Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ५. वीतसोकत्थेरगाथावण्णना

    5. Vītasokattheragāthāvaṇṇanā

    केसे मे ओलिखिस्सन्तीतिआदिका आयस्मतो वीतसोकत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्‍ञानि उपचिनन्तो सिद्धत्थस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा ब्राह्मणानं विज्‍जासिप्पेसु निप्फत्तिं गतो कामे पहाय इसिपब्बज्‍जं पब्बजित्वा महता इसिगणेन परिवुतो अरञ्‍ञे वसन्तो बुद्धुप्पादं सुत्वा हट्ठतुट्ठो ‘‘उदुम्बरपुप्फसदिसा दुल्‍लभदस्सना बुद्धा भगवन्तो, इदानेव उपगन्तब्बा’’ति महतिया परिसाय सद्धिं सत्थारं दट्ठुं गच्छन्तो दियड्ढयोजने सेसे ब्याधिको हुत्वा बुद्धगताय सञ्‍ञाय कालङ्कतो देवेसु उप्पज्‍जित्वा अपरापरं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे अट्ठारसवस्साधिकानं द्विन्‍नं वस्ससतानं मत्थके धम्मासोकरञ्‍ञो कनिट्ठभाता हुत्वा निब्बत्ति, तस्स वीतसोकोति नाम अहोसि। सो वयप्पत्तो खत्तियकुमारेहि सिक्खितब्बविज्‍जासिप्पेसु निप्फत्तिं गतो गिरिदत्तत्थेरं निस्साय गिहिभूतो सुत्तन्तपिटके अभिधम्मपिटके च विसारदो हुत्वा एकदिवसं मस्सुकम्मसमये कप्पकस्स हत्थतो आदासं गहेत्वा कायं ओलोकेन्तो वलितपलितादीनि दिस्वा सञ्‍जातसंवेगो विपस्सनाय चित्तं ओतारेत्वा भावनं उस्सुक्‍कापेत्वा तस्मिंयेव आसने सोतापन्‍नो हुत्वा गिरिदत्तत्थेरस्स सन्तिके पब्बजित्वा नचिरस्सेव अरहत्तं पापुणि। तेन वुत्तं अपदाने (अप॰ थेर २.४९.९-२६) –

    Kese me olikhissantītiādikā āyasmato vītasokattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto siddhatthassa bhagavato kāle brāhmaṇakule nibbattitvā brāhmaṇānaṃ vijjāsippesu nipphattiṃ gato kāme pahāya isipabbajjaṃ pabbajitvā mahatā isigaṇena parivuto araññe vasanto buddhuppādaṃ sutvā haṭṭhatuṭṭho ‘‘udumbarapupphasadisā dullabhadassanā buddhā bhagavanto, idāneva upagantabbā’’ti mahatiyā parisāya saddhiṃ satthāraṃ daṭṭhuṃ gacchanto diyaḍḍhayojane sese byādhiko hutvā buddhagatāya saññāya kālaṅkato devesu uppajjitvā aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde aṭṭhārasavassādhikānaṃ dvinnaṃ vassasatānaṃ matthake dhammāsokarañño kaniṭṭhabhātā hutvā nibbatti, tassa vītasokoti nāma ahosi. So vayappatto khattiyakumārehi sikkhitabbavijjāsippesu nipphattiṃ gato giridattattheraṃ nissāya gihibhūto suttantapiṭake abhidhammapiṭake ca visārado hutvā ekadivasaṃ massukammasamaye kappakassa hatthato ādāsaṃ gahetvā kāyaṃ olokento valitapalitādīni disvā sañjātasaṃvego vipassanāya cittaṃ otāretvā bhāvanaṃ ussukkāpetvā tasmiṃyeva āsane sotāpanno hutvā giridattattherassa santike pabbajitvā nacirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 2.49.9-26) –

    ‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू।

    ‘‘Ajjhāyako mantadharo, tiṇṇaṃ vedāna pāragū;

    लक्खणे इतिहासे च, सनिघण्डुसकेटुभे॥

    Lakkhaṇe itihāse ca, sanighaṇḍusakeṭubhe.

    ‘‘नदीसोतपटिभागा, सिस्सा आयन्ति मे तदा।

    ‘‘Nadīsotapaṭibhāgā, sissā āyanti me tadā;

    तेसाहं मन्ते वाचेमि, रत्तिन्दिवमतन्दितो॥

    Tesāhaṃ mante vācemi, rattindivamatandito.

    ‘‘सिद्धत्थो नाम सम्बुद्धो, लोके उप्पज्‍जि तावदे।

    ‘‘Siddhattho nāma sambuddho, loke uppajji tāvade;

    तमन्धकारं नासेत्वा, ञाणालोकं पवत्तयि॥

    Tamandhakāraṃ nāsetvā, ñāṇālokaṃ pavattayi.

    ‘‘मम अञ्‍ञतरो सिस्सो, सिस्सानं सो कथेसि मे।

    ‘‘Mama aññataro sisso, sissānaṃ so kathesi me;

    सुत्वान ते एतमत्थं, आरोचेसुं ममं तदा॥

    Sutvāna te etamatthaṃ, ārocesuṃ mamaṃ tadā.

    ‘‘बुद्धो लोके समुप्पन्‍नो, सब्बञ्‍ञू लोकनायको।

    ‘‘Buddho loke samuppanno, sabbaññū lokanāyako;

    तस्सानुवत्तति जनो, लाभो अम्हं न विज्‍जति॥

    Tassānuvattati jano, lābho amhaṃ na vijjati.

    ‘‘अधिच्‍चुप्पत्तिका बुद्धा, चक्खुमन्तो महायसा।

    ‘‘Adhiccuppattikā buddhā, cakkhumanto mahāyasā;

    यंनूनाहं बुद्धसेट्ठं, पस्सेय्यं लोकनायकं॥

    Yaṃnūnāhaṃ buddhaseṭṭhaṃ, passeyyaṃ lokanāyakaṃ.

    ‘‘अजिनं मे गहेत्वान, वाकचीरं कमण्डलुं।

    ‘‘Ajinaṃ me gahetvāna, vākacīraṃ kamaṇḍaluṃ;

    अस्समा अभिनिक्खम्म, सिस्से आमन्तयिं अहं॥

    Assamā abhinikkhamma, sisse āmantayiṃ ahaṃ.

    ‘‘ओदुम्बरिकपुप्फंव, चन्दम्हि ससकं यथा।

    ‘‘Odumbarikapupphaṃva, candamhi sasakaṃ yathā;

    वायसानं यथा खीरं, दुल्‍लभो लोकनायको॥

    Vāyasānaṃ yathā khīraṃ, dullabho lokanāyako.

    ‘‘बुद्धो लोकम्हि उप्पन्‍नो, मनुस्सत्तम्पि दुल्‍लभं।

    ‘‘Buddho lokamhi uppanno, manussattampi dullabhaṃ;

    उभोसु विज्‍जमानेसु, सवनञ्‍च सुदुल्‍लभं॥

    Ubhosu vijjamānesu, savanañca sudullabhaṃ.

    ‘‘बुद्धो लोके समुप्पन्‍नो, चक्खुं लच्छाम नो भवं।

    ‘‘Buddho loke samuppanno, cakkhuṃ lacchāma no bhavaṃ;

    एथ सब्बे गमिस्साम, सम्मासम्बुद्धसन्तिकं॥

    Etha sabbe gamissāma, sammāsambuddhasantikaṃ.

    ‘‘कमण्डलुधरा सब्बे, खराजिननिवासिनो।

    ‘‘Kamaṇḍaludharā sabbe, kharājinanivāsino;

    ते जटाभारभरिता, निक्खमुं विपिना तदा॥

    Te jaṭābhārabharitā, nikkhamuṃ vipinā tadā.

    ‘‘युगमत्तं पेक्खमाना, उत्तमत्थं गवेसिनो।

    ‘‘Yugamattaṃ pekkhamānā, uttamatthaṃ gavesino;

    आसत्तिदोसरहिता, असम्भीताव केसरी॥

    Āsattidosarahitā, asambhītāva kesarī.

    ‘‘अप्पकिच्‍चा अलोलुप्पा, निपका सन्तवुत्तिनो।

    ‘‘Appakiccā aloluppā, nipakā santavuttino;

    उञ्छाय चरमाना ते, बुद्धसेट्ठमुपागमुं॥

    Uñchāya caramānā te, buddhaseṭṭhamupāgamuṃ.

    ‘‘दियड्ढयोजने सेसे, ब्याधि मे उपपज्‍जथ।

    ‘‘Diyaḍḍhayojane sese, byādhi me upapajjatha;

    बुद्धसेट्ठं सरित्वान, तत्थ कालङ्कतो अहं॥

    Buddhaseṭṭhaṃ saritvāna, tattha kālaṅkato ahaṃ.

    ‘‘चतुन्‍नवुतितो कप्पे, यं सञ्‍ञमलभिं तदा।

    ‘‘Catunnavutito kappe, yaṃ saññamalabhiṃ tadā;

    दुग्गतिं नाभिजानामि, बुद्धसञ्‍ञायिदं फलं॥

    Duggatiṃ nābhijānāmi, buddhasaññāyidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अरहत्तं पन पत्वा अञ्‍ञं ब्याकरोन्तो –

    Arahattaṃ pana patvā aññaṃ byākaronto –

    १६९.

    169.

    ‘‘केसे मे ओलिखिस्सन्ति, कप्पको उपसङ्कमि।

    ‘‘Kese me olikhissanti, kappako upasaṅkami;

    ततो आदासमादाय, सरीरं पच्‍चवेक्खिसं॥

    Tato ādāsamādāya, sarīraṃ paccavekkhisaṃ.

    १७०.

    170.

    ‘‘तुच्छो कायो अदिस्सित्थ, अन्धकारे तमो ब्यगा।

    ‘‘Tuccho kāyo adissittha, andhakāre tamo byagā;

    सब्बे चोळा समुच्छिन्‍ना, नत्थि दानि पुनब्भवो’’ति॥ – गाथाद्वयं अभासि।

    Sabbe coḷā samucchinnā, natthi dāni punabbhavo’’ti. – gāthādvayaṃ abhāsi;

    तत्थ केसे मे ओलिखिस्सन्ति, कप्पको उपसङ्कमीति गिहिकाले मस्सुकम्मसमये ‘‘मम केसे ओलिखिस्सं कप्पेमी’’ति केसादीनं छेदनादिवसेन कप्पनतो कप्पको न्हापितो मं उपगच्छि। ततोति कप्पकतो। सरीरं पच्‍चवेक्खिसन्ति सब्बकायिके आदासे पलितवलितमुखनिमित्तादिदस्सनमुखेन ‘‘अभिभूतो वत जराय मे कायो’’ति जराभिभूतं अत्तनो सरीरं पच्‍चवेक्खिं। एवं पच्‍चवेक्खतो च तुच्छो कायो अदिस्सित्थ निच्‍चधुवसुखसभावादीहि रित्तो हुत्वा मे कायो अदिस्सथ पञ्‍ञायि। कस्मा? अन्धकारे तमो ब्यगा येन अयोनिसोमनसिकारसङ्खातेन तमसा अत्तनो काये अन्धगता विज्‍जमानम्पि असुभादिसभावं अपस्सन्ता अविज्‍जमानं सुभादिआकारं गण्हन्ति, तस्मिं अन्धकारे अन्धकरणट्ठाने काये योनिसोमनसिकारसङ्खातेन ञाणालोकेन अविज्‍जातमो विगतो, ततो एव सब्बे चोळा समुच्छिन्‍ना चोरा विय कुसलभण्डच्छेदनतो, साधूहि अलातब्बतो असङ्गहेतब्बतो सङ्कारकूटादीसु छड्डितपिलोतिकखण्डं विय इस्सरजनेन अरियजनेन जिगुच्छितब्बताय चोळा वियाति वा ‘‘चोळा’’ति लद्धनामा किलेसा समुच्छिन्‍ना। अग्गमग्गेन समुग्घाटितत्ता एव च नेसं नत्थि दानि पुनब्भवो आयतिं पुनब्भवाभिनिब्बत्ति नत्थीति।

    Tattha kese me olikhissanti, kappako upasaṅkamīti gihikāle massukammasamaye ‘‘mama kese olikhissaṃ kappemī’’ti kesādīnaṃ chedanādivasena kappanato kappako nhāpito maṃ upagacchi. Tatoti kappakato. Sarīraṃ paccavekkhisanti sabbakāyike ādāse palitavalitamukhanimittādidassanamukhena ‘‘abhibhūto vata jarāya me kāyo’’ti jarābhibhūtaṃ attano sarīraṃ paccavekkhiṃ. Evaṃ paccavekkhato ca tuccho kāyo adissittha niccadhuvasukhasabhāvādīhi ritto hutvā me kāyo adissatha paññāyi. Kasmā? Andhakāre tamo byagā yena ayonisomanasikārasaṅkhātena tamasā attano kāye andhagatā vijjamānampi asubhādisabhāvaṃ apassantā avijjamānaṃ subhādiākāraṃ gaṇhanti, tasmiṃ andhakāre andhakaraṇaṭṭhāne kāye yonisomanasikārasaṅkhātena ñāṇālokena avijjātamo vigato, tato eva sabbe coḷā samucchinnā corā viya kusalabhaṇḍacchedanato, sādhūhi alātabbato asaṅgahetabbato saṅkārakūṭādīsu chaḍḍitapilotikakhaṇḍaṃ viya issarajanena ariyajanena jigucchitabbatāya coḷā viyāti vā ‘‘coḷā’’ti laddhanāmā kilesā samucchinnā. Aggamaggena samugghāṭitattā eva ca nesaṃ natthi dāni punabbhavo āyatiṃ punabbhavābhinibbatti natthīti.

    वीतसोकत्थेरगाथावण्णना निट्ठिता।

    Vītasokattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ५. वीतसोकत्थेरगाथा • 5. Vītasokattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact