Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय • Majjhimanikāya

    १०. वितक्‍कसण्ठानसुत्तं

    10. Vitakkasaṇṭhānasuttaṃ

    २१६. एवं मे सुतं – एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे। तत्र खो भगवा भिक्खू आमन्तेसि – ‘‘भिक्खवो’’ति। ‘‘भदन्ते’’ति ते भिक्खू भगवतो पच्‍चस्सोसुं। भगवा एतदवोच –

    216. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

    ‘‘अधिचित्तमनुयुत्तेन, भिक्खवे, भिक्खुना पञ्‍च निमित्तानि कालेन कालं मनसि कातब्बानि। कतमानि पञ्‍च? इध, भिक्खवे, भिक्खुनो यं निमित्तं आगम्म यं निमित्तं मनसिकरोतो उप्पज्‍जन्ति पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि, तेन, भिक्खवे, भिक्खुना तम्हा निमित्ता अञ्‍ञं निमित्तं मनसि कातब्बं कुसलूपसंहितं। तस्स तम्हा निमित्ता अञ्‍ञं निमित्तं मनसिकरोतो कुसलूपसंहितं ये पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि ते पहीयन्ति ते अब्भत्थं गच्छन्ति। तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्‍निसीदति एकोदि होति 1 समाधियति। सेय्यथापि, भिक्खवे, दक्खो पलगण्डो वा पलगण्डन्तेवासी वा सुखुमाय आणिया ओळारिकं आणिं अभिनिहनेय्य अभिनीहरेय्य अभिनिवत्तेय्य 2; एवमेव खो, भिक्खवे, भिक्खुनो यं निमित्तं आगम्म यं निमित्तं मनसिकरोतो उप्पज्‍जन्ति पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि, तेन, भिक्खवे, भिक्खुना तम्हा निमित्ता अञ्‍ञं निमित्तं मनसि कातब्बं कुसलूपसंहितं। तस्स तम्हा निमित्ता अञ्‍ञं निमित्तं मनसिकरोतो कुसलूपसंहितं ये पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि ते पहीयन्ति ते अब्भत्थं गच्छन्ति। तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्‍निसीदति एकोदि होति समाधियति।

    ‘‘Adhicittamanuyuttena, bhikkhave, bhikkhunā pañca nimittāni kālena kālaṃ manasi kātabbāni. Katamāni pañca? Idha, bhikkhave, bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena, bhikkhave, bhikkhunā tamhā nimittā aññaṃ nimittaṃ manasi kātabbaṃ kusalūpasaṃhitaṃ. Tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti 3 samādhiyati. Seyyathāpi, bhikkhave, dakkho palagaṇḍo vā palagaṇḍantevāsī vā sukhumāya āṇiyā oḷārikaṃ āṇiṃ abhinihaneyya abhinīhareyya abhinivatteyya 4; evameva kho, bhikkhave, bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena, bhikkhave, bhikkhunā tamhā nimittā aññaṃ nimittaṃ manasi kātabbaṃ kusalūpasaṃhitaṃ. Tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

    २१७. ‘‘तस्स चे, भिक्खवे, भिक्खुनो तम्हा निमित्ता अञ्‍ञं निमित्तं मनसिकरोतो कुसलूपसंहितं उप्पज्‍जन्तेव पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि, तेन, भिक्खवे, भिक्खुना तेसं वितक्‍कानं आदीनवो उपपरिक्खितब्बो – ‘इतिपिमे वितक्‍का अकुसला, इतिपिमे वितक्‍का सावज्‍जा, इतिपिमे वितक्‍का दुक्खविपाका’ति। तस्स तेसं वितक्‍कानं आदीनवं उपपरिक्खतो ये पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि ते पहीयन्ति ते अब्भत्थं गच्छन्ति। तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्‍निसीदति एकोदि होति समाधियति। सेय्यथापि, भिक्खवे, इत्थी वा पुरिसो वा दहरो युवा मण्डनकजातिको अहिकुणपेन वा कुक्‍कुरकुणपेन वा मनुस्सकुणपेन वा कण्ठे आसत्तेन अट्टियेय्य हरायेय्य जिगुच्छेय्य; एवमेव खो, भिक्खवे, तस्स चे भिक्खुनो तम्हापि निमित्ता अञ्‍ञं निमित्तं मनसिकरोतो कुसलूपसंहितं उप्पज्‍जन्तेव पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि, तेन, भिक्खवे, भिक्खुना तेसं वितक्‍कानं आदीनवो उपपरिक्खितब्बो – ‘इतिपिमे वितक्‍का अकुसला, इतिपिमे वितक्‍का सावज्‍जा, इतिपिमे वितक्‍का दुक्खविपाका’ति। तस्स तेसं वितक्‍कानं आदीनवं उपपरिक्खतो ये पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि ते पहीयन्ति ते अब्भत्थं गच्छन्ति। तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्‍निसीदति एकोदि होति समाधियति।

    217. ‘‘Tassa ce, bhikkhave, bhikkhuno tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena, bhikkhave, bhikkhunā tesaṃ vitakkānaṃ ādīnavo upaparikkhitabbo – ‘itipime vitakkā akusalā, itipime vitakkā sāvajjā, itipime vitakkā dukkhavipākā’ti. Tassa tesaṃ vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Seyyathāpi, bhikkhave, itthī vā puriso vā daharo yuvā maṇḍanakajātiko ahikuṇapena vā kukkurakuṇapena vā manussakuṇapena vā kaṇṭhe āsattena aṭṭiyeyya harāyeyya jiguccheyya; evameva kho, bhikkhave, tassa ce bhikkhuno tamhāpi nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena, bhikkhave, bhikkhunā tesaṃ vitakkānaṃ ādīnavo upaparikkhitabbo – ‘itipime vitakkā akusalā, itipime vitakkā sāvajjā, itipime vitakkā dukkhavipākā’ti. Tassa tesaṃ vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

    २१८. ‘‘तस्स चे, भिक्खवे, भिक्खुनो तेसम्पि वितक्‍कानं आदीनवं उपपरिक्खतो उप्पज्‍जन्तेव पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि, तेन, भिक्खवे, भिक्खुना तेसं वितक्‍कानं असतिअमनसिकारो आपज्‍जितब्बो। तस्स तेसं वितक्‍कानं असतिअमनसिकारं आपज्‍जतो ये पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि ते पहीयन्ति ते अब्भत्थं गच्छन्ति। तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्‍निसीदति एकोदि होति समाधियति। सेय्यथापि, भिक्खवे, चक्खुमा पुरिसो आपाथगतानं रूपानं अदस्सनकामो अस्स; सो निमीलेय्य वा अञ्‍ञेन वा अपलोकेय्य। एवमेव खो, भिक्खवे, तस्स चे भिक्खुनो तेसम्पि वितक्‍कानं आदीनवं उपपरिक्खतो उप्पज्‍जन्तेव पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि, ते पहीयन्ति ते अब्भत्थं गच्छन्ति। तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्‍निसीदति एकोदि होति समाधियति।

    218. ‘‘Tassa ce, bhikkhave, bhikkhuno tesampi vitakkānaṃ ādīnavaṃ upaparikkhato uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena, bhikkhave, bhikkhunā tesaṃ vitakkānaṃ asatiamanasikāro āpajjitabbo. Tassa tesaṃ vitakkānaṃ asatiamanasikāraṃ āpajjato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Seyyathāpi, bhikkhave, cakkhumā puriso āpāthagatānaṃ rūpānaṃ adassanakāmo assa; so nimīleyya vā aññena vā apalokeyya. Evameva kho, bhikkhave, tassa ce bhikkhuno tesampi vitakkānaṃ ādīnavaṃ upaparikkhato uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

    २१९. ‘‘तस्स चे, भिक्खवे, भिक्खुनो तेसम्पि वितक्‍कानं असतिअमनसिकारं आपज्‍जतो उप्पज्‍जन्तेव पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि, तेन, भिक्खवे, भिक्खुना तेसं वितक्‍कानं वितक्‍कसङ्खारसण्ठानं मनसिकातब्बं। तस्स तेसं वितक्‍कानं वितक्‍कसङ्खारसण्ठानं मनसिकरोतो ये पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि ते पहीयन्ति ते अब्भत्थं गच्छन्ति। तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्‍निसीदति एकोदि होति समाधियति। सेय्यथापि, भिक्खवे, पुरिसो सीघं गच्छेय्य। तस्स एवमस्स – ‘किं नु खो अहं सीघं गच्छामि? यंनूनाहं सणिकं गच्छेय्य’न्ति। सो सणिकं गच्छेय्य। तस्स एवमस्स – ‘किं नु खो अहं सणिकं गच्छामि? यंनूनाहं तिट्ठेय्य’न्ति। सो तिट्ठेय्य । तस्स एवमस्स – ‘किं नु खो अहं ठितो? यंनूनाहं निसीदेय्य’न्ति। सो निसीदेय्य। तस्स एवमस्स – ‘किं नु खो अहं निसिन्‍नो? यंनूनाहं निपज्‍जेय्य’न्ति। सो निपज्‍जेय्य। एवञ्हि सो, भिक्खवे, पुरिसो ओळारिकं ओळारिकं इरियापथं अभिनिवज्‍जेत्वा 5 सुखुमं सुखुमं इरियापथं कप्पेय्य। एवमेव खो, भिक्खवे, तस्स चे भिक्खुनो तेसम्पि वितक्‍कानं असतिअमनसिकारं आपज्‍जतो उप्पज्‍जन्तेव पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि ते पहीयन्ति ते अब्भत्थं गच्छन्ति। तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्‍निसीदति एकोदि होति समाधियति।

    219. ‘‘Tassa ce, bhikkhave, bhikkhuno tesampi vitakkānaṃ asatiamanasikāraṃ āpajjato uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tena, bhikkhave, bhikkhunā tesaṃ vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikātabbaṃ. Tassa tesaṃ vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Seyyathāpi, bhikkhave, puriso sīghaṃ gaccheyya. Tassa evamassa – ‘kiṃ nu kho ahaṃ sīghaṃ gacchāmi? Yaṃnūnāhaṃ saṇikaṃ gaccheyya’nti. So saṇikaṃ gaccheyya. Tassa evamassa – ‘kiṃ nu kho ahaṃ saṇikaṃ gacchāmi? Yaṃnūnāhaṃ tiṭṭheyya’nti. So tiṭṭheyya . Tassa evamassa – ‘kiṃ nu kho ahaṃ ṭhito? Yaṃnūnāhaṃ nisīdeyya’nti. So nisīdeyya. Tassa evamassa – ‘kiṃ nu kho ahaṃ nisinno? Yaṃnūnāhaṃ nipajjeyya’nti. So nipajjeyya. Evañhi so, bhikkhave, puriso oḷārikaṃ oḷārikaṃ iriyāpathaṃ abhinivajjetvā 6 sukhumaṃ sukhumaṃ iriyāpathaṃ kappeyya. Evameva kho, bhikkhave, tassa ce bhikkhuno tesampi vitakkānaṃ asatiamanasikāraṃ āpajjato uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

    २२०. ‘‘तस्स चे, भिक्खवे, भिक्खुनो तेसम्पि वितक्‍कानं वितक्‍कसङ्खारसण्ठानं मनसिकरोतो उप्पज्‍जन्तेव पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि। तेन, भिक्खवे, भिक्खुना दन्तेभिदन्तमाधाय 7 जिव्हाय तालुं आहच्‍च चेतसा चित्तं अभिनिग्गण्हितब्बं अभिनिप्पीळेतब्बं अभिसन्तापेतब्बं । तस्स दन्तेभिदन्तमाधाय जिव्हाय तालुं आहच्‍च चेतसा चित्तं अभिनिग्गण्हतो अभिनिप्पीळयतो अभिसन्तापयतो ये पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि ते पहीयन्ति ते अब्भत्थं गच्छन्ति। तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्‍निसीदति एकोदि होति समाधियति। सेय्यथापि, भिक्खवे, बलवा पुरिसो दुब्बलतरं पुरिसं सीसे वा गले वा खन्धे वा गहेत्वा अभिनिग्गण्हेय्य अभिनिप्पीळेय्य अभिसन्तापेय्य; एवमेव खो, भिक्खवे, तस्स चे भिक्खुनो तेसम्पि वितक्‍कानं वितक्‍कसङ्खारसण्ठानं मनसिकरोतो उप्पज्‍जन्तेव पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि। तेन, भिक्खवे, भिक्खुना दन्तेभिदन्तमाधाय जिव्हाय तालुं आहच्‍च चेतसा चित्तं अभिनिग्गण्हितब्बं अभिनिप्पीळेतब्बं अभिसन्तापेतब्बं। तस्स दन्तेभिदन्तमाधाय जिव्हाय तालुं आहच्‍च चेतसा चित्तं अभिनिग्गण्हतो अभिनिप्पीळयतो अभिसन्तापयतो ये पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि ते पहीयन्ति ते अब्भत्थं गच्छन्ति। तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्‍निसीदति एकोदि होति समाधियति।

    220. ‘‘Tassa ce, bhikkhave, bhikkhuno tesampi vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi. Tena, bhikkhave, bhikkhunā dantebhidantamādhāya 8 jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhitabbaṃ abhinippīḷetabbaṃ abhisantāpetabbaṃ . Tassa dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Seyyathāpi, bhikkhave, balavā puriso dubbalataraṃ purisaṃ sīse vā gale vā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya; evameva kho, bhikkhave, tassa ce bhikkhuno tesampi vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto uppajjanteva pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi. Tena, bhikkhave, bhikkhunā dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhitabbaṃ abhinippīḷetabbaṃ abhisantāpetabbaṃ. Tassa dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati.

    २२१. ‘‘यतो खो 9, भिक्खवे, भिक्खुनो यं निमित्तं आगम्म यं निमित्तं मनसिकरोतो उप्पज्‍जन्ति पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि, तस्स तम्हा निमित्ता अञ्‍ञं निमित्तं मनसिकरोतो कुसलूपसंहितं ये पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि ते पहीयन्ति ते अब्भत्थं गच्छन्ति। तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्‍निसीदति एकोदि होति समाधियति। तेसम्पि वितक्‍कानं आदीनवं उपपरिक्खतो ये पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि ते पहीयन्ति ते अब्भत्थं गच्छन्ति। तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्‍निसीदति एकोदि होति समाधियति। तेसम्पि वितक्‍कानं असतिअमनसिकारं आपज्‍जतो ये पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि ते पहीयन्ति ते अब्भत्थं गच्छन्ति। तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्‍निसीदति एकोदि होति समाधियति। तेसम्पि वितक्‍कानं वितक्‍कसङ्खारसण्ठानं मनसिकरोतो ये पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि ते पहीयन्ति ते अब्भत्थं गच्छन्ति। तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्‍निसीदति एकोदि होति समाधियति। दन्तेभिदन्तमाधाय जिव्हाय तालुं आहच्‍च चेतसा चित्तं अभिनिग्गण्हतो अभिनिप्पीळयतो अभिसन्तापयतो ये पापका अकुसला वितक्‍का छन्दूपसंहितापि दोसूपसंहितापि मोहूपसंहितापि ते पहीयन्ति ते अब्भत्थं गच्छन्ति। तेसं पहाना अज्झत्तमेव चित्तं सन्तिट्ठति सन्‍निसीदति एकोदि होति समाधियति। अयं वुच्‍चति, भिक्खवे, भिक्खु वसी वितक्‍कपरियायपथेसु। यं वितक्‍कं आकङ्खिस्सति तं वितक्‍कं वितक्‍केस्सति, यं वितक्‍कं नाकङ्खिस्सति न तं वितक्‍कं वितक्‍केस्सति। अच्छेच्छि तण्हं, विवत्तयि 10 संयोजनं, सम्मा मानाभिसमया अन्तमकासि दुक्खस्सा’’ति।

    221. ‘‘Yato kho 11, bhikkhave, bhikkhuno yaṃ nimittaṃ āgamma yaṃ nimittaṃ manasikaroto uppajjanti pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi, tassa tamhā nimittā aññaṃ nimittaṃ manasikaroto kusalūpasaṃhitaṃ ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Tesampi vitakkānaṃ ādīnavaṃ upaparikkhato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Tesampi vitakkānaṃ asatiamanasikāraṃ āpajjato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Tesampi vitakkānaṃ vitakkasaṅkhārasaṇṭhānaṃ manasikaroto ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Dantebhidantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato ye pāpakā akusalā vitakkā chandūpasaṃhitāpi dosūpasaṃhitāpi mohūpasaṃhitāpi te pahīyanti te abbhatthaṃ gacchanti. Tesaṃ pahānā ajjhattameva cittaṃ santiṭṭhati sannisīdati ekodi hoti samādhiyati. Ayaṃ vuccati, bhikkhave, bhikkhu vasī vitakkapariyāyapathesu. Yaṃ vitakkaṃ ākaṅkhissati taṃ vitakkaṃ vitakkessati, yaṃ vitakkaṃ nākaṅkhissati na taṃ vitakkaṃ vitakkessati. Acchecchi taṇhaṃ, vivattayi 12 saṃyojanaṃ, sammā mānābhisamayā antamakāsi dukkhassā’’ti.

    इदमवोच भगवा। अत्तमना ते भिक्खू भगवतो भासितं अभिनन्दुन्ति।

    Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti.

    वितक्‍कसण्ठानसुत्तं निट्ठितं दसमं।

    Vitakkasaṇṭhānasuttaṃ niṭṭhitaṃ dasamaṃ.

    सीहनादवग्गो निट्ठितो दुतियो।

    Sīhanādavaggo niṭṭhito dutiyo.

    तस्सुद्दानं –

    Tassuddānaṃ –

    चूळसीहनादलोमहंसवरो, महाचूळदुक्खक्खन्धअनुमानिकसुत्तं।

    Cūḷasīhanādalomahaṃsavaro, mahācūḷadukkhakkhandhaanumānikasuttaṃ;

    खिलपत्थमधुपिण्डिकद्विधावितक्‍क, पञ्‍चनिमित्तकथा पुन वग्गो॥

    Khilapatthamadhupiṇḍikadvidhāvitakka, pañcanimittakathā puna vaggo.







    Footnotes:
    1. एकोदिभोति (स्या॰ क॰)
    2. अभिनिवज्‍जेय्य (सी॰ पी॰)
    3. ekodibhoti (syā. ka.)
    4. abhinivajjeyya (sī. pī.)
    5. अभिनिस्सज्‍जेत्वा (स्या॰)
    6. abhinissajjetvā (syā.)
    7. दन्ते + अभिदन्तं + आधायाति टीकायं पदच्छेदो, दन्तेभीति पनेत्थ करणत्थो युत्तो विय दिस्सति
    8. dante + abhidantaṃ + ādhāyāti ṭīkāyaṃ padacchedo, dantebhīti panettha karaṇattho yutto viya dissati
    9. यतो च खो (स्या॰ क॰)
    10. वावत्तयि (सी॰ पी॰)
    11. yato ca kho (syā. ka.)
    12. vāvattayi (sī. pī.)



    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / १०. वितक्‍कसण्ठानसुत्तवण्णना • 10. Vitakkasaṇṭhānasuttavaṇṇanā

    टीका • Tīkā / सुत्तपिटक (टीका) • Suttapiṭaka (ṭīkā) / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā) / १०. वितक्‍कसण्ठानसुत्तवण्णना • 10. Vitakkasaṇṭhānasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact