Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    १०. वितक्‍कसण्ठानसुत्तवण्णना

    10. Vitakkasaṇṭhānasuttavaṇṇanā

    २१६. दसकुसलकम्मपथवसेनाति इदं निदस्सनमत्तं दट्ठब्बं वट्टपादकसमापत्तिचित्तस्सपि इध अधिचित्तभावेन अनिच्छितत्ता। तेनाह ‘‘विपस्सनापादकअट्ठसमापत्तिचित्त’’न्ति। अथ वा अनुत्तरिमनुस्सधम्मसङ्गहितमेव केवलं ‘‘पकतिचित्त’’न्ति वत्तब्बन्ति दस्सेन्तो ‘‘दसकुसलकम्मपथवसेन उप्पन्‍नं चित्तं चित्तमेवा’’ति वत्वा यदेत्थ अधिचित्तन्ति अधिप्पेतं, तं तदेव दस्सेन्तो ‘‘विपस्सनापादकअट्ठसमापत्तिचित्त’’न्ति आह। इतरस्स पनेत्थ विधि न पटिसेधेतीति दट्ठब्बं। विपस्सनाय सम्पयुत्तं अधिचित्तन्ति केचि। अनुयुत्तेनाति अनुप्पन्‍नस्स उप्पादनवसेन, उप्पन्‍नस्स परिब्रूहनवसेन अनु अनु युत्तेन। मूलकम्मट्ठानन्ति पारिहारियकम्मट्ठानं। गहेत्वा विहरन्तोति भावनं अनुयुञ्‍जन्तो। भावनाय अप्पनं अप्पत्तोपि अधिचित्तमनुयुत्तोयेव तदत्थेपि तंसद्दवोहारतो।

    216.Dasakusalakammapathavasenāti idaṃ nidassanamattaṃ daṭṭhabbaṃ vaṭṭapādakasamāpatticittassapi idha adhicittabhāvena anicchitattā. Tenāha ‘‘vipassanāpādakaaṭṭhasamāpatticitta’’nti. Atha vā anuttarimanussadhammasaṅgahitameva kevalaṃ ‘‘pakaticitta’’nti vattabbanti dassento ‘‘dasakusalakammapathavasena uppannaṃ cittaṃ cittamevā’’ti vatvā yadettha adhicittanti adhippetaṃ, taṃ tadeva dassento ‘‘vipassanāpādakaaṭṭhasamāpatticitta’’nti āha. Itarassa panettha vidhi na paṭisedhetīti daṭṭhabbaṃ. Vipassanāya sampayuttaṃ adhicittanti keci. Anuyuttenāti anuppannassa uppādanavasena, uppannassa paribrūhanavasena anu anu yuttena. Mūlakammaṭṭhānanti pārihāriyakammaṭṭhānaṃ. Gahetvā viharantoti bhāvanaṃ anuyuñjanto. Bhāvanāya appanaṃ appattopi adhicittamanuyuttoyeva tadatthepi taṃsaddavohārato.

    येहि फलं नाम यथा उप्पज्‍जनट्ठाने पकप्पियमानं विय होति, तानि निमित्तानि। तेनाह ‘‘कारणानी’’ति। कालेन कालन्ति एत्थ कालेनाति भुम्मत्थे करणवचनन्ति आह ‘‘समये समये’’ति। ननु च…पे॰… निरन्तरं मनसि कातब्बन्ति कस्मा वुत्तं, ननु च भावनाय वीथिपटिपन्‍नत्ता अब्बुदनीहरणविधिं दस्सेन्तेन भगवता ‘‘पञ्‍च निमित्तानि कालेन कालं मनसि कातब्बानी’’ति अयं देसना आरद्धाति? ‘‘अधिचित्तमनुयुत्तेना’’ति वुत्तत्ता अविच्छेदवसेन भावनाय युत्तप्पयुत्तो अधिचित्तमनुयुत्तो नामाति चोदकस्स अधिप्पायो। इतरो भावनं अनुयुञ्‍जन्तस्सआदिकम्मिकस्स कदाचि भावनुपक्‍किलेसा उप्पज्‍जेय्युं, ततो चित्तस्स विसोधनत्थाय यथाकालं इमानि निमित्तानि मनसि कातब्बानीति ‘‘कालेन काल’’न्ति सत्था अवोचाति दस्सेन्तो ‘‘पाळियञ्ही’’तिआदिमाह। तत्थ इमानीति इमानि पाळियं आगतानि पञ्‍च निमित्तानि। अब्बुदन्ति उपद्दवं।

    Yehi phalaṃ nāma yathā uppajjanaṭṭhāne pakappiyamānaṃ viya hoti, tāni nimittāni. Tenāha ‘‘kāraṇānī’’ti. Kālena kālanti ettha kālenāti bhummatthe karaṇavacananti āha ‘‘samaye samaye’’ti. Nanu ca…pe… nirantaraṃ manasi kātabbanti kasmā vuttaṃ, nanu ca bhāvanāya vīthipaṭipannattā abbudanīharaṇavidhiṃ dassentena bhagavatā ‘‘pañca nimittāni kālena kālaṃ manasi kātabbānī’’ti ayaṃ desanā āraddhāti? ‘‘Adhicittamanuyuttenā’’ti vuttattā avicchedavasena bhāvanāya yuttappayutto adhicittamanuyutto nāmāti codakassa adhippāyo. Itaro bhāvanaṃ anuyuñjantassaādikammikassa kadāci bhāvanupakkilesā uppajjeyyuṃ, tato cittassa visodhanatthāya yathākālaṃ imāni nimittāni manasi kātabbānīti ‘‘kālena kāla’’nti satthā avocāti dassento ‘‘pāḷiyañhī’’tiādimāha. Tattha imānīti imāni pāḷiyaṃ āgatāni pañca nimittāni. Abbudanti upaddavaṃ.

    छन्दसहगता रागसम्पयुत्ताति तण्हाछन्दसहगता कामरागसम्पयुत्ता। इट्ठानिट्ठअसमपेक्खितेसूति इट्ठेसु पियेसु, अनिट्ठेसु अप्पियेसु, असमं असम्मा पेक्खितेसु। असमपेक्खनन्ति गेहस्सितअञ्‍ञाणुपेक्खावसेन आरम्मणस्स अयोनिसो गहणं। यं सन्धाय वुत्तं – ‘‘चक्खुना रूपं दिस्वा उपेक्खा बालस्स मूळ्हस्स पुथुज्‍जनस्सा’’तिआदि (म॰ नि॰ ३.३०८)। ते परिवितक्‍का। ततो निमित्ततो अञ्‍ञन्ति ततो छन्दूपसंहितादिअकुसलवितक्‍कुप्पत्तिकारणतो अञ्‍ञं नवं निमित्तं। ‘‘मनसिकरोतो’’ति हि वुत्तं, तस्मा आरम्मणं, तादिसो पुरिमुप्पन्‍नो चित्तप्पवत्तिआकारो वा निमित्तं। कुसलनिस्सितं निमित्तन्ति कुसलचित्तप्पवत्तिकारणं मनसि कातब्बं चित्ते ठपेतब्बं, भावनावसेन चिन्तेतब्बं, चित्तसन्ताने वा सङ्कमितब्बं। असुभञ्हि असुभनिमित्तन्ति। सङ्खारेसु उप्पन्‍ने छन्दूपसंहिते वितक्‍केति आनेत्वा सम्बन्धितब्बं। एवं ‘‘दोसूपसञ्हिते’’तिआदीसु यथारहं तं तं पदं आनेत्वा सम्बन्धितब्बं। यत्थ कत्थचीति ‘‘सत्तेसु सङ्खारेसू’’ति यत्थ कत्थचि। पञ्‍चधम्मूपनिस्सयोति पञ्‍चविधो धम्मूपसंहितो उपनिस्सयो।

    Chandasahagatā rāgasampayuttāti taṇhāchandasahagatā kāmarāgasampayuttā. Iṭṭhāniṭṭhaasamapekkhitesūti iṭṭhesu piyesu, aniṭṭhesu appiyesu, asamaṃ asammā pekkhitesu. Asamapekkhananti gehassitaaññāṇupekkhāvasena ārammaṇassa ayoniso gahaṇaṃ. Yaṃ sandhāya vuttaṃ – ‘‘cakkhunā rūpaṃ disvā upekkhā bālassa mūḷhassa puthujjanassā’’tiādi (ma. ni. 3.308). Te parivitakkā. Tato nimittato aññanti tato chandūpasaṃhitādiakusalavitakkuppattikāraṇato aññaṃ navaṃ nimittaṃ. ‘‘Manasikaroto’’ti hi vuttaṃ, tasmā ārammaṇaṃ, tādiso purimuppanno cittappavattiākāro vā nimittaṃ. Kusalanissitaṃ nimittanti kusalacittappavattikāraṇaṃ manasi kātabbaṃ citte ṭhapetabbaṃ, bhāvanāvasena cintetabbaṃ, cittasantāne vā saṅkamitabbaṃ. Asubhañhi asubhanimittanti. Saṅkhāresu uppanne chandūpasaṃhite vitakketi ānetvā sambandhitabbaṃ. Evaṃ ‘‘dosūpasañhite’’tiādīsu yathārahaṃ taṃ taṃ padaṃ ānetvā sambandhitabbaṃ. Yattha katthacīti ‘‘sattesu saṅkhāresū’’ti yattha katthaci. Pañcadhammūpanissayoti pañcavidho dhammūpasaṃhito upanissayo.

    एवं ‘‘छन्दूपसञ्हिते’’तिआदिना सङ्खेपतो वुत्तमत्थं वित्थारतो दस्सेतुं ‘‘इमस्स हत्था वा सोभना’’तिआदि आरद्धं। तत्थ ‘‘असुभतो उपसंहरितब्ब’’न्ति वत्वा उपसंहरणाकारस्स दस्सनं ‘‘किम्हि सारत्तोसी’’ति। छविरागेनाति छविरागताय काळसामादिवण्णनिभाय। कुफळपूरितोति पक्‍केहि कुणपफलेहि पुण्णो। ‘‘कलिफलपूरितो’’ति वा पाठो।

    Evaṃ ‘‘chandūpasañhite’’tiādinā saṅkhepato vuttamatthaṃ vitthārato dassetuṃ ‘‘imassa hatthā vā sobhanā’’tiādi āraddhaṃ. Tattha ‘‘asubhatoupasaṃharitabba’’nti vatvā upasaṃharaṇākārassa dassanaṃ ‘‘kimhi sārattosī’’ti. Chavirāgenāti chavirāgatāya kāḷasāmādivaṇṇanibhāya. Kuphaḷapūritoti pakkehi kuṇapaphalehi puṇṇo. ‘‘Kaliphalapūrito’’ti vā pāṭho.

    अस्सामिकतावकालिकभाववसेनाति इदं पत्तं अनुक्‍कमेन वण्णविकारञ्‍चेव जिण्णभावञ्‍च पत्वा छिद्दावछिद्दं भिन्‍नं वा हुत्वा कपालनिट्ठं भविस्सति। इदं चीवरं अनुपुब्बेन वण्णविकारं जिण्णतञ्‍च उपगन्त्वा पादपुञ्छनचोळकं हुत्वा यट्ठिकोटिया छड्डनीयं भविस्सति। सचे पन नेसं सामिको भवेय्य, न नेसं एवं विनस्सितुं ददेय्याति एवं अस्सामिकभाववसेन, ‘‘अनद्धनियं इदं तावकालिक’’न्ति एवं तावकालिकभाववसेन च मनसिकरोतो।

    Assāmikatāvakālikabhāvavasenāti idaṃ pattaṃ anukkamena vaṇṇavikārañceva jiṇṇabhāvañca patvā chiddāvachiddaṃ bhinnaṃ vā hutvā kapālaniṭṭhaṃ bhavissati. Idaṃ cīvaraṃ anupubbena vaṇṇavikāraṃ jiṇṇatañca upagantvā pādapuñchanacoḷakaṃ hutvā yaṭṭhikoṭiyā chaḍḍanīyaṃ bhavissati. Sace pana nesaṃ sāmiko bhaveyya, na nesaṃ evaṃ vinassituṃ dadeyyāti evaṃ assāmikabhāvavasena, ‘‘anaddhaniyaṃ idaṃ tāvakālika’’nti evaṃ tāvakālikabhāvavasena ca manasikaroto.

    आघातविनय…पे॰… भावेतब्बाति – ‘‘पञ्‍चिमे, भिक्खवे, आघातपटिविनया। यत्थ हि भिक्खुनो उप्पन्‍नो आघातो सब्बसो पटिविनेतब्बो’’तिआदिना नयेन आगतस्स आघातविनयसुत्तस्स (अ॰ नि॰ ५.१६१) चेव ककचूपमोवाद(म॰ नि॰ १.२२२-२३३) छवालातूपमादीनञ्‍च (इतिवु॰ ९१) वसेन आघातं पटिविनोदेत्वा मेत्ता भावेतब्बा।

    Āghātavinaya…pe… bhāvetabbāti – ‘‘pañcime, bhikkhave, āghātapaṭivinayā. Yattha hi bhikkhuno uppanno āghāto sabbaso paṭivinetabbo’’tiādinā nayena āgatassa āghātavinayasuttassa (a. ni. 5.161) ceva kakacūpamovāda(ma. ni. 1.222-233) chavālātūpamādīnañca (itivu. 91) vasena āghātaṃ paṭivinodetvā mettā bhāvetabbā.

    गरुसंवासोति गरुं उपनिस्साय वासो। उद्देसोति परियत्तिधम्मस्स उद्दिसापनञ्‍चेव उद्दिसनञ्‍च। उद्दिट्ठपरिपुच्छनन्ति यथाउग्गहितस्स धम्मस्स अत्थपरिपुच्छा। पञ्‍च धम्मूपनिस्सायाति गरुसंवासादिके पञ्‍च धम्मे पटिच्‍च। मोहधातूति मोहो।

    Garusaṃvāsoti garuṃ upanissāya vāso. Uddesoti pariyattidhammassa uddisāpanañceva uddisanañca. Uddiṭṭhaparipucchananti yathāuggahitassa dhammassa atthaparipucchā. Pañca dhammūpanissāyāti garusaṃvāsādike pañca dhamme paṭicca. Mohadhātūti moho.

    उपनिस्सितब्बाति उपनिस्सयितब्बा, अयमेव वा पाठो। यत्तप्पटियत्तोति यत्तो च गामप्पवेसनापुच्छाकरणेसु उस्सुक्‍कं आपन्‍नो सज्‍जितो च होतीति अत्थो। अथस्स मोहो पहीयतीति अस्स भिक्खुनो एवं तत्थ युत्तप्पयुत्तस्स पच्छा सो मोहो विगच्छति। एवम्पीति एवं उद्देसे अप्पमज्‍जनेनपि। पुन एवम्पीति अत्थपरिपुच्छाय कङ्खाविनोदनेपि। तेसु तेसु ठानेसु अत्थो पाकटो होतीति सुय्यमानस्स धम्मस्स तेसु तेसु पदेसु ‘‘इध सीलं कथितं, इध समाधि, इध पञ्‍ञा’’ति सो सो अत्थो विभूतो होति। इदं चक्खुरूपालोकादि इमस्स चक्खुविञ्‍ञाणस्स कारणं, इदं सालिबीजभूमिसलिलादि इमस्स सालिअङ्कुरस्स कारणं। इदं न कारणन्ति तदेव चक्खुरूपालोकादि सोतविञ्‍ञाणस्स, तदेव सालिबीजादि कुद्रुसकङ्कुरस्स न कारणन्ति ठानाट्ठानविनिच्छये छेको होति।

    Upanissitabbāti upanissayitabbā, ayameva vā pāṭho. Yattappaṭiyattoti yatto ca gāmappavesanāpucchākaraṇesu ussukkaṃ āpanno sajjito ca hotīti attho. Athassa moho pahīyatīti assa bhikkhuno evaṃ tattha yuttappayuttassa pacchā so moho vigacchati. Evampīti evaṃ uddese appamajjanenapi. Puna evampīti atthaparipucchāya kaṅkhāvinodanepi. Tesu tesu ṭhānesu attho pākaṭo hotīti suyyamānassa dhammassa tesu tesu padesu ‘‘idha sīlaṃ kathitaṃ, idha samādhi, idha paññā’’ti so so attho vibhūto hoti. Idaṃ cakkhurūpālokādi imassa cakkhuviññāṇassa kāraṇaṃ, idaṃ sālibījabhūmisalilādi imassa sāliaṅkurassa kāraṇaṃ. Idaṃ na kāraṇanti tadeva cakkhurūpālokādi sotaviññāṇassa, tadeva sālibījādi kudrusakaṅkurassa na kāraṇanti ṭhānāṭṭhānavinicchaye cheko hoti.

    आरम्मणेसूति कम्मट्ठानेसु। इमे वितक्‍काति कामवितक्‍कादयो। सब्बे कुसला धम्मा सब्बाकुसलपटिपक्खाति कत्वा ‘‘पहीयन्ती’’ति वत्तब्बे न सब्बे सब्बेसं उजुविपच्‍चनीकभूताति ‘‘पहीयन्ति एवा’’ति सासङ्कं वदति। तेनाह ‘‘इमानी’’तिआदि।

    Ārammaṇesūti kammaṭṭhānesu. Ime vitakkāti kāmavitakkādayo. Sabbe kusalā dhammā sabbākusalapaṭipakkhāti katvā ‘‘pahīyantī’’ti vattabbe na sabbe sabbesaṃ ujuvipaccanīkabhūtāti ‘‘pahīyanti evā’’ti sāsaṅkaṃ vadati. Tenāha ‘‘imānī’’tiādi.

    कुसलनिस्सितन्ति कुसलेन निस्सितं निस्सयितब्बं। कुसलस्स पच्‍चयभूतन्ति तस्सेव वेवचनं, कुसलुप्पत्तिकारणं यथावुत्तअसुभनिमित्तादिमेव वदति। सारफलकेति चन्दनमये सारफलके। विसमाणिन्ति विसमाकारेन तत्थ ठितं आणिं। हनेय्याति पहरेय्य निक्खामेय्य।

    Kusalanissitanti kusalena nissitaṃ nissayitabbaṃ. Kusalassa paccayabhūtanti tasseva vevacanaṃ, kusaluppattikāraṇaṃ yathāvuttaasubhanimittādimeva vadati. Sāraphalaketi candanamaye sāraphalake. Visamāṇinti visamākārena tattha ṭhitaṃ āṇiṃ. Haneyyāti pahareyya nikkhāmeyya.

    २१७. अट्टोति आतुरो, दुग्गन्धबाधताय पीळितो। दुक्खितोति सञ्‍जातदुक्खो। इमिनापि कारणेनाति अकोसल्‍लसम्भूतताय कुसलपटिपक्खताय गेहस्सितरोगेन सरोगताय च एते अकुसला विञ्‍ञुगरहितब्बताय जिगुच्छनीयताय च सावज्‍जा अनिट्ठफलताय निरस्सादसंवत्तनियताय च दुक्खविपाकाति एवं तेन तेन कारणेन अकुसलादिभावं उपपरिक्खतो

    217.Aṭṭoti āturo, duggandhabādhatāya pīḷito. Dukkhitoti sañjātadukkho. Imināpi kāraṇenāti akosallasambhūtatāya kusalapaṭipakkhatāya gehassitarogena sarogatāya ca ete akusalā viññugarahitabbatāya jigucchanīyatāya ca sāvajjā aniṭṭhaphalatāya nirassādasaṃvattaniyatāya ca dukkhavipākāti evaṃ tena tena kāraṇena akusalādibhāvaṃ upaparikkhato.

    ‘‘आतुरं असुचिं पूतिं, पस्स नन्दे समुस्सयं।

    ‘‘Āturaṃ asuciṃ pūtiṃ, passa nande samussayaṃ;

    उग्घरन्तं पग्घरन्तं, बालानं अभिनन्दित’’न्ति॥ (अप॰ थेरी २.४.१५७) –

    Uggharantaṃ paggharantaṃ, bālānaṃ abhinandita’’nti. (apa. therī 2.4.157) –

    एवमादि कायविच्छन्दनीयकथादीहि वा। आदि-सद्देन –

    Evamādi kāyavicchandanīyakathādīhi vā. Ādi-saddena –

    ‘‘तस्सेव तेन पापियो, यो कुद्धं पटिकुज्झति।

    ‘‘Tasseva tena pāpiyo, yo kuddhaṃ paṭikujjhati;

    कुद्धं अप्पटिकुज्झन्तो, सङ्गामं जेति दुज्‍जय’’न्ति॥ (थेरगा॰ ४४२) –

    Kuddhaṃ appaṭikujjhanto, saṅgāmaṃ jeti dujjaya’’nti. (theragā. 442) –

    एवमादि पटिघवूपसमनकथादिकापि सङ्गण्हाति।

    Evamādi paṭighavūpasamanakathādikāpi saṅgaṇhāti.

    २१८. न सरणं असति, अननुस्सरणं। अमनसिकरणं अमनसिकारो। कम्मट्ठानं गहेत्वा निसीदितब्बन्ति कम्मट्ठानमनसिकारेनेव निसीदितब्बं। उग्गहितो धम्मकथापबन्धोति कम्मट्ठानस्स उपकारो धम्मकथापबन्धो। मुट्ठिपोत्थकोति मुट्ठिप्पमाणो पारिहारियपोत्थको। समन्‍नानेन्तेनाति समन्‍नाहरन्तेन। ओकासो न होति आरद्धस्स परियोसापेतब्बतो। आरद्धस्स अन्तगमनं अनारम्भोवाति थेरवादो। तस्साति उपज्झायस्स। पब्भारसोधनं कायकम्मं, आरभन्तो एव वितक्‍कनिग्गण्हनत्थं संयुत्तनिकायसज्झायनं वचीकम्मं, दस्सनकिच्‍चपुब्बकम्मकरणत्थं तेजोकसिणपरिकम्मन्ति तीणि कम्मानि आचिनोति। थेरो तस्स आसयं कसिणञ्‍च सविसेसं जानित्वा ‘‘इमस्मिं विहारे’’तिआदिमवोच। तेनस्स यथाधिप्पायं सब्बं सम्पादितं। असतिपब्बं नाम असतिया वितक्‍कनिग्गहणविभावनतो।

    218. Na saraṇaṃ asati, ananussaraṇaṃ. Amanasikaraṇaṃ amanasikāro. Kammaṭṭhānaṃ gahetvā nisīditabbanti kammaṭṭhānamanasikāreneva nisīditabbaṃ. Uggahito dhammakathāpabandhoti kammaṭṭhānassa upakāro dhammakathāpabandho. Muṭṭhipotthakoti muṭṭhippamāṇo pārihāriyapotthako. Samannānentenāti samannāharantena. Okāso na hoti āraddhassa pariyosāpetabbato. Āraddhassa antagamanaṃ anārambhovāti theravādo. Tassāti upajjhāyassa. Pabbhārasodhanaṃ kāyakammaṃ, ārabhanto eva vitakkaniggaṇhanatthaṃ saṃyuttanikāyasajjhāyanaṃ vacīkammaṃ, dassanakiccapubbakammakaraṇatthaṃ tejokasiṇaparikammanti tīṇi kammāni ācinoti. Thero tassa āsayaṃ kasiṇañca savisesaṃ jānitvā ‘‘imasmiṃ vihāre’’tiādimavoca. Tenassa yathādhippāyaṃ sabbaṃ sampāditaṃ. Asatipabbaṃ nāma asatiyā vitakkaniggahaṇavibhāvanato.

    २१९. वितक्‍कमूलभेदं पब्बन्ति वितक्‍कमूलस्स तम्मूलस्स च भेदविभावनं वितक्‍कमूलभेदं पब्बं। वितक्‍कं सङ्खरोतीति वितक्‍कसङ्खारो, वितक्‍कपच्‍चयो सुभनिमित्तादीसुपि सुभादिना अयोनिसोमनसिकारो। सो पन वितक्‍कसङ्खारो संतिट्ठति एत्थाति वितक्‍कसङ्खारसण्ठानं, असुभे सुभन्तिआदि सञ्‍ञाविपल्‍लासो। तेनाह ‘‘वितक्‍कानं मूलञ्‍च मूलमूलञ्‍च मनसि कातब्ब’’न्ति। वितक्‍कानं मूलमूलं गच्छन्तस्साति उपपरिक्खनवसेन मिच्छावितक्‍कानं मूलं उप्पत्तिकारणं ञाणगतिया गच्छन्तस्स। याथावतो जानन्तस्स पुब्बे विय वितक्‍का अभिण्हं नप्पवत्तन्तीति आह ‘‘वितक्‍कचारो सिथिलो होती’’ति। तस्मिं सिथिलीभूते मत्थकं गच्छन्तेति वुत्तनयेन वितक्‍कचारो सिथिलभूतो, तस्मिं वितक्‍कानं मूलगमने अनुक्‍कमेन थिरभावप्पत्तिया मत्थकं गच्छन्ते। वितक्‍का सब्बसो निरुज्झन्तीति मिच्छावितक्‍का सब्बेपि गच्छन्ति न समुदाचरन्ति, भावनापारिपूरिया वा अनवसेसा पहीयन्ति।

    219.Vitakkamūlabhedaṃ pabbanti vitakkamūlassa tammūlassa ca bhedavibhāvanaṃ vitakkamūlabhedaṃ pabbaṃ. Vitakkaṃ saṅkharotīti vitakkasaṅkhāro, vitakkapaccayo subhanimittādīsupi subhādinā ayonisomanasikāro. So pana vitakkasaṅkhāro saṃtiṭṭhati etthāti vitakkasaṅkhārasaṇṭhānaṃ, asubhe subhantiādi saññāvipallāso. Tenāha ‘‘vitakkānaṃ mūlañca mūlamūlañca manasi kātabba’’nti. Vitakkānaṃ mūlamūlaṃ gacchantassāti upaparikkhanavasena micchāvitakkānaṃ mūlaṃ uppattikāraṇaṃ ñāṇagatiyā gacchantassa. Yāthāvato jānantassa pubbe viya vitakkā abhiṇhaṃ nappavattantīti āha ‘‘vitakkacāro sithilo hotī’’ti. Tasmiṃ sithilībhūte matthakaṃ gacchanteti vuttanayena vitakkacāro sithilabhūto, tasmiṃ vitakkānaṃ mūlagamane anukkamena thirabhāvappattiyā matthakaṃ gacchante. Vitakkā sabbaso nirujjhantīti micchāvitakkā sabbepi gacchanti na samudācaranti, bhāvanāpāripūriyā vā anavasesā pahīyanti.

    कण्णमूले पतितन्ति ससकस्स कण्णसमीपे कण्णसक्खलिं पहरन्तं विय उपपतितं। तस्स किर ससकस्स हेट्ठा महामूसिकाहि खतमहावाटं उमङ्गसदिसं अहोसि, तेनस्स पातेन महासद्दो अहोसि। पलायिंसु ‘‘पथवी उद्रीयती’’ति। मूलमूलं गन्त्वा अनुविज्‍जेय्यन्ति ‘‘पथवी भिज्‍जती’’ति यत्थायं ससो उट्ठितो, तत्थ गन्त्वा तस्स मूलकारणं यंनून वीमंसेय्यं। पथविया भिज्‍जनट्ठानं गते ‘‘को जानाति, किं भविस्सती’’ति ससो ‘‘न सक्‍कोमि सामी’’ति आह। आधिपच्‍चवतो हि याचनं सण्हमुदुकं। दुद्दुभायतीति दुद्दुभाति सद्दं करोति। अनुरवदस्सनञ्हेतं। भद्दन्तेति मिगराजस्स पियसमुदाचारो, मिगराज, भद्दं ते अत्थूति अत्थो। किमेतन्ति किं एतं, किं तस्स मूलकारणं? दुद्दुभन्ति इदम्पि तस्स अनुरवदस्सनमेव। एवन्ति यथा ससकस्स महापथवीभेदनं रवनाय मिच्छागाहसमुट्ठानं अमूलं, एवं वितक्‍कचारोपि सञ्‍ञाविपल्‍लाससमुट्ठानो अमूलो। तेनाह ‘‘वितक्‍कान’’न्तिआदि।

    Kaṇṇamūle patitanti sasakassa kaṇṇasamīpe kaṇṇasakkhaliṃ paharantaṃ viya upapatitaṃ. Tassa kira sasakassa heṭṭhā mahāmūsikāhi khatamahāvāṭaṃ umaṅgasadisaṃ ahosi, tenassa pātena mahāsaddo ahosi. Palāyiṃsu ‘‘pathavī udrīyatī’’ti. Mūlamūlaṃ gantvā anuvijjeyyanti ‘‘pathavī bhijjatī’’ti yatthāyaṃ saso uṭṭhito, tattha gantvā tassa mūlakāraṇaṃ yaṃnūna vīmaṃseyyaṃ. Pathaviyā bhijjanaṭṭhānaṃ gate ‘‘ko jānāti, kiṃ bhavissatī’’ti saso ‘‘na sakkomi sāmī’’ti āha. Ādhipaccavato hi yācanaṃ saṇhamudukaṃ. Duddubhāyatīti duddubhāti saddaṃ karoti. Anuravadassanañhetaṃ. Bhaddanteti migarājassa piyasamudācāro, migarāja, bhaddaṃ te atthūti attho. Kimetanti kiṃ etaṃ, kiṃ tassa mūlakāraṇaṃ? Duddubhanti idampi tassa anuravadassanameva. Evanti yathā sasakassa mahāpathavībhedanaṃ ravanāya micchāgāhasamuṭṭhānaṃ amūlaṃ, evaṃ vitakkacāropi saññāvipallāsasamuṭṭhāno amūlo. Tenāha ‘‘vitakkāna’’ntiādi.

    २२०. अभिदन्तन्ति अभिभवनदन्तं, उपरिदन्तन्ति अत्थो। तेनाह ‘‘उपरिदन्त’’न्ति। सो हि इतरं मुसलं विय उदुक्खलं विसेसतो कस्सचि खादनकाले अभिभुय्य वत्तति। कुसलचित्तेनाति बलवसम्मासङ्कप्पसम्पयुत्तेन। अकुसलचित्तन्ति कामवितक्‍कादिसहितं अकुसलचित्तं। अभिनिग्गण्हितब्बन्ति यथा तस्स आयतिं समुदाचारो न होति, एवं अभिभवित्वा निग्गहेतब्बं, अनुप्पत्तिधम्मता आपादेतब्बाति अत्थो। के च तुम्हे सतिपि चिरकालभावनाय एवं अदुब्बला को चाहं मम सन्तिके लद्धप्पतिट्ठे विय ठितेपि इदानेव अप्पतिट्ठे करोन्तो इति एवं अभिभवित्वा। तं पन अभिभवनाकारं दस्सेन्तो ‘‘कामं तचो चा’’तिआदिना चतुरङ्गसमन्‍नागतवीरियपग्गण्हनमाह। अत्थदीपिकन्ति एकन्ततो वितक्‍कनिग्गण्हनत्थजोतकं। उपमन्ति ‘‘सेय्यथापि, भिक्खवे, बलवा पुरिसो’’तिआदिकं उपमं।

    220.Abhidantanti abhibhavanadantaṃ, uparidantanti attho. Tenāha ‘‘uparidanta’’nti. So hi itaraṃ musalaṃ viya udukkhalaṃ visesato kassaci khādanakāle abhibhuyya vattati. Kusalacittenāti balavasammāsaṅkappasampayuttena. Akusalacittanti kāmavitakkādisahitaṃ akusalacittaṃ. Abhiniggaṇhitabbanti yathā tassa āyatiṃ samudācāro na hoti, evaṃ abhibhavitvā niggahetabbaṃ, anuppattidhammatā āpādetabbāti attho. Ke ca tumhe satipi cirakālabhāvanāya evaṃ adubbalā ko cāhaṃ mama santike laddhappatiṭṭhe viya ṭhitepi idāneva appatiṭṭhe karonto iti evaṃ abhibhavitvā. Taṃ pana abhibhavanākāraṃ dassento ‘‘kāmaṃ taco cā’’tiādinā caturaṅgasamannāgatavīriyapaggaṇhanamāha. Atthadīpikanti ekantato vitakkaniggaṇhanatthajotakaṃ. Upamanti ‘‘seyyathāpi, bhikkhave, balavā puriso’’tiādikaṃ upamaṃ.

    २२१. परियादानभाजनीयन्ति यं तं आदितो ‘‘अधिचित्तमनुयुत्तेन भिक्खुना पञ्‍च निमित्तानि कालेन कालं मनसि कातब्बानी’’ति निद्दिट्ठं, तत्थ तस्स निमित्तस्स मनसिकरणकालपरियादानस्स वसेन विभजनं। निगमनं वा एतं, यदिदं ‘‘यतो खो, भिक्खवे’’तिआदि। यथावुत्तस्स हि अत्थस्स पुन वचनं निगमनन्ति। तथापटिपन्‍नस्स वा वसीभावविसुद्धिदस्सनत्थं ‘‘यतो खो, भिक्खवे’’तिआदि वुत्तं। सत्थाचरियोति धनुब्बेदाचरियो। यथा हि ससनतो असत्थम्पि सत्थग्गहणेनेव सङ्गय्हति, एवं धनुसिप्पम्पि धनुब्बेदपरियापन्‍नमेवाति।

    221.Pariyādānabhājanīyanti yaṃ taṃ ādito ‘‘adhicittamanuyuttena bhikkhunā pañca nimittāni kālena kālaṃ manasi kātabbānī’’ti niddiṭṭhaṃ, tattha tassa nimittassa manasikaraṇakālapariyādānassa vasena vibhajanaṃ. Nigamanaṃ vā etaṃ, yadidaṃ ‘‘yato kho, bhikkhave’’tiādi. Yathāvuttassa hi atthassa puna vacanaṃ nigamananti. Tathāpaṭipannassa vā vasībhāvavisuddhidassanatthaṃ ‘‘yato kho, bhikkhave’’tiādi vuttaṃ. Satthācariyoti dhanubbedācariyo. Yathā hi sasanato asatthampi satthaggahaṇeneva saṅgayhati, evaṃ dhanusippampi dhanubbedapariyāpannamevāti.

    परियायति परिवितक्‍केतीति परियायो। वारोति आह ‘‘वितक्‍कवारपथेसू’’ति, वितक्‍कानं वारेन पवत्तनमग्गेसु। चिण्णवसीति आसेवितवसी। पगुणवसीति सुभावितवसी। सम्मावितक्‍कंयेव यथिच्छितं तथावितक्‍कनतो, इतरस्स पनस्स सेतुघातोयेवाति।

    Pariyāyati parivitakketīti pariyāyo. Vāroti āha ‘‘vitakkavārapathesū’’ti, vitakkānaṃ vārena pavattanamaggesu. Ciṇṇavasīti āsevitavasī. Paguṇavasīti subhāvitavasī. Sammāvitakkaṃyeva yathicchitaṃ tathāvitakkanato, itarassa panassa setughātoyevāti.

    वितक्‍कसण्ठानसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Vitakkasaṇṭhānasuttavaṇṇanāya līnatthappakāsanā samattā.

    निट्ठिता च सीहनादवग्गवण्णना।

    Niṭṭhitā ca sīhanādavaggavaṇṇanā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / १०. वितक्‍कसण्ठानसुत्तं • 10. Vitakkasaṇṭhānasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / १०. वितक्‍कसण्ठानसुत्तवण्णना • 10. Vitakkasaṇṭhānasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact