Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / པཉྩཔཀརཎ-ཨཊྛཀཐཱ • Pañcapakaraṇa-aṭṭhakathā

    ༩. ཡཐཱཀམྨཱུཔགཏཉཱཎཀཐཱཝཎྞནཱ

    9. Yathākammūpagatañāṇakathāvaṇṇanā

    ༣༧༧. ཨིདཱནི ཡཐཱཀམྨཱུཔགཏཉཱཎཀཐཱ ནཱམ ཧོཏི། ཏཏྠ ཡེསཾ ‘‘ཨིཏི དིབྦེན ཙཀྑུནཱ ཝིསུདྡྷེན…པེ॰… ཡཐཱཀམྨཱུཔགེ སཏྟེ པཛཱནཱཏཱི’’ཏི (དཱི॰ ནི॰ ༡.༢༤༦; པཊི॰ མ॰ ༡.༡༠༦) སུཏྟཾ ཨཡོནིསོ གཧེཏྭཱ ཡཐཱཀམྨཱུཔགཏཉཱཎམེཝ དིབྦཙཀྑུནྟི ལདྡྷི, ཏེ སནྡྷཱཡ པུཙྪཱ སཀཝཱདིསྶ, པཊིཉྙཱ ཨིཏརསྶ། པུན ཡཐཱཀམྨཱུཔགཏཉྩ མནསི ཀརོཏཱིཏི པུཊྛོ ཨེཀཙིཏྟསྶ ཨཱརམྨཎདྭཡཱབྷཱཝཱ པཊིཀྑིཔཏི། དུཏིཡཾ པུཊྛོ ནཱནཱཙིཏྟཝསེན པཊིཛཱནཱཏི། པུན ལེསོཀཱསཾ ཨདཏྭཱ དྭིནྣཾ ཕསྶཱནནྟི པུཊྛོ པཊིཀྑིཔཏི། ཨིཏི ཡཐཱ ཨིམིནཱ ཡཐཱཀམྨཱུཔགཏཔདེན, ཨེཝམེཝ ཨིམེ ཝཏ བྷོནྟོ , སཏྟཱཏིཨཱདིཔདེཧིཔི སདྡྷིཾ ཡོཛནཱསུ ཨཏྠོ ཝེདིཏབྦོ།

    377. Idāni yathākammūpagatañāṇakathā nāma hoti. Tattha yesaṃ ‘‘iti dibbena cakkhunā visuddhena…pe… yathākammūpage satte pajānātī’’ti (dī. ni. 1.246; paṭi. ma. 1.106) suttaṃ ayoniso gahetvā yathākammūpagatañāṇameva dibbacakkhunti laddhi, te sandhāya pucchā sakavādissa, paṭiññā itarassa. Puna yathākammūpagatañca manasi karotīti puṭṭho ekacittassa ārammaṇadvayābhāvā paṭikkhipati. Dutiyaṃ puṭṭho nānācittavasena paṭijānāti. Puna lesokāsaṃ adatvā dvinnaṃ phassānanti puṭṭho paṭikkhipati. Iti yathā iminā yathākammūpagatapadena, evameva ime vata bhonto, sattātiādipadehipi saddhiṃ yojanāsu attho veditabbo.

    ༣༧༨. ཨཱཡསྨཱ སཱརིཔུཏྟོ ཡཐཱཀམྨཱུཔགཏཾ ཉཱཎཾ ཛཱནཱཏཱིཏི ཨིདཾ སཀཝཱདཱི ཡསྨཱ ཐེརོ ཨཔྤིཙྪཏཱཡ ཨབྷིཉྙཱཉཱཎཱནི ན ཝལ༹ཉྫེཏཱིཏི ཨེཀཙྩེ ན ཛཱནནྟི, ཏཱནི པནསྶ ནེཝ ཨཏྠཱིཏི མཉྙནྟི, ཏསྨཱ ཏཾ ‘‘དིབྦཙཀྑུནོ ཨལཱབྷཱི ཐེརོ’’ཏི མཉྙམཱནཾ པུཙྪཏི། ཏེནེཝ ཀཱརཎེན ‘‘ཨཏྠཱཡསྨཏོ སཱརིཔུཏྟསྶ དིབྦཙཀྑཱུ’’ཏི པརཏོ པུཊྛོ པཊིཀྑིཔཏི། དུཏིཡཾ པུཊྛོ ཡཾཀིཉྩི སཱཝཀེན པཏྟབྦཾ, སབྦཾ ཏཾ ཐེརེན ཨནུཔྤཏྟནྟི པཊིཛཱནཱཏི། ཨིདཱནིསྶ ཝིཀྑེཔཾ ཀརོནྟོ སཀཝཱདཱི ནནུ ཨཱཡསྨཱ སཱརིཔུཏྟོཏིཨཱདིམཱཧ། ཨིམཉྷི གཱཐཾ ཐེརོ ཝལ༹ཉྫནཔཎིདྷིཡཱ ཨེཝ ཨབྷཱཝེན ཨཱཧ, ན ཨབྷིཉྙཱཉཱཎསྶ ཨབྷཱཝེན། པརཝཱདཱི པན ཨབྷཱཝེནེཝཱཏི ཨཏྠཾ སལླཀྑེཏི། ཏསྨཱ ཏསྶ ལདྡྷིཡཱ ཐེརསྶ ཡཐཱཀམྨཱུཔགཏཉཱཎམེཝ ཨཏྠི, ནོ དིབྦཙཀྑུ། ཏེན ཝུཏྟཾ ‘‘ཏེན ཧི ན ཝཏྟབྦཾ ཡཐཱཀམྨཱུཔགཏཉཱཎཾ དིབྦཙཀྑཱུ’’ཏི།

    378. Āyasmāsāriputto yathākammūpagataṃ ñāṇaṃ jānātīti idaṃ sakavādī yasmā thero appicchatāya abhiññāñāṇāni na vaḷañjetīti ekacce na jānanti, tāni panassa neva atthīti maññanti, tasmā taṃ ‘‘dibbacakkhuno alābhī thero’’ti maññamānaṃ pucchati. Teneva kāraṇena ‘‘atthāyasmato sāriputtassa dibbacakkhū’’ti parato puṭṭho paṭikkhipati. Dutiyaṃ puṭṭho yaṃkiñci sāvakena pattabbaṃ, sabbaṃ taṃ therena anuppattanti paṭijānāti. Idānissa vikkhepaṃ karonto sakavādī nanu āyasmā sāriputtotiādimāha. Imañhi gāthaṃ thero vaḷañjanapaṇidhiyā eva abhāvena āha, na abhiññāñāṇassa abhāvena. Paravādī pana abhāvenevāti atthaṃ sallakkheti. Tasmā tassa laddhiyā therassa yathākammūpagatañāṇameva atthi, no dibbacakkhu. Tena vuttaṃ ‘‘tena hi na vattabbaṃ yathākammūpagatañāṇaṃ dibbacakkhū’’ti.

    ཡཐཱཀམྨཱུཔགཏཉཱཎཀཐཱཝཎྞནཱ།

    Yathākammūpagatañāṇakathāvaṇṇanā.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / ཨབྷིདྷམྨཔིཊཀ • Abhidhammapiṭaka / ཀཐཱཝཏྠུཔཱལི༹ • Kathāvatthupāḷi / (༢༩) ༩. ཡཐཱཀམྨཱུཔགཏཉཱཎཀཐཱ • (29) 9. Yathākammūpagatañāṇakathā

    ཊཱིཀཱ • Tīkā / ཨབྷིདྷམྨཔིཊཀ (ཊཱིཀཱ) • Abhidhammapiṭaka (ṭīkā) / པཉྩཔཀརཎ-མཱུལཊཱིཀཱ • Pañcapakaraṇa-mūlaṭīkā / ༩. ཡཐཱཀམྨཱུཔགཏཉཱཎཀཐཱཝཎྞནཱ • 9. Yathākammūpagatañāṇakathāvaṇṇanā

    ཊཱིཀཱ • Tīkā / ཨབྷིདྷམྨཔིཊཀ (ཊཱིཀཱ) • Abhidhammapiṭaka (ṭīkā) / པཉྩཔཀརཎ-ཨནུཊཱིཀཱ • Pañcapakaraṇa-anuṭīkā / ༩. ཡཐཱཀམྨཱུཔགཏཉཱཎཀཐཱཝཎྞནཱ • 9. Yathākammūpagatañāṇakathāvaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact