗ္ယာပနိစ္ဆာယဉ္ဟိ အယံ ယထာ-သဒ္ဒော, တပ္ပဘေဒာ ပညာ ပဝတ္တိတ္ထာတိ သမ္ဗန္ဓောတိ။
‘‘Tattha karuṇā viyāti nidassanavacana’’ntiādinā nidassananidassitabbadhammānaṃ ādhāravisayabyāpārehi savisesanehi saha pakāsanavasena gāthāya atthatatvaṃ dassetvā avayavabhedavasena atthaṃ dassetuṃ ‘‘kiratīti karuṇā’’tiādi vuttaṃ. Tattha nicchandarāgānaṃ bhūtapubbagatiyā vā sattatā veditabbā. Ekassapi dhammassa anekasāmaññākāravantatāya ‘‘yathāsabhāvaṃ pakārehī’’ti vuttaṃ. Tathā hi vuttaṃ – ‘‘sabbe dhammā sabbākārenā’’ti (mahāni. 156; cūḷani. mogharājamāṇavapucchāniddesa 85; paṭi. ma. 3.5) dhammānaṃ aññeyyattaṃ paṭikkhipati ñātuṃ asakkuṇeyyattābhāvato. Etena tassā paññāya akicchavuttitaṃ āha. Yatheva hi ‘‘ñeyyesu sabbesu pavattitthā’’ti ettāvatā adhippetatthe siddhe tesaṃ attattaniyatāvirahasaṃsūcanatthaṃ paresaṃ sattādimicchāgāhapaṭisedhanena dhamma-saddena ñeyyā visesitabbā, evaṃ ‘‘dhammesu sabbesu pavattitthā’’ti ettāvatā ca adhippetatthe siddhe dhammesu tassā paññāya ākaṅkhappaṭibaddhatāya akicchavuttitaṃ dassetuṃ aññeyyattapaṭisedhanena ñeyya-saddena dhammā visesitāti. Ñeyyadhamma-saddā nīluppalasaddā viya aññamaññaṃ bhedābhedayuttāti ‘‘ñeyyā ca te dhammā cā’’ti vuttaṃ. Yā yāti yathā-saddassatthaṃ dasseti. Byāpanicchāyañhi ayaṃ yathā-saddo, tappabhedā paññā pavattitthāti sambandhoti.
ဘဂဝတိ ပဝတ္တာဝာတိ ဣဒံ ယေဘုယ္ယေန ဥပမာနောပမေယ္ယတ္ထာနံ ဘိန္နာဓာရတာယ ဘိန္နာဓာရသ္သ စ ဥပမာနတ္ထသ္သ ဣဓ အသမ္ဘဝတော ဝုတ္တံ။ ဘဂဝတော ကရုဏာယ အညေဟိ အသာဓာရဏဘာဝော သတ္တေ သံသာရဒုက္ခတော ဥဒ္ဓရိတ္ဝာ အစ္စန္တသုခေ နိဗ္ဗာနေ ပတိဋ္ဌပေတုံ အတ္တနော သရီရဇီဝိတပရိစ္စာဂေနပိ ဧကန္တဟိတဇ္ဈာသယတာဝသေန ဝေဒိတဗ္ဗော, ယတော ဝိနေယ္ယာနံ ကောသောဟိတဝတ္ထဂုယ္ဟပဟူတဇိဝ္ဟာဝိဒံသနမ္ပိ ကတံ, ယဉ္စ ယဒိမေ သတ္တာ ဇာနေယ္ယုံ, ဘဂဝတော သာသနေန ရဟဒမိဝ သီတလံ သမ္ပဇ္ဇလိတံ အဂ္ဂိက္ခန္ဓမ္ပိ သမောဂာဟေယ္ယ။ အညေသံ ပသ္သန္တာနန္တိ သမ္ဗန္ဓော။ ဥဒ္ဓဋာတိ ပဒံ အပေက္ခိတ္ဝာ မဟောဃပက္ခန္ဒာနံ သတ္တာနန္တိ ကမ္မတ္ထေ သာမိဝစနံ။ အယဉ္ဟေတ္ထ သင္ခေပတ္ထော – ကာမာဒိမဟောဃပက္ခန္ဒေ သတ္တေ တတော ဥဒ္ဓဋာ နတ္ထညော ကောစိ မံ ဌပေတ္ဝာတိ ပသ္သတော ယထာ ဘဂဝတော ကရုဏာယ အာဝိသနံ ဟောတိ, န ဧဝံ အညေသံ တထာဒသ္သနသ္သေဝ အဘာဝတော။ အထ ဝာ အညေသံ ပသ္သန္တာနန္တိ ယဒိပိ ပရေ ပသ္သေယ္ယုံ, တထာပိ န တေသံ ဘဂဝတော ဝိယ ကရုဏောက္ကမနံ အတ္ထိ အပ္ပဋိပတ္တိတော အတ္တဟိတမတ္တပဋိပတ္တိတော စာတိ အတ္ထော။
Bhagavati pavattāvāti idaṃ yebhuyyena upamānopameyyatthānaṃ bhinnādhāratāya bhinnādhārassa ca upamānatthassa idha asambhavato vuttaṃ. Bhagavato karuṇāya aññehi asādhāraṇabhāvo satte saṃsāradukkhato uddharitvā accantasukhe nibbāne patiṭṭhapetuṃ attano sarīrajīvitapariccāgenapi ekantahitajjhāsayatāvasena veditabbo, yato vineyyānaṃ kosohitavatthaguyhapahūtajivhāvidaṃsanampi kataṃ, yañca yadime sattā jāneyyuṃ, bhagavato sāsanena rahadamiva sītalaṃ sampajjalitaṃ aggikkhandhampi samogāheyya. Aññesaṃ passantānanti sambandho. Uddhaṭāti padaṃ apekkhitvā mahoghapakkhandānaṃ sattānanti kammatthe sāmivacanaṃ. Ayañhettha saṅkhepattho – kāmādimahoghapakkhande satte tato uddhaṭā natthañño koci maṃ ṭhapetvāti passato yathā bhagavato karuṇāya āvisanaṃ hoti, na evaṃ aññesaṃ tathādassanasseva abhāvato. Atha vā aññesaṃ passantānanti yadipi pare passeyyuṃ, tathāpi na tesaṃ bhagavato viya karuṇokkamanaṃ atthi appaṭipattito attahitamattapaṭipattito cāti attho.
အနာဝရဏာ တီသု ကာလေသု သဗ္ဗတ္ထ အပ္ပဋိဟတဝုတ္တိတာယ, အသာဓာရဏာ သဗ္ဗဓမ္မာနံ နိရဝသေသဟေတုပစ္စယပရိဂ္ဂဟဝသေန တေသဉ္စ သဘာဝကိစ္စာဒိအဝတ္ထာဝိသေသာဒိပရိဇာနနေန အာယူဟနဝေလာယမေဝ တံတံကမ္မာနံ တံတံဖလဝိသေသဟီနမဇ္ဈိမပဏီတာဒိဝိဘာဂသ္သ ဣန္ဒ္ရိယဗဒ္ဓေသု အနိန္ဒ္ရိယဗဒ္ဓေသု စ အတိသုခုမတိရောဟိတဝိဒူရဝုတ္တိအတီတာနာဂတာဒိဘေဒဘိန္နာနံ ရူပဓမ္မာနံ တံတံကာရဏသမဝာယဝိဘာဝနေနေဝ တံတံဖလေသု ဝဏ္ဏသဏ္ဌာနဂန္ဓရသဖသ္သာဒိဝိသေသသ္သ နိရဝသေသတော ပဋိဝိဇ္ဈနေန ဝေဒိတဗ္ဗာ။ အယဉ္စ အတ္ထော ဘဂဝတော အနေကဓာတုနာနာဓာတုလောကံ ယထာဘူတံ ဉာဏာဒိဝသေန ဝေဒိတဗ္ဗော။ ယထာ စ ပသ္သန္တသ္သာတိ ဣဒံ ရာဂဂ္ဂိအာဒီဟိ လောကသန္နိဝာသသ္သ အာဒိတ္တတာဒိအာကာရဒသ္သနံ ဘဂဝတော မဟာကရုဏောက္ကမနုပာယံ သန္ဓာယ ဝုတ္တံ။ တံ ပန ဗဟုကေဟိ အာကာရေဟိ ပသ္သန္တာနံ ဗုဒ္ဓာနံ ဘဂဝန္တာနံ သတ္တေသု မဟာကရုဏာ ဩက္ကမတိ။ ‘‘အာဒိတ္တော လောကသန္နိဝာသော။ပေ.။ ဥယ္ယုတ္တော။ပေ.။ ပယာတော။ပေ.။ ကုမ္မဂ္ဂပ္ပဋိပန္နော။ပေ.။ ဥပနီယတိ လောကော အဓုဝော။ပေ.။ အတာဏော လောကော အနဘိသ္သရော။ပေ.။ အသ္သကော လောကော သဗ္ဗံ ပဟာယ ဂမနီယံ။ပေ.။ ဦနော လောကော အတိတ္တော တဏ္ဟာဒာသောတိ ပသ္သန္တာနံ ဗုဒ္ဓာနံ ဘဂဝန္တာနံ သတ္တေသု မဟာကရုဏာ ဩက္ကမတီ’’တိအာဒိနာ (ပဋိ. မ. ၁.၁၁၇) ပဋိသမ္ဘိဒာမဂ္ဂေ ပရောသတံ အာကာရေဟိ ဒသ္သိတန္တိ ဂန္ထဝိတ္ထာရံ ပရိဟရိတုံ သံဝဏ္ဏယိတုဉ္စ ဥပာယံ ဒသ္သေတုံ အာဟ ‘‘တံ သဗ္ဗံ ပဋိသမ္ဘိဒာမဂ္ဂေ မဟာကရုဏာဉာဏဝိဘင္ဂဝသေန ဇာနိတဗ္ဗ’’န္တိ။ ဣန္ဒ္ရိယပရောပရိယတ္တအာသယာနုသယ ယမကပာဋိဟာရိယ သဗ္ဗညုတာနာဝရဏဉာဏာနိ သေသာသာဓာရဏဉာဏာနိ။ တေသမ္ပိ ဟိ ဝိဘင္ဂော ‘‘ဣဓ တထာဂတော သတ္တေ ပသ္သတိ အပ္ပရဇက္ခေ’’တိအာဒိနာ (ပဋိ. မ. ၁.၁၁၁) ပဋိသမ္ဘိဒာမဂ္ဂေ နာနပ္ပကာရေန ဒသ္သိတောတိ ပုရိမနယေနေဝ အတိဒိသတိ။ အာဒိ-သဒ္ဒေန တတ္ထ ဝိဘတ္တာနံ ပဋိသမ္ဘိဒာသစ္စဉာဏာဒီနံ သင္ဂဟော ကတောတိ ဝေဒိတဗ္ဗော။
Anāvaraṇā tīsu kālesu sabbattha appaṭihatavuttitāya, asādhāraṇā sabbadhammānaṃ niravasesahetupaccayapariggahavasena tesañca sabhāvakiccādiavatthāvisesādiparijānanena āyūhanavelāyameva taṃtaṃkammānaṃ taṃtaṃphalavisesahīnamajjhimapaṇītādivibhāgassa indriyabaddhesu anindriyabaddhesu ca atisukhumatirohitavidūravuttiatītānāgatādibhedabhinnānaṃ rūpadhammānaṃ taṃtaṃkāraṇasamavāyavibhāvaneneva taṃtaṃphalesu vaṇṇasaṇṭhānagandharasaphassādivisesassa niravasesato paṭivijjhanena veditabbā. Ayañca attho bhagavato anekadhātunānādhātulokaṃ yathābhūtaṃ ñāṇādivasena veditabbo. Yathā ca passantassāti idaṃ rāgaggiādīhi lokasannivāsassa ādittatādiākāradassanaṃ bhagavato mahākaruṇokkamanupāyaṃ sandhāya vuttaṃ. Taṃ pana bahukehi ākārehi passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamati. ‘‘Āditto lokasannivāso…pe… uyyutto…pe… payāto…pe… kummaggappaṭipanno…pe… upanīyati loko adhuvo…pe… atāṇo loko anabhissaro…pe… assako loko sabbaṃ pahāya gamanīyaṃ…pe… ūno loko atitto taṇhādāsoti passantānaṃ buddhānaṃ bhagavantānaṃ sattesu mahākaruṇā okkamatī’’tiādinā (paṭi. ma. 1.117) paṭisambhidāmagge parosataṃ ākārehi dassitanti ganthavitthāraṃ pariharituṃ saṃvaṇṇayituñca upāyaṃ dassetuṃ āha ‘‘taṃ sabbaṃ paṭisambhidāmagge mahākaruṇāñāṇavibhaṅgavasena jānitabba’’nti. Indriyaparopariyattaāsayānusaya yamakapāṭihāriya sabbaññutānāvaraṇañāṇāni sesāsādhāraṇañāṇāni. Tesampi hi vibhaṅgo ‘‘idha tathāgato satte passati apparajakkhe’’tiādinā (paṭi. ma. 1.111) paṭisambhidāmagge nānappakārena dassitoti purimanayeneva atidisati. Ādi-saddena tattha vibhattānaṃ paṭisambhidāsaccañāṇādīnaṃ saṅgaho katoti veditabbo.
နိပ္ပဒေသသပ္ပဒေသဝိသယာ ကရုဏာ ဝိယ ဘဂဝတော ပညာပိ ဣဓ နိပ္ပဒေသသပ္ပဒေသဝိသယာ နိရဝသေသာ အဓိပ္ပေတာတိ တသ္သာ ကတိပယဘေဒဒသ္သနေန နယတော တဒဝသိဋ္ဌဘေဒာ ဂဟေတဗ္ဗာတိ ဒသ္သေန္တော ‘‘ပညာဂ္ဂဟဏေန စာ’’တိအာဒိမာဟ။ တေ ပန သီလသမာဓိ ပညာဝိမုတ္တိဝိမုတ္တိဉာဏဒသ္သန, ဒ္ဝာစတ္တာလီသသတဒုကဓမ္မ, ဗာဝီသတိတိကဓမ္မ, စတုသတိပဋ္ဌာန သမ္မပ္ပဓာန ဣဒ္ဓိပာဒ သာမညဖလ အရိယဝံသာဒိ, ပဉ္စဂတိ ပဉ္စပဓာနိယင္ဂပဉ္စင္ဂိကသမာဓိ ဣန္ဒ္ရိယ ဗလ နိသ္သာရဏီယဓာတု ဝိမုတ္တာယတန ဝိမုတ္တိပရိပာစနီယဓမ္မသညာဒိ, ဆသာရဏီယဓမ္မ အနုသ္သတိဋ္ဌာန အဂာရဝဂာရဝ နိသ္သာရဏိယဓာတု သတတဝိဟာရ အနုတ္တရိယ နိဗ္ဗေဓဘာဂိယပညာဒိ, သတ္တအပရိဟာနိယဓမ္မ အရိယဓန ဗောဇ္ဈင္ဂ သပ္ပုရိသဓမ္မနိဇ္ဇရဝတ္ထု သညာ ဒက္ခိဏေယ္ယပုဂ္ဂလခီဏာသဝဗလာဒိ, အဋ္ဌပညာပဋိလာဘဟေတု မိစ္ဆတ္တ သမ္မတ္တ လောကဓမ္မ အရိယာနရိယဝောဟာရ အာရမ္ဘဝတ္ထု ကုသီတဝတ္ထု အက္ခဏ မဟာပုရိသဝိတက္က အဘိဘာယတန ဝိမောက္ခာဒိ, နဝယောနိသောမနသိကာရမူလဓမ္မပာရိသုဒ္ဓိပဓာနိယင္ဂ သတ္တာဝာသ အာဃာတဝတ္ထု အာဃာတပဋိဝိနယ သညာနာနတ္တ အနုပုဗ္ဗဝိဟာရာဒိ, ဒသနာထကရဓမ္မ ကသိဏာယတန အကုသလကမ္မပထ ကုသလကမ္မပထ မိစ္ဆတ္တ သမ္မတ္တ အရိယဝာသ ဒသဗလဉာဏ အသေက္ခဓမ္မာဒိ, ဧကာဒသမေတ္တာနိသံသ သီလာနိသံသ ဓမ္မတာ ဗုဒ္ဓိဟေတု, ဒ္ဝာဒသာယတနပဋိစ္စသမုပ္ပာဒ ဓမ္မစက္ကာကာရ, တေရသဓုတဂုဏ, စုဒ္ဒသဗုဒ္ဓဉာဏ, ပဉ္စဒသစရဏဝိမုတ္တိပရိပာစနီယဓမ္မ, သောဠသအာနာပာနသ္သတိ သစ္စာကာရ သုတ္တန္တပဋ္ဌာန, အဋ္ဌာရသ ဗုဒ္ဓဓမ္မဓာတု ဘေဒကရဝတ္ထု, ဧကူနဝီသတိပစ္စဝေက္ခဏ, စတုဝီသတိပစ္စယ, အဋ္ဌဝီသတိသုတ္တန္တပဋ္ဌာန, ပဏ္ဏာသဥဒယဗ္ဗယဒသ္သန, ပရောပဏ္ဏာသကုသလဓမ္မ, ဒ္ဝာသဋ္ဌိဒိဋ္ဌိဂတ, အဋ္ဌသတတဏ္ဟာဝိစရိတာဒိဘေဒာနံ ဓမ္မာနံ ပဋိဝိဇ္ဈနဒေသနာကာရပ္ပဝတ္တာ, ယေ စ စတုဝီသတိကောဋိသတသဟသ္သသမာပတ္တိသဉ္စာရိမဟာဝဇိရဉာဏပ္ပဘေဒာ, ယေ စ အနန္တနယသမန္တပဋ္ဌာနပဝိစယဒေသနာကာရပ္ပဝတ္တာ, ယေ စ အနန္တာသု လောကဓာတူသု အနန္တာနံ သတ္တာနံ အာသယာနုသယစရိတာဒိဝိဘာဝနာကာရပ္ပဝတ္တာတိ ဧဝံပကာရာ ဘဂဝတော ပညာပဘေဒာ, သဗ္ဗေပိ ဣဓ အာဒိ-သဒ္ဒေန နယတော သင္ဂယ္ဟန္တီတိ ဝေဒိတဗ္ဗံ။ ကော ဟိ သမတ္ထော ဘဂဝတော ပညာယ ပဘေဒေ အနုပဒံ နိရဝသေသတော ဒသ္သေတုံ။ တေနေဝ ဘဂဝန္တံ ဌပေတ္ဝာ ပညဝန္တာနံ အဂ္ဂဘူတော ဓမ္မသေနာပတိသာရိပုတ္တတ္ထေရောပိ ဗုဒ္ဓဂုဏပရိစ္ဆေဒနံ ပတိအနုယုတ္တော ‘‘အပိစ မေ, ဘန္တေ, ဓမ္မန္ဝယော ဝိဒိတော’’တိ (ဒီ. နိ. ၂.၁၄၆) အာဟာတိ။
Nippadesasappadesavisayā karuṇā viya bhagavato paññāpi idha nippadesasappadesavisayā niravasesā adhippetāti tassā katipayabhedadassanena nayato tadavasiṭṭhabhedā gahetabbāti dassento ‘‘paññāggahaṇena cā’’tiādimāha. Te pana sīlasamādhi paññāvimuttivimuttiñāṇadassana, dvācattālīsasatadukadhamma, bāvīsatitikadhamma, catusatipaṭṭhāna sammappadhāna iddhipāda sāmaññaphala ariyavaṃsādi, pañcagati pañcapadhāniyaṅgapañcaṅgikasamādhi indriya bala nissāraṇīyadhātu vimuttāyatana vimuttiparipācanīyadhammasaññādi, chasāraṇīyadhamma anussatiṭṭhāna agāravagārava nissāraṇiyadhātu satatavihāra anuttariya nibbedhabhāgiyapaññādi, sattaaparihāniyadhamma ariyadhana bojjhaṅga sappurisadhammanijjaravatthu saññā dakkhiṇeyyapuggalakhīṇāsavabalādi, aṭṭhapaññāpaṭilābhahetu micchatta sammatta lokadhamma ariyānariyavohāra ārambhavatthu kusītavatthu akkhaṇa mahāpurisavitakka abhibhāyatana vimokkhādi, navayonisomanasikāramūladhammapārisuddhipadhāniyaṅga sattāvāsa āghātavatthu āghātapaṭivinaya saññānānatta anupubbavihārādi, dasanāthakaradhamma kasiṇāyatana akusalakammapatha kusalakammapatha micchatta sammatta ariyavāsa dasabalañāṇa asekkhadhammādi, ekādasamettānisaṃsa sīlānisaṃsa dhammatā buddhihetu, dvādasāyatanapaṭiccasamuppāda dhammacakkākāra, terasadhutaguṇa, cuddasabuddhañāṇa, pañcadasacaraṇavimuttiparipācanīyadhamma, soḷasaānāpānassati saccākāra suttantapaṭṭhāna, aṭṭhārasa buddhadhammadhātu bhedakaravatthu, ekūnavīsatipaccavekkhaṇa, catuvīsatipaccaya, aṭṭhavīsatisuttantapaṭṭhāna, paṇṇāsaudayabbayadassana, paropaṇṇāsakusaladhamma, dvāsaṭṭhidiṭṭhigata, aṭṭhasatataṇhāvicaritādibhedānaṃ dhammānaṃ paṭivijjhanadesanākārappavattā, ye ca catuvīsatikoṭisatasahassasamāpattisañcārimahāvajirañāṇappabhedā, ye ca anantanayasamantapaṭṭhānapavicayadesanākārappavattā, ye ca anantāsu lokadhātūsu anantānaṃ sattānaṃ āsayānusayacaritādivibhāvanākārappavattāti evaṃpakārā bhagavato paññāpabhedā, sabbepi idha ādi-saddena nayato saṅgayhantīti veditabbaṃ. Ko hi samattho bhagavato paññāya pabhede anupadaṃ niravasesato dassetuṃ. Teneva bhagavantaṃ ṭhapetvā paññavantānaṃ aggabhūto dhammasenāpatisāriputtattheropi buddhaguṇaparicchedanaṃ patianuyutto ‘‘apica me, bhante, dhammanvayo vidito’’ti (dī. ni. 2.146) āhāti.
သံသာရမဟောဃပက္ခန္ဒာနံ သတ္တာနံ တတော သန္တာရဏတ္ထံ ပဋိပန္နော တေဟိ ပယောဇိတော နာမ ဟောတိ အသတိပိ တေသံ တထာဝိဓေ အဘိသန္ဓိယန္တိ ဝုတ္တံ ‘‘သတ္တာ ဟိ မဟာဗောဓိံ ပယောဇေန္တီ’’တိ။ ဧတေန သဗ္ဗေနာတိ မဟာဗောဓိမူလာဒိဒသ္သနေန။ အပဂမနံ နိရုပက္ကိလေသန္တိ ယောဇေတဗ္ဗံ။ ဇာတသံဝဒ္ဓဘာဝဒသ္သနေန ‘‘အနာဒိ အနိဓနော စ သတ္တော’’တိ ဧဝံပကာရာ မိစ္ဆာဝာဒာ ပဋိသေဓိတာ ဟောန္တိ။ သမညာ။ပေ.။ ဒသ္သေတိ သတ္တေ ပရမတ္ထတော အသတိပိ သတ္တပညတ္တိဝောဟာရသူစနတော။ ကရုဏာ အာဒိပညာ ပရိယောသာနန္တိ ဣဒံ သမ္ဘရဏနိပ္ဖတ္တိကာလာပေက္ခာယ ဝုတ္တံ, န ပရိစ္ဆေဒဝန္တတာယ။ တေနေဝာဟ ‘‘တန္နိဒာနဘာဝတော တတော ဥတ္တရိကရဏီယာဘာဝတော’’တိ။ သဗ္ဗေ ဗုဒ္ဓဂုဏာ ဒသ္သိတာ ဟောန္တိ နယတော ဒသ္သိတတ္တာ။ ဧသော ဧဝ ဟိ အနဝသေသတော ဗုဒ္ဓဂုဏဒသ္သနုပာယော ယဒိဒံ နယဂ္ဂာဟဏံ။ ပရဓနဟရဏာဒိတောပိ ဝိရတိ ပရေသံ အနတ္ထပရိဟရဏဝသပ္ပဝတ္တိယာ သိယာ ကရုဏူပနိသ္သယာတိ ကရုဏာနိဒာနံ သီလံ။ တတော ဧဝ ‘‘တတော ပာဏာတိပာတာဒိဝိရတိပ္ပဝတ္တိတော’’တိ ဝုတ္တံ။
Saṃsāramahoghapakkhandānaṃ sattānaṃ tato santāraṇatthaṃ paṭipanno tehi payojito nāma hoti asatipi tesaṃ tathāvidhe abhisandhiyanti vuttaṃ ‘‘sattā hi mahābodhiṃ payojentī’’ti. Etena sabbenāti mahābodhimūlādidassanena. Apagamanaṃ nirupakkilesanti yojetabbaṃ. Jātasaṃvaddhabhāvadassanena ‘‘anādi anidhano ca satto’’ti evaṃpakārā micchāvādā paṭisedhitā honti. Samaññā…pe… dasseti satte paramatthato asatipi sattapaññattivohārasūcanato. Karuṇā ādipaññā pariyosānanti idaṃ sambharaṇanipphattikālāpekkhāya vuttaṃ, na paricchedavantatāya. Tenevāha ‘‘tannidānabhāvato tato uttarikaraṇīyābhāvato’’ti. Sabbe buddhaguṇā dassitā honti nayato dassitattā. Eso eva hi anavasesato buddhaguṇadassanupāyo yadidaṃ nayaggāhaṇaṃ. Paradhanaharaṇāditopi virati paresaṃ anatthapariharaṇavasappavattiyā siyā karuṇūpanissayāti karuṇānidānaṃ sīlaṃ. Tato eva ‘‘tato pāṇātipātādiviratippavattito’’ti vuttaṃ.
၂. ယသ္သာ သံဝဏ္ဏနန္တိအာဒိနာ ‘‘ဒယာယာ’’တိအာဒိထောမနာယ သမ္ဗန္ဓံ ဒသ္သေတိ။ ပယောဇနံ ပန ဝုတ္တနယေန ဝေဒိတဗ္ဗံ။ အဗ္ဘန္တရံ နိယကဇ္ဈတ္တံ, တတော ဗဟိဘူတံ ဗာဟိရံ။ ဒယာတိ ကရုဏာ အဓိပ္ပေတာတိ ဒယာ-သဒ္ဒသ္သ မေတ္တာကရုဏာနံ ဝာစကတ္တာ ဝက္ခမာနဉ္စ အနုယောဂံ မနသိ ကတ္ဝာ ဝုတ္တံ။ တာယ ဟိ သမုသ္သာဟိတော, န မေတ္တာယာတိ အဓိပ္ပာယော။ ပုဗ္ဗေ ဝုတ္တသ္သ ပဋိနိဒ္ဒေသော ဟောတီတိ တ-သဒ္ဒသ္သ အတ္ထံ အာဟ။ တန္တိ ပညံ ဝိသေသေတ္ဝာ ဥပမာဘာဝေန ဝိနိဝတ္တာ စရိတတ္ထတာယ။ ပဋိနိဒ္ဒေသံ နာရဟတိ ပဓာနာပဓာနေသု ပဓာနေ ကိစ္စဒသ္သနတော။ ဒ္ဝိန္နံ ပဒာနံ။ပေ.။ ဝတောတိ ကရုဏာဝာစိနာ ဒယာ-သဒ္ဒေန ဧကာဓိကရဏဘာဝေန ဝုစ္စမာနော တ-သဒ္ဒော တတော အညဓမ္မဝိသယော ဘဝိတုံ န ယုတ္တောတိ အဓိပ္ပာယော။ အပရိယာယသဒ္ဒာနံ သမာနာဓိကရဏဘာဝော ဝိသေသနဝိသေသိတဗ္ဗဘာဝေ သတိ ဟောတိ, နာညထာတိ အာဟ ‘‘သမာနာ။ပေ.။ ဟောတီ’’တိ။ သမာနာဓိကရဏဘာဝေန ဟေတ္ထ ဝိသေသနဝိသေသိတဗ္ဗဘာဝော သာဓီယတိ, သာ စ သမာနာဓိကရဏတာ ဝိသိဋ္ဌဝိဘတ္တိကာနံ န ဟောတီတိ သမာနဝိဘတ္တိတာယပိ တမေဝ သာဓီယတီတိ ‘‘ဒယာ။ပေ.။ စိဒ’’န္တိ ဣဒံ ဒယာယ ဝိသေသိတဗ္ဗဘာဝေ ကာရဏဝစနံ။ ပဓာနတာယ ဟိ သာမညတာယ စ သာ ဝိသေသိတဗ္ဗာ ဇာတာ။ တတ္ထ ဘဂဝတော တဒညေသဉ္စ ကရုဏာနံ ဝာစကတ္တာ သာမညတာ ဝေဒိတဗ္ဗာ။ တသ္သ စာတိ ဒယာ-သဒ္ဒသ္သ။ ‘‘ပဓာနဉ္စ ပည’’န္တိအာဒိနာ ကိဉ္စာပိ ပုရိမဂာထာယ ပညာပ္ပဓာနာ, ‘‘တာယာ’’တိ ပန ကေဝလံ အဝတ္ဝာ ဒယာဝိသေသနဘာဝေန ဝုတ္တတ္တာ အပ္ပဓာနာယပိ ကရုဏာယ ပဋိနိဒ္ဒေသော ယုတ္တောတိ ဒသ္သေတိ။ အပ္ပဓာနတာ စ ကရုဏာယ ပုရိမဂာထာယ ဝသေန ဝုတ္တာ, ဣဓ ပန ပဓာနာ ဧဝ။ တထာ စ ဝုတ္တံ ‘‘ဒယာသမုသ္သာဟိနီတိ ပဓာနာ’’တိ (ဓ. သ. မူလဋီ. ၂)။
2. Yassā saṃvaṇṇanantiādinā ‘‘dayāyā’’tiādithomanāya sambandhaṃ dasseti. Payojanaṃ pana vuttanayena veditabbaṃ. Abbhantaraṃ niyakajjhattaṃ, tato bahibhūtaṃ bāhiraṃ. Dayāti karuṇā adhippetāti dayā-saddassa mettākaruṇānaṃ vācakattā vakkhamānañca anuyogaṃ manasi katvā vuttaṃ. Tāya hi samussāhito, na mettāyāti adhippāyo. Pubbe vuttassa paṭiniddeso hotīti ta-saddassa atthaṃ āha. Tanti paññaṃ visesetvā upamābhāvena vinivattā caritatthatāya. Paṭiniddesaṃ nārahati padhānāpadhānesu padhāne kiccadassanato. Dvinnaṃ padānaṃ…pe… vatoti karuṇāvācinā dayā-saddena ekādhikaraṇabhāvena vuccamāno ta-saddo tato aññadhammavisayo bhavituṃ na yuttoti adhippāyo. Apariyāyasaddānaṃ samānādhikaraṇabhāvo visesanavisesitabbabhāve sati hoti, nāññathāti āha ‘‘samānā…pe… hotī’’ti. Samānādhikaraṇabhāvena hettha visesanavisesitabbabhāvo sādhīyati, sā ca samānādhikaraṇatā visiṭṭhavibhattikānaṃ na hotīti samānavibhattitāyapi tameva sādhīyatīti ‘‘dayā…pe… cida’’nti idaṃ dayāya visesitabbabhāve kāraṇavacanaṃ. Padhānatāya hi sāmaññatāya ca sā visesitabbā jātā. Tattha bhagavato tadaññesañca karuṇānaṃ vācakattā sāmaññatā veditabbā. Tassa cāti dayā-saddassa. ‘‘Padhānañca pañña’’ntiādinā kiñcāpi purimagāthāya paññāppadhānā, ‘‘tāyā’’ti pana kevalaṃ avatvā dayāvisesanabhāvena vuttattā appadhānāyapi karuṇāya paṭiniddeso yuttoti dasseti. Appadhānatā ca karuṇāya purimagāthāya vasena vuttā, idha pana padhānā eva. Tathā ca vuttaṃ ‘‘dayāsamussāhinīti padhānā’’ti (dha. sa. mūlaṭī. 2).
ကထံ ပန။ပေ.။ ဉာတဗ္ဗာတိ ဝက္ခမာနညေဝ အတ္ထံ ဟဒယေ ဌပေတ္ဝာ စောဒေတိ။ ယဒိ ဧဝန္တိ ယဒိ အဋ္ဌကထာယ အဓိပ္ပာယံ အဂ္ဂဟေတ္ဝာ ဝစနမတ္တမေဝ ဂဏ္ဟသိ။ မေတ္တာတိ စ န ယုဇ္ဇေယ္ယာတိ ယထာ ‘‘မေတ္တစိတ္တတံ အာပန္နော’’တိ ဧတိသ္သာ အဋ္ဌကထာယ ဝသေန န ဒယာ ကရုဏာ , ဧဝံ ‘‘နိက္ကရုဏတံ အာပန္နော’’တိ ဧတိသ္သာ အဋ္ဌကထာယ ဝသေန န ဒယာ မေတ္တာတိ ဝစနမတ္တဂ္ဂဟဏေ အဋ္ဌကထာနမ္ပိ ဝိရောဓံ ဒသ္သေတိ။ ‘‘အဓိပ္ပာယဝသေန ယောဇေတဗ္ဗော’’တိ ဝတ္ဝာ တမေဝ အဓိပ္ပာယံ ဒယာ-သဒ္ဒော ဟီတိအာဒိနာ ဝိဝရတိ။ အက္ခရစိန္တကာ ဟိ ဒယာ-သဒ္ဒံ ဒာနဂတိရက္ခဏေသု ပဌန္တိ။ အနုရက္ခဏဉ္စ မေတ္တာကရုဏာနံ ဟိတူပသံဟာရဒုက္ခာပနယနာကာရဝုတ္တီနံ သမာနကိစ္စံ, တသ္မာ ဥဘယတ္ထ ဒယာ-သဒ္ဒော ပဝတ္တတီတိ ဝုတ္တံ။ အန္တောနီတန္တိ အန္တောဂဓံ, ရုက္ခတ္ထော ဝိယ ဓဝခဒိရာဒီနံ အနုရက္ခဏတ္ထော မေတ္တာကရုဏာနံ သာမညန္တိ အတ္ထော, အဓိပ္ပာယော ပန ‘‘ဒယာပန္နော’’တိ ဧတ္ထ သဗ္ဗပာဏဘူတဟိတာနုကမ္ပီတိ အနန္တရံ ကရုဏာယ ဝုတ္တတ္တာ ဒယာ-သဒ္ဒော မေတ္တာပရိယာယောတိ ဝိညာယတိ။ မေတ္တာပိ ဟိ ကရုဏာ ဝိယ ပာဏာတိပာတဝိရတိယာ ကာရဏန္တိ။ ‘‘အဒယာပန္နော’’တိ ဧတ္ထ ပန ကာရုဏိကော အဝိဟိံ သဇ္ဈာသယတ္တာ ပရေသံ ဝိဟေသာမတ္တမ္ပိ န ကရောတိ, ကော ပန ဝာဒော ပာဏာတိပာတနေတိ နိက္ကရုဏတာယ ပာဏာတိပာတိတာ ဒသ္သိတာတိ ဝေဒိတဗ္ဗာ။ ဧတမေဝတ္ထံ သန္ဓာယ ‘‘ဧဝဉ္ဟိ အဋ္ဌကထာနံ အဝိရောဓော ဟောတီ’’တိ အာဟ။ ယဒိ ဒယာ-သဒ္ဒော မေတ္တာကရုဏာနံ ဝာစကော, ဧဝမ္ပိကထံ ပန ကရုဏာ ‘‘ဒယာ’’တိ ဇာနိတဗ္ဗာတိ အနုယောဂော တဒဝတ္ထော ဧဝာတိ စောဒနံ မနသိ ကတ္ဝာ ကရုဏာ စ ဒေသနာယာတိအာဒိနာ ကရုဏာယ ဧဝ ဂဟဏေ ကာရဏမာဟ။
Kathaṃ pana…pe… ñātabbāti vakkhamānaññeva atthaṃ hadaye ṭhapetvā codeti. Yadi evanti yadi aṭṭhakathāya adhippāyaṃ aggahetvā vacanamattameva gaṇhasi. Mettāti ca na yujjeyyāti yathā ‘‘mettacittataṃ āpanno’’ti etissā aṭṭhakathāya vasena na dayā karuṇā , evaṃ ‘‘nikkaruṇataṃ āpanno’’ti etissā aṭṭhakathāya vasena na dayā mettāti vacanamattaggahaṇe aṭṭhakathānampi virodhaṃ dasseti. ‘‘Adhippāyavasena yojetabbo’’ti vatvā tameva adhippāyaṃ dayā-saddo hītiādinā vivarati. Akkharacintakā hi dayā-saddaṃ dānagatirakkhaṇesu paṭhanti. Anurakkhaṇañca mettākaruṇānaṃ hitūpasaṃhāradukkhāpanayanākāravuttīnaṃ samānakiccaṃ, tasmā ubhayattha dayā-saddo pavattatīti vuttaṃ. Antonītanti antogadhaṃ, rukkhattho viya dhavakhadirādīnaṃ anurakkhaṇattho mettākaruṇānaṃ sāmaññanti attho, adhippāyo pana ‘‘dayāpanno’’ti ettha sabbapāṇabhūtahitānukampīti anantaraṃ karuṇāya vuttattā dayā-saddo mettāpariyāyoti viññāyati. Mettāpi hi karuṇā viya pāṇātipātaviratiyā kāraṇanti. ‘‘Adayāpanno’’ti ettha pana kāruṇiko avihiṃ sajjhāsayattā paresaṃ vihesāmattampi na karoti, ko pana vādo pāṇātipātaneti nikkaruṇatāya pāṇātipātitā dassitāti veditabbā. Etamevatthaṃ sandhāya ‘‘evañhi aṭṭhakathānaṃ avirodho hotī’’ti āha. Yadi dayā-saddo mettākaruṇānaṃ vācako, evampikathaṃ pana karuṇā ‘‘dayā’’ti jānitabbāti anuyogo tadavattho evāti codanaṃ manasi katvā karuṇā ca desanāyātiādinā karuṇāya eva gahaṇe kāraṇamāha.
နနု တာယာတိအာဒိနာ သာမတ္ထိယတောပိ ပကရဏံ ဗလဝန္တိ ပကရဏဝသေနေဝ ကရုဏာဝိသယသ္သ ဉာတတံ ဒသ္သေတိ။ ယထာရုစိ ပဝတ္တိတ္ထာတိ ဧတံ ပုရိမဂာထာယ သပ္ပဒေသနိပ္ပဒေသသတ္တဝိသယာယ ကရုဏာယ ဂဟိတဘာဝသ္သ ကာရဏဝစနံ။ ယထာရုစိပဝတ္တိ ဟိ ဧကသ္မိံ အနေကေသု စ ဣစ္ဆာနုရူပပ္ပဝတ္တီတိ။ ‘‘ဣဓ ပန နိပ္ပဒေသသတ္တဝိသယတံ ဂဟေတု’’န္တိ ဧတေန သိဒ္ဓေ သတိ အာရမ္ဘော ဉာပကတ္ထော ဟောတီတိ ပုန ‘‘သတ္တေသူ’’တိ ဝစနံ ဣမမတ္ထဝိသေသံ ဗောဓေတီတိ ဒသ္သေတိ။ န ဒေဝေသုယေဝာတိအာဒိနာပိ ဒယာသာဓနသ္သ သမုသ္သာဟနသ္သ သတ္တဝိသယဘာဝေ သာမတ္ထိယလဒ္ဓေပိ ‘‘သတ္တေသူ’’တိ ဝစနံ တသ္သ နိပ္ပဒေသသတ္တဝိသယဘာဝော အဓိပ္ပေတောတိ ဣမံ ဝိသေသံ ဉာပေတီတိ ဒသ္သေတိ။
Nanu tāyātiādinā sāmatthiyatopi pakaraṇaṃ balavanti pakaraṇavaseneva karuṇāvisayassa ñātataṃ dasseti. Yathāruci pavattitthāti etaṃ purimagāthāya sappadesanippadesasattavisayāya karuṇāya gahitabhāvassa kāraṇavacanaṃ. Yathārucipavatti hi ekasmiṃ anekesu ca icchānurūpappavattīti. ‘‘Idha pana nippadesasattavisayataṃ gahetu’’nti etena siddhe sati ārambho ñāpakattho hotīti puna ‘‘sattesū’’ti vacanaṃ imamatthavisesaṃ bodhetīti dasseti. Na devesuyevātiādināpi dayāsādhanassa samussāhanassa sattavisayabhāve sāmatthiyaladdhepi ‘‘sattesū’’ti vacanaṃ tassa nippadesasattavisayabhāvo adhippetoti imaṃ visesaṃ ñāpetīti dasseti.
ကာလဒေသဒေသကပရိသာဒိပရိဒီပနံ ဗာဟိရနိဒာနန္တိ ကာလာဒီနိ နိဒ္ဓာရေန္တော ‘‘ယသ္မိံ ကာလေ’’တိအာဒိမာဟ။ အဝသာနမ္ဟိ ဝသန္တော တိဒသာလယေတိ ဝစနတောတိ ဧတေန တသ္သ ပာဋိဟာရိယသ္သ သဒ္ဒန္တရသန္နိဓာနေန အဝစ္ဆိန္နတံ ဒသ္သေတိ။ တတ္ထ ပဝတ္တဝောဟာရေန စ န သက္ကာတိ ပုထုဇ္ဇနသန္တာနေပိ ရာဂာဒိပဋိပက္ခဟရဏသ္သ အဘာဝတော နိစ္ဆန္ဒရာဂေသု သတ္တဝောဟာရော ဝိယ ပုထုဇ္ဇနသန္တာနေ ရာဂာဒိပဋိပက္ခဟရဏဝသေန ပဝတ္တံ တဒဘာဝေပိ ဘဂဝတော သန္တာနေ ရုဠ္ဟီဝသေန ပာဋိဟာရိယန္တ္ဝေဝ ဝုစ္စတီတိ န သက္ကာ ဝတ္တုန္တိ အဓိပ္ပာယော။ ဒိဋ္ဌိဟရဏဝသေန ယေ သမ္မာဒိဋ္ဌိကာ ဇာတာ အစေလကကသ္သပာဒယော ဝိယ, ဒိဋ္ဌိပ္ပကာသနေ အသမတ္ထဘာဝေန အပ္ပဋိဘာနဘာဝာဒိပ္ပတ္တိယာ သစ္စကာဒယော ဝိယ။
Kāladesadesakaparisādiparidīpanaṃ bāhiranidānanti kālādīni niddhārento ‘‘yasmiṃ kāle’’tiādimāha. Avasānamhi vasanto tidasālayeti vacanatoti etena tassa pāṭihāriyassa saddantarasannidhānena avacchinnataṃ dasseti. Tattha pavattavohārena ca na sakkāti puthujjanasantānepi rāgādipaṭipakkhaharaṇassa abhāvato nicchandarāgesu sattavohāro viya puthujjanasantāne rāgādipaṭipakkhaharaṇavasena pavattaṃ tadabhāvepi bhagavato santāne ruḷhīvasena pāṭihāriyantveva vuccatīti na sakkā vattunti adhippāyo. Diṭṭhiharaṇavasena ye sammādiṭṭhikā jātā acelakakassapādayo viya, diṭṭhippakāsane asamatthabhāvena appaṭibhānabhāvādippattiyā saccakādayo viya.
၃ . သီတပဗ္ဗတာ နာမ ‘‘သိနေရုံ ပရိဝာရေတ္ဝာ ဌိတာ ယုဂန္ဓရော။ပေ.။ ဂိရိ ဗ္ရဟာ’’တိ (ဝိသုဒ္ဓိ. ၁.၁၃၇; ပာရာ. အဋ္ဌ. ၁.၁ ဝေရဉ္ဇကဏ္ဍဝဏ္ဏနာ) ဧဝံ ဝုတ္တပဗ္ဗတာ။
3. Sītapabbatā nāma ‘‘sineruṃ parivāretvā ṭhitā yugandharo…pe… giri brahā’’ti (visuddhi. 1.137; pārā. aṭṭha. 1.1 verañjakaṇḍavaṇṇanā) evaṃ vuttapabbatā.
၄-၅. သဗ္ဗသော စက္ကဝာဠသဟသ္သေဟိ သဗ္ဗသော အာဂမ္မ သဗ္ဗသော သန္နိသိန္နေနာတိ သမ္ဗန္ဓဝသေန တယော ဝိကပ္ပာ ယုတ္တာ, သဗ္ဗသော စက္ကဝာဠသဟသ္သေဟိ ဒသဟိ ဒသဟီတိ ပန အနိဋ္ဌသာဓနတော ပဋိသေဓိတော။ ဝဇ္ဇိတဗ္ဗေတိ ယေ ဝဇ္ဇေတုံ သက္ကာ ‘‘အတိသမ္မုခာ အတိသမီပံ ဥန္နတပ္ပဒေသော’’တိ, ဧတေ။ ဣတရေ ပန တသ္သာ ပရိသာယ မဟန္တဘာဝေန န သက္ကာ ပရိဟရိတုံ။
4-5. Sabbaso cakkavāḷasahassehi sabbaso āgamma sabbaso sannisinnenāti sambandhavasena tayo vikappā yuttā, sabbaso cakkavāḷasahassehi dasahi dasahīti pana aniṭṭhasādhanato paṭisedhito. Vajjitabbeti ye vajjetuṃ sakkā ‘‘atisammukhā atisamīpaṃ unnatappadeso’’ti, ete. Itare pana tassā parisāya mahantabhāvena na sakkā pariharituṃ.
‘‘သဗ္ဗဉေယ္ယ။ပေ.။ သမတ္ထာ’’တိ ဝတ္ဝာ တေသံ ဒေသေတဗ္ဗပ္ပကာရဇာနနသမတ္ထာတိ ဝစနံ အတ္တနာ ပဋိဝိဒ္ဓာကာရသ္သ ဓမ္မသာမိနာပိ ပရေသံ ဒေသေတုံ အသက္ကုဏေယ္ယတ္တာ ဝုတ္တံ။ အညထာ သဗ္ဗေပိ သတ္တာ ဒိဋ္ဌသစ္စာ ဧဝ ဘဝေယ္ယုံ။ သဗ္ဗဉေယ္ယဓမ္မာနံ ယထာသဘာဝဇာနနသမတ္ထတာဒိယေဝ ယထာဝုတ္တဗလံ။ တေသံ ဂဟဏသမတ္ထတံ ဒီပေတိ, အဓိကဝစနမညမတ္ထံ ဗောဓေတီတိ အဓိပ္ပာယော။
‘‘Sabbañeyya…pe… samatthā’’ti vatvā tesaṃ desetabbappakārajānanasamatthāti vacanaṃ attanā paṭividdhākārassa dhammasāmināpi paresaṃ desetuṃ asakkuṇeyyattā vuttaṃ. Aññathā sabbepi sattā diṭṭhasaccā eva bhaveyyuṃ. Sabbañeyyadhammānaṃ yathāsabhāvajānanasamatthatādiyeva yathāvuttabalaṃ. Tesaṃ gahaṇasamatthataṃ dīpeti, adhikavacanamaññamatthaṃ bodhetīti adhippāyo.
၆. တထာဂတော ဝန္ဒနီယောတိအာဒိနာ ‘‘နမသ္သိတ္ဝာ’’တိအာဒိကိရိယာဝိသေသာနံ တံတံသုတ္တာနုရောဓေန ပဝတ္တိတမာဟ။ သရီရသောဘဂ္ဂာဒီတိ အာဒိ-သဒ္ဒေန ကလ္ယာဏဝာက္ကရဏတာအာဓိပစ္စပရိဝာရသမ္ပတ္တိအာဒိ သင္ဂယ္ဟတိ။
6. Tathāgato vandanīyotiādinā ‘‘namassitvā’’tiādikiriyāvisesānaṃ taṃtaṃsuttānurodhena pavattitamāha. Sarīrasobhaggādīti ādi-saddena kalyāṇavākkaraṇatāādhipaccaparivārasampattiādi saṅgayhati.
၇. အန္တရဓာပေတ္ဝာတိ နိရောဓေတ္ဝာ။ နိရောဓနဉ္စေတ္ထ ဥပ္ပာဒကဟေတုပရိဟရဏဝသေန တေသံ အနုပ္ပတ္တိကရဏန္တိ ဝေဒိတဗ္ဗံ။ အတ္ထံ ပကာသယိသ္သာမီတိ သမ္ဗန္ဓောတိ ‘‘သောသေတ္ဝာ’’တိ ပုဗ္ဗကာလကိရိယာယ အပရကာလကိရိယာပေက္ခတာယ ဝုတ္တံ။
7. Antaradhāpetvāti nirodhetvā. Nirodhanañcettha uppādakahetupariharaṇavasena tesaṃ anuppattikaraṇanti veditabbaṃ. Atthaṃ pakāsayissāmīti sambandhoti ‘‘sosetvā’’ti pubbakālakiriyāya aparakālakiriyāpekkhatāya vuttaṃ.
၈. ဒုက္ကရဘာဝံ ဒီပေတုန္တိ အဒုက္ကရသ္သ တထာအဘိယာစေတဗ္ဗတာဘာဝတောတိ အဓိပ္ပာယော။ ပာရာဇိကသင္ဃာဒိသေသာနံ သီလဝိပတ္တိဘာဝတော ထုလ္လစ္စယာဒီနဉ္စ ယေဘုယ္ယေန အာစာရဝိပတ္တိဘာဝတော အာစာရသီလာနံ တထာ ယောဇနာ ကတာ, တထာ စာရိတ္တသီလသ္သ အာစာရသဘာဝတ္တာ ဣတရံ သဘာဝေနေဝ ဂဟေတ္ဝာ ဒုတိယာ။ အသက္ကုဏေယ္ယန္တိ ဝိသုဒ္ဓာစာရာဒိဂုဏသမန္နာဂတေန သဗ္ရဟ္မစာရိနာ သဒ္ဓမ္မစိရဋ္ဌိတတ္ထံ သာဒရံ အဘိယာစိတေန တေန စ အဘိဓမ္မတ္ထပ္ပကာသနေ သမတ္ထောတိ ယာထာဝတော ပမာဏိတေန တဗ္ဗိမုခဘာဝော န သုကရောတိ အဓိပ္ပာယော။
8. Dukkarabhāvaṃdīpetunti adukkarassa tathāabhiyācetabbatābhāvatoti adhippāyo. Pārājikasaṅghādisesānaṃ sīlavipattibhāvato thullaccayādīnañca yebhuyyena ācāravipattibhāvato ācārasīlānaṃ tathā yojanā katā, tathā cārittasīlassa ācārasabhāvattā itaraṃ sabhāveneva gahetvā dutiyā. Asakkuṇeyyanti visuddhācārādiguṇasamannāgatena sabrahmacārinā saddhammaciraṭṭhitatthaṃ sādaraṃ abhiyācitena tena ca abhidhammatthappakāsane samatthoti yāthāvato pamāṇitena tabbimukhabhāvo na sukaroti adhippāyo.
၉. ဒေဝဒေဝ-သဒ္ဒသ္သ အတ္ထော ပဋ္ဌာနသံဝဏ္ဏနာဋီကာယံ ဝိပဉ္စိတောတိ န ဝိတ္ထာရယိမ္ဟ။
9. Devadeva-saddassa attho paṭṭhānasaṃvaṇṇanāṭīkāyaṃ vipañcitoti na vitthārayimha.
၁၃. ပဌမသင္ဂီတိယံ ယာ အဋ္ဌကထာ သင္ဂီတာတိ ဝစနေန သာ ဘဂဝတော ဓရမာနကာလေပိ အဋ္ဌကထာ သံဝိဇ္ဇတိ, တေန ပာဌော ဝိယ ဘဂဝံမူလိကာဝာတိ ဝိညာယတိ။ ‘‘အဘိဓမ္မသ္သာ’’တိ ပဒံ ‘‘အတ္ထံ ပကာသယိသ္သာမီ’’တိ ဧတဒပေက္ခန္တိ ‘‘ကသ္သ ပန သာ အဋ္ဌကထာ’’တိ ပုစ္ဆိတ္ဝာ အဓိကာရဝသေန တမေဝ အဘိဓမ္မပဒံ အာကဍ္ဎတိ။ အာဝုတ္တိအာဒိဝသေန ဝာ အယမတ္ထော ဝိဘာဝေတဗ္ဗော။
13. Paṭhamasaṅgītiyaṃ yā aṭṭhakathā saṅgītāti vacanena sā bhagavato dharamānakālepi aṭṭhakathā saṃvijjati, tena pāṭho viya bhagavaṃmūlikāvāti viññāyati. ‘‘Abhidhammassā’’ti padaṃ ‘‘atthaṃ pakāsayissāmī’’ti etadapekkhanti ‘‘kassa pana sā aṭṭhakathā’’ti pucchitvā adhikāravasena tameva abhidhammapadaṃ ākaḍḍhati. Āvuttiādivasena vā ayamattho vibhāvetabbo.
၁၆. အရိယမဂ္ဂသ္သ ဗောဇ္ဈင္ဂမဂ္ဂင္ဂဈာနင္ဂဝိသေသံ ပာဒကဇ္ဈာနမေဝ နိယမေတီတိအာဒိနယပ္ပဝတ္တော တိပိဋကစူဠနာဂတ္ထေရဝာဒော အာဒိ-သဒ္ဒေန ဝိပသ္သနာယ အာရမ္မဏဘူတာ ခန္ဓာ နိယမေန္တိ, ပုဂ္ဂလဇ္ဈာသယော နိယမေတီတိ ဧဝမာဒယော မောရဝာပိဝာသိမဟာဒတ္တတ္ထေရတိပိဋကစူဠာဘယတ္ထေရဝာဒာဒယော သင္ဂယ္ဟန္တိ။ တပ္ပကာသနေနေဝာတိ အဘိဓမ္မသ္သ အတ္ထပ္ပကာသနေနေဝ။ သောတိ မဟာဝိဟာရဝာသီနံ ဝိနိစ္ဆယော။ တထာတိ အသမ္မိသ္သာနာကုလဘာဝေန။ အသမ္မိသ္သာနာကုလဘူတော ဝာ ဝိနိစ္ဆယော မဟာဝိဟာရဝာသီနံ သန္တကဘာဝေန, ဧတေန အဘိဓမ္မသ္သ အတ္ထပ္ပကာသနေနေဝ မဟာဝိဟာရဝာသီနံ ဝိနိစ္ဆယော ဣဓ အဘိနိပ္ဖာဒီယတီတိ ဒသ္သေတိ။ အထ ဝာ တပ္ပကာသနေနေဝာတိ အသမ္မိသ္သာနာကုလဘာဝပ္ပကာသနေနေဝ ။ သောတိ ပကာသိယမာနော အဘိဓမ္မတ္ထော။ တထာတိ မဟာဝိဟာရဝာသီနံ ဝိနိစ္ဆယဘာဝေန။ ဣမသ္မိံ အတ္ထဝိကပ္ပေ ‘‘အသမ္မိသ္သံ အနာကုလံ အတ္ထံ ပကာသယိသ္သာမီ’’တိ သမ္ဗန္ဓနီယံ။
16. Ariyamaggassa bojjhaṅgamaggaṅgajhānaṅgavisesaṃ pādakajjhānameva niyametītiādinayappavatto tipiṭakacūḷanāgattheravādo ādi-saddena vipassanāya ārammaṇabhūtā khandhā niyamenti, puggalajjhāsayo niyametīti evamādayo moravāpivāsimahādattattheratipiṭakacūḷābhayattheravādādayo saṅgayhanti. Tappakāsanenevāti abhidhammassa atthappakāsaneneva. Soti mahāvihāravāsīnaṃ vinicchayo. Tathāti asammissānākulabhāvena. Asammissānākulabhūto vā vinicchayo mahāvihāravāsīnaṃ santakabhāvena, etena abhidhammassa atthappakāsaneneva mahāvihāravāsīnaṃ vinicchayo idha abhinipphādīyatīti dasseti. Atha vā tappakāsanenevāti asammissānākulabhāvappakāsaneneva . Soti pakāsiyamāno abhidhammattho. Tathāti mahāvihāravāsīnaṃ vinicchayabhāvena. Imasmiṃ atthavikappe ‘‘asammissaṃ anākulaṃ atthaṃ pakāsayissāmī’’ti sambandhanīyaṃ.
၁၇. အညဉ္စ သဗ္ဗံ အတ္ထပ္ပကာသနံ ဟောတီတိ တောသနံ ဟောတီတိ အတ္ထော။ တေနေဝာဟ ‘‘သဗ္ဗေန တေန တောသနံ ကတံ ဟောတီ’’တိ။ ယုတ္တရူပာ ယောဇနာ။
17. Aññañcasabbaṃ atthappakāsanaṃ hotīti tosanaṃ hotīti attho. Tenevāha ‘‘sabbena tena tosanaṃ kataṃ hotī’’ti. Yuttarūpā yojanā.
ဝီသတိဂာထာဝဏ္ဏနာ နိဋ္ဌိတာ။
Vīsatigāthāvaṇṇanā niṭṭhitā.
Related texts:
ဋီကာ • Tīkā / အဘိဓမ္မပိဋက (ဋီကာ) • Abhidhammapiṭaka (ṭīkā) / ဓမ္မသင္ဂဏီ-မူလဋီကာ • Dhammasaṅgaṇī-mūlaṭīkā / ဝီသတိဂာထာဝဏ္ဏနာ • Vīsatigāthāvaṇṇanā