Tipiṭaka / Tipiṭaka (English) / Saṁyutta Nikāya, English translation |
संयुत्त निकाय १३।९
Saṁyutta Nikāya 13.9
The Related Suttas Collection 13.9
१। अभिसमयवग्ग
1. Abhisamayavagga
1. Comprehension
पब्बतसुत्त
Pabbatasutta
A Mountain
सावत्थियं विहरति।
Sāvatthiyaṁ viharati.
At Sāvatthī.
“सेय्यथापि, भिक्खवे, पुरिसो हिमवतो पब्बतराजस्स सत्त सासपमत्तियो पासाणसक्खरा उपनिक्खिपेय्य।
“Seyyathāpi, bhikkhave, puriso himavato pabbatarājassa satta sāsapamattiyo pāsāṇasakkharā upanikkhipeyya.
“Bhikkhus, suppose a person was to place seven pebbles the size of mustard seeds on the Himalayas, the king of mountains.
तं किं मञ्ञथ, भिक्खवे, कतमं नु खो बहुतरं, या वा सत्त सासपमत्तियो पासाणसक्खरा उपनिक्खित्ता यो वा हिमवा पब्बतराजा”ति?
Taṁ kiṁ maññatha, bhikkhave, katamaṁ nu kho bahutaraṁ, yā vā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā yo vā himavā pabbatarājā”ti?
What do you think, bhikkhus? Which is more: the seven pebbles the size of mustard seeds, or the Himalayas, the king of mountains?”
“एतदेव, भन्ते, बहुतरं यदिदं हिमवा पब्बतराजा; अप्पमत्तिका सत्त सासपमत्तियो पासाणसक्खरा उपनिक्खित्ता। नेव सतिमं कलं उपेन्ति न सहस्सिमं कलं उपेन्ति न सतसहस्सिमं कलं उपेन्ति हिमवन्तं पब्बतराजानं उपनिधाय सत्त सासपमत्तियो पासाणसक्खरा उपनिक्खित्ता”ति।
“Etadeva, bhante, bahutaraṁ yadidaṁ himavā pabbatarājā; appamattikā satta sāsapamattiyo pāsāṇasakkharā upanikkhittā. Neva satimaṁ kalaṁ upenti na sahassimaṁ kalaṁ upenti na satasahassimaṁ kalaṁ upenti himavantaṁ pabbatarājānaṁ upanidhāya satta sāsapamattiyo pāsāṇasakkharā upanikkhittā”ti.
“Sir, the Himalayas, the king of mountains, is certainly more. The seven pebbles the size of mustard seeds are tiny. Compared to the Himalayas, it’s not nearly a hundredth, a thousandth, or a hundred thousandth part.”
“एवमेव खो …पे… धम्मचक्खुपटिलाभो”ति।
“Evameva kho …pe… dhammacakkhupaṭilābho”ti.
“In the same way, for a noble disciple, the suffering that’s over and done with is more …”
नवमं।
Navamaṁ.
The authoritative text of the Saṁyutta Nikāya is the Pāli text. The English translation is provided as an aid to the study of the original Pāli text. [CREDITS »]