Library / Tipiṭaka / तिपिटक • Tipiṭaka / थेरगाथा-अट्ठकथा • Theragāthā-aṭṭhakathā

    ७. यसत्थेरगाथावण्णना

    7. Yasattheragāthāvaṇṇanā

    सुविलित्तो सुवसनोति आयस्मतो यसत्थेरस्स गाथा। का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्‍ञानि उपचिनन्तो सुमेधस्स भगवतो काले महानुभावो नागराजा हुत्वा बुद्धप्पमुखं भिक्खुसङ्घं अत्तनो भवनं नेत्वा महादानं पवत्तेसि। भगवन्तं महग्घेन तिचीवरेन अच्छादेसि, एकमेकञ्‍च भिक्खुं महग्घेनेव पच्‍चेकदुस्सयुगेन सब्बेन समणपरिक्खारेन अच्छादेसि। सो तेन पुञ्‍ञकम्मेन देवमनुस्सेसु संसरन्तो सिद्धत्थस्स भगवतो काले सेट्ठिपुत्तो हुत्वा महाबोधिमण्डं सत्तहि रतनेहि पूजेसि। कस्सपस्स भगवतो काले सासने पब्बजित्वा समणधम्मं अकासि। एवं सुगतीसुयेव संसरन्तो इमस्मिं अम्हाकं भगवतो काले बाराणसियं महाविभवस्स सेट्ठिनो पुत्तो हुत्वा निब्बत्ति, यसो नाम नामेन परमसुखुमालो। ‘‘तस्स तयो पासादा’’ति सब्बं खन्धके (महाव॰ २५) आगतनयेन वेदितब्बं।

    Suvilittosuvasanoti āyasmato yasattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sumedhassa bhagavato kāle mahānubhāvo nāgarājā hutvā buddhappamukhaṃ bhikkhusaṅghaṃ attano bhavanaṃ netvā mahādānaṃ pavattesi. Bhagavantaṃ mahagghena ticīvarena acchādesi, ekamekañca bhikkhuṃ mahaggheneva paccekadussayugena sabbena samaṇaparikkhārena acchādesi. So tena puññakammena devamanussesu saṃsaranto siddhatthassa bhagavato kāle seṭṭhiputto hutvā mahābodhimaṇḍaṃ sattahi ratanehi pūjesi. Kassapassa bhagavato kāle sāsane pabbajitvā samaṇadhammaṃ akāsi. Evaṃ sugatīsuyeva saṃsaranto imasmiṃ amhākaṃ bhagavato kāle bārāṇasiyaṃ mahāvibhavassa seṭṭhino putto hutvā nibbatti, yaso nāma nāmena paramasukhumālo. ‘‘Tassa tayo pāsādā’’ti sabbaṃ khandhake (mahāva. 25) āgatanayena veditabbaṃ.

    सो पुब्बहेतुना चोदियमानो रत्तिभागे निद्दाभिभूतस्स परिजनस्स विप्पकारं दिस्वा सञ्‍जातसंवेगो सुवण्णपादुकारूळ्होव गेहतो निग्गतो देवताविवटेन नगरद्वारेन निक्खमित्वा इसिपतनसमीपं गतो ‘‘उपद्दुतं वत, भो, उपस्सट्ठं वत, भो’’ति आह। तेन समयेन भगवता इसिपतने विहरन्तेन तस्सेव अनुग्गण्हनत्थं अब्भोकासे चङ्कमन्तेन ‘‘एहि, यस, इदं अनुपद्दुतं, इदं अनुपस्सट्ठ’’न्ति वुत्तो, ‘‘अनुपद्दुतं अनुपस्सट्ठं किर अत्थी’’ति सोमनस्सजातो सुवण्णपादुका ओरुय्ह भगवन्तं उपसङ्कमित्वा एकमन्तं निसिन्‍नो सत्थारा अनुपुब्बिकथं कथेत्वा सच्‍चदेसनाय कताय सच्‍चपरियोसाने सोतापन्‍नो हुत्वा गवेसनत्थं आगतस्स पितु भगवता सच्‍चदेसनाय करियमानाय अरहत्तं सच्छाकासि। तेन वुत्तं अपदाने (अप॰ थेर १.४०.४५६-४८३) –

    So pubbahetunā codiyamāno rattibhāge niddābhibhūtassa parijanassa vippakāraṃ disvā sañjātasaṃvego suvaṇṇapādukārūḷhova gehato niggato devatāvivaṭena nagaradvārena nikkhamitvā isipatanasamīpaṃ gato ‘‘upaddutaṃ vata, bho, upassaṭṭhaṃ vata, bho’’ti āha. Tena samayena bhagavatā isipatane viharantena tasseva anuggaṇhanatthaṃ abbhokāse caṅkamantena ‘‘ehi, yasa, idaṃ anupaddutaṃ, idaṃ anupassaṭṭha’’nti vutto, ‘‘anupaddutaṃ anupassaṭṭhaṃ kira atthī’’ti somanassajāto suvaṇṇapādukā oruyha bhagavantaṃ upasaṅkamitvā ekamantaṃ nisinno satthārā anupubbikathaṃ kathetvā saccadesanāya katāya saccapariyosāne sotāpanno hutvā gavesanatthaṃ āgatassa pitu bhagavatā saccadesanāya kariyamānāya arahattaṃ sacchākāsi. Tena vuttaṃ apadāne (apa. thera 1.40.456-483) –

    ‘‘महासमुद्दं ओग्गय्ह, भवनं मे सुनिम्मितं।

    ‘‘Mahāsamuddaṃ oggayha, bhavanaṃ me sunimmitaṃ;

    सुनिम्मिता पोक्खरणी, चक्‍कवाकपकूजिता॥

    Sunimmitā pokkharaṇī, cakkavākapakūjitā.

    ‘‘मन्दालकेहि सञ्छन्‍ना, पदुमुप्पलकेहि च।

    ‘‘Mandālakehi sañchannā, padumuppalakehi ca;

    नदी च सन्दते तत्थ, सुपतित्था मनोरमा॥

    Nadī ca sandate tattha, supatitthā manoramā.

    ‘‘मच्छकच्छपसञ्छन्‍ना, नानादिजसमोत्थता।

    ‘‘Macchakacchapasañchannā, nānādijasamotthatā;

    मयूरकोञ्‍चाभिरुदा, कोकिलादीहि वग्गुहि॥

    Mayūrakoñcābhirudā, kokilādīhi vagguhi.

    ‘‘पारेवता रविहंसा च, चक्‍कवाका नदीचरा।

    ‘‘Pārevatā ravihaṃsā ca, cakkavākā nadīcarā;

    दिन्दिभा साळिका चेत्थ, पम्मका जीवजीवका॥

    Dindibhā sāḷikā cettha, pammakā jīvajīvakā.

    ‘‘हंसा कोञ्‍चापि नदिता, कोसिया पिङ्गला बहू।

    ‘‘Haṃsā koñcāpi naditā, kosiyā piṅgalā bahū;

    सत्तरतनसम्पन्‍ना, मणिमुत्तिकवालुका॥

    Sattaratanasampannā, maṇimuttikavālukā.

    ‘‘सब्बसोण्णमया रुक्खा, नानागन्धसमेरिता।

    ‘‘Sabbasoṇṇamayā rukkhā, nānāgandhasameritā;

    उज्‍जोतेन्ति दिवारत्तिं, भवनं सब्बकालिकं॥

    Ujjotenti divārattiṃ, bhavanaṃ sabbakālikaṃ.

    ‘‘सट्ठितूरियसहस्सानि, सायं पातो पवज्‍जरे।

    ‘‘Saṭṭhitūriyasahassāni, sāyaṃ pāto pavajjare;

    सोळसित्थिसहस्सानि, परिवारेन्ति मं सदा॥

    Soḷasitthisahassāni, parivārenti maṃ sadā.

    ‘‘अभिनिक्खम्म भवना, सुमेधं लोकनायकं।

    ‘‘Abhinikkhamma bhavanā, sumedhaṃ lokanāyakaṃ;

    पसन्‍नचित्तो सुमनो, वन्दयिं तं महायसं॥

    Pasannacitto sumano, vandayiṃ taṃ mahāyasaṃ.

    ‘‘सम्बुद्धं अभिवादेत्वा, ससङ्घं तं निमन्तयिं।

    ‘‘Sambuddhaṃ abhivādetvā, sasaṅghaṃ taṃ nimantayiṃ;

    अधिवासेसि सो धीरो, सुमेधो लोकनायको॥

    Adhivāsesi so dhīro, sumedho lokanāyako.

    ‘‘मम धम्मकथं कत्वा, उय्योजेसि महामुनि।

    ‘‘Mama dhammakathaṃ katvā, uyyojesi mahāmuni;

    सम्बुद्धं अभिवादेत्वा, भवनं मे उपागमिं॥

    Sambuddhaṃ abhivādetvā, bhavanaṃ me upāgamiṃ.

    ‘‘आमन्तयिं परिजनं, सब्बे सन्‍निपताथ वो।

    ‘‘Āmantayiṃ parijanaṃ, sabbe sannipatātha vo;

    पुब्बण्हसमयं बुद्धो, भवनं आगमिस्सति॥

    Pubbaṇhasamayaṃ buddho, bhavanaṃ āgamissati.

    ‘‘लाभा अम्हं सुलद्धं नो, ये वसाम तवन्तिके।

    ‘‘Lābhā amhaṃ suladdhaṃ no, ye vasāma tavantike;

    मयम्पि बुद्धसेट्ठस्स, पूजं कस्साम सत्थुनो॥

    Mayampi buddhaseṭṭhassa, pūjaṃ kassāma satthuno.

    ‘‘अन्‍नं पानं पट्ठपेत्वा, कालं आरोचयिं अहं।

    ‘‘Annaṃ pānaṃ paṭṭhapetvā, kālaṃ ārocayiṃ ahaṃ;

    वसीसतसहस्सेहि, उपेसि लोकनायको॥

    Vasīsatasahassehi, upesi lokanāyako.

    ‘‘पञ्‍चङ्गिकेहि तूरियेहि, पच्‍चुग्गमनमकासहं।

    ‘‘Pañcaṅgikehi tūriyehi, paccuggamanamakāsahaṃ;

    सब्बसोण्णमये पीठे, निसीदि पुरिसुत्तमो॥

    Sabbasoṇṇamaye pīṭhe, nisīdi purisuttamo.

    ‘‘उपरिच्छदनं आसि, सब्बसोण्णमयं तदा।

    ‘‘Uparicchadanaṃ āsi, sabbasoṇṇamayaṃ tadā;

    बीजनियो पवायन्ति, भिक्खुसङ्घस्स अन्तरे॥

    Bījaniyo pavāyanti, bhikkhusaṅghassa antare.

    ‘‘पहूतेनन्‍नपानेन, भिक्खुसङ्घमतप्पयिं।

    ‘‘Pahūtenannapānena, bhikkhusaṅghamatappayiṃ;

    पच्‍चेकदुस्सयुगळे, भिक्खुसङ्घस्सदासहं॥

    Paccekadussayugaḷe, bhikkhusaṅghassadāsahaṃ.

    ‘‘यं वदन्ति सुमेधोति, लोकाहुतिपटिग्गहं।

    ‘‘Yaṃ vadanti sumedhoti, lokāhutipaṭiggahaṃ;

    भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ॥

    Bhikkhusaṅghe nisīditvā, imā gāthā abhāsatha.

    ‘‘यो मे अन्‍नेन पानेन, सब्बे इमे च तप्पयिं।

    ‘‘Yo me annena pānena, sabbe ime ca tappayiṃ;

    तमहं कित्तयिस्सामि, सुणाथ मम भासतो॥

    Tamahaṃ kittayissāmi, suṇātha mama bhāsato.

    ‘‘अट्ठारसे कप्पसते, देवलोके रमिस्सति।

    ‘‘Aṭṭhārase kappasate, devaloke ramissati;

    सहस्सक्खत्तुं राजा च, चक्‍कवत्ती भविस्सति॥

    Sahassakkhattuṃ rājā ca, cakkavattī bhavissati.

    ‘‘उपपज्‍जति यं योनिं, देवत्तं अथ मानुसं।

    ‘‘Upapajjati yaṃ yoniṃ, devattaṃ atha mānusaṃ;

    सब्बदा सब्बसोवण्णं, छदनं धारयिस्सति॥

    Sabbadā sabbasovaṇṇaṃ, chadanaṃ dhārayissati.

    ‘‘तिंसकप्पसहस्सम्हि, ओक्‍काककुलसम्भवो।

    ‘‘Tiṃsakappasahassamhi, okkākakulasambhavo;

    गोतमो नाम गोत्तेन, सत्था लोके भविस्सति॥

    Gotamo nāma gottena, satthā loke bhavissati.

    ‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो।

    ‘‘Tassa dhammesu dāyādo, oraso dhammanimmito;

    सब्बासवे परिञ्‍ञाय, निब्बायिस्सतिनासवो॥

    Sabbāsave pariññāya, nibbāyissatināsavo.

    ‘‘भिक्खुसङ्घे निसीदित्वा, सीहनादं नदिस्सति।

    ‘‘Bhikkhusaṅghe nisīditvā, sīhanādaṃ nadissati;

    चितके छत्तं धारेन्ति, हेट्ठा छत्तम्हि डय्हथ॥

    Citake chattaṃ dhārenti, heṭṭhā chattamhi ḍayhatha.

    ‘‘सामञ्‍ञं मे अनुप्पत्तं, किलेसा झापिता मया।

    ‘‘Sāmaññaṃ me anuppattaṃ, kilesā jhāpitā mayā;

    मण्डपे रुक्खमूले वा, सन्तापो मे न विज्‍जति॥

    Maṇḍape rukkhamūle vā, santāpo me na vijjati.

    ‘‘तिंसकप्पसहस्सम्हि, यं दानमददिं तदा।

    ‘‘Tiṃsakappasahassamhi, yaṃ dānamadadiṃ tadā;

    दुग्गतिं नाभिजानामि, सब्बदानस्सिदं फलं॥

    Duggatiṃ nābhijānāmi, sabbadānassidaṃ phalaṃ.

    ‘‘किलेसा झापिता मय्हं…पे॰… कतं बुद्धस्स सासन’’न्ति॥

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    अथ भगवा आयस्मन्तं यसं दक्खिणं बाहुं पसारेत्वा ‘‘एहि भिक्खू’’ति आह। वचनसमनन्तरमेव द्वङ्गुलमत्तकेसमस्सु अट्ठपरिक्खारधरो वस्ससट्ठिकत्थेरो विय अहोसि। सो अत्तनो पटिपत्तिं पच्‍चवेक्खित्वा उदानेन्तो एहिभिक्खुभावप्पत्तितो पुरिमावत्थवसेन –

    Atha bhagavā āyasmantaṃ yasaṃ dakkhiṇaṃ bāhuṃ pasāretvā ‘‘ehi bhikkhū’’ti āha. Vacanasamanantarameva dvaṅgulamattakesamassu aṭṭhaparikkhāradharo vassasaṭṭhikatthero viya ahosi. So attano paṭipattiṃ paccavekkhitvā udānento ehibhikkhubhāvappattito purimāvatthavasena –

    ११७.

    117.

    ‘‘सुविलित्तो सुवसनो, सब्बाभरणभूसितो।

    ‘‘Suvilitto suvasano, sabbābharaṇabhūsito;

    तिस्सो विज्‍जा अज्झगमिं, कतं बुद्धस्स सासन’’न्ति॥ – गाथं अभासि।

    Tisso vijjā ajjhagamiṃ, kataṃ buddhassa sāsana’’nti. – gāthaṃ abhāsi;

    तत्थ सुविलित्तोति सुन्दरेन कुङ्कुमचन्दनानुलेपनेन विलित्तगत्तो। सुवसनोति सुट्ठु महग्घकासिकवत्थवसनो। सब्बाभरणभूसितोति सीसूपगादीहि सब्बेहि आभरणेहि अलङ्कतो। अज्झगमिन्ति अधिगच्छिं। सेसं वुत्तनयमेव।

    Tattha suvilittoti sundarena kuṅkumacandanānulepanena vilittagatto. Suvasanoti suṭṭhu mahagghakāsikavatthavasano. Sabbābharaṇabhūsitoti sīsūpagādīhi sabbehi ābharaṇehi alaṅkato. Ajjhagaminti adhigacchiṃ. Sesaṃ vuttanayameva.

    यसत्थेरगाथावण्णना निट्ठिता।

    Yasattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / थेरगाथापाळि • Theragāthāpāḷi / ७. यसत्थेरगाथा • 7. Yasattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact