Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཛཱཏཀཔཱལི༹ • Jātakapāḷi |
༣༤༠. ཝིསཡ྄ཧཛཱཏཀཾ (༤-༤-༡༠)
340. Visayhajātakaṃ (4-4-10)
༡༥༧.
157.
ཨདཱསི དཱནཱནི པུརེ ཝིསཡ྄ཧ, དདཏོ ཙ ཏེ ཁཡདྷམྨོ ཨཧོསི།
Adāsi dānāni pure visayha, dadato ca te khayadhammo ahosi;
ཨིཏོ པརཾ ཙེ ན དདེཡྻ དཱནཾ, ཏིཊྛེཡྻུཾ ཏེ སཾཡམནྟསྶ བྷོགཱ༎
Ito paraṃ ce na dadeyya dānaṃ, tiṭṭheyyuṃ te saṃyamantassa bhogā.
༡༥༨.
158.
ཨནརིཡམརིཡེན སཧསྶནེཏྟ, སུདུགྒཏེནཱཔི ཨཀིཙྩམཱཧུ།
Anariyamariyena sahassanetta, suduggatenāpi akiccamāhu;
མཱ ཝོ དྷནཾ ཏཾ ཨཧུ དེཝརཱཛ 1, ཡཾ བྷོགཧེཏུ ཝིཛཧེམུ སདྡྷཾ༎
Mā vo dhanaṃ taṃ ahu devarāja 2, yaṃ bhogahetu vijahemu saddhaṃ.
༡༥༩.
159.
ཡེན ཨེཀོ རཐོ ཡཱཏི, ཡཱཏི ཏེནཱཔརོ རཐོ།
Yena eko ratho yāti, yāti tenāparo ratho;
༡༦༠.
160.
ཡདི ཧེསྶཏི དསྶཱམ, ཨསནྟེ ཀིཾ དདཱམསེ།
Yadi hessati dassāma, asante kiṃ dadāmase;
ཨེཝཾབྷཱུཏཱཔི དསྶཱམ, མཱ དཱནཾ པམདམྷསེཏི༎
Evaṃbhūtāpi dassāma, mā dānaṃ pamadamhaseti.
ཝིསཡ྄ཧཛཱཏཀཾ དསམཾ།
Visayhajātakaṃ dasamaṃ.
ཏསྶུདྡཱནཾ –
Tassuddānaṃ –
ཨཏིཝེལཔབྷཱསཏི ཛཱིཏཝརོ, ཝནམཛ྄ཛྷ རཐེསབྷ ཛིམྷགམོ།
Ativelapabhāsati jītavaro, vanamajjha rathesabha jimhagamo;
ཨཐ ཛམྦུ ཏིཎཱསནཔཱིཋཝརཾ, ཨཐ ཏཎྜུལ མོར ཝིསཡ྄ཧ དསཱཏི༎
Atha jambu tiṇāsanapīṭhavaraṃ, atha taṇḍula mora visayha dasāti.
Footnotes:
Related texts:
ཨཊྛཀཐཱ • Aṭṭhakathā / སུཏྟཔིཊཀ (ཨཊྛཀཐཱ) • Suttapiṭaka (aṭṭhakathā) / ཁུདྡཀནིཀཱཡ (ཨཊྛཀཐཱ) • Khuddakanikāya (aṭṭhakathā) / ཛཱཏཀ-ཨཊྛཀཐཱ • Jātaka-aṭṭhakathā / [༣༤༠] ༡༠. ཝིསཡ྄ཧཛཱཏཀཝཎྞནཱ • [340] 10. Visayhajātakavaṇṇanā