Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    २. अग्गिवच्छसुत्तवण्णना

    2. Aggivacchasuttavaṇṇanā

    १८७. लोकस्स सस्सततापवत्तिपटिक्खेपवसेन पवत्तो वादो उच्छेदवादो एव होतीति सस्सतग्गाहाभावे उच्छेदग्गाहभावतो पुन परिब्बाजकेन ‘‘असस्सतो लोको’’ति वदन्तेन उच्छेदग्गाहो पुच्छितो, भगवतापि सो एव पटिक्खित्तोति आह ‘‘दुतिये नाहं उच्छेददिट्ठिको’’ति। अन्तानन्तिकादिवसेनाति एत्थ अन्तानन्तिकग्गहणेन अन्तवा लोको अनन्तवा लोकोति इमं वादद्वयमाह। आदि-सद्देन ‘‘तं जीवं तं सरीर’’न्तिआदिवादचतुक्‍कं सङ्गण्हाति, इतरं पन द्वयं सरूपेनेव गहितन्ति। पटिक्खेपो वेदितब्बोति ‘‘ततिये नाहं अन्तवादिट्ठिको, चतुत्थे नाहं अनन्तवादिट्ठिको’’ति एवमादिना पटिक्खेपो वेदितब्बो। ‘‘होति तथागतो परं मरणा’’ति अयम्पि सस्सतवादो, सो च खो अपरन्तकप्पिकवसेन, ‘‘सस्सतो लोको’’ति पन पुब्बन्तकप्पिकवसेनाति अयमेतेसं विसेसो। ‘‘न होति तथागतो परं मरणा’’ति अयम्पि उच्छेदवादो, सो च खो सत्तवसेन, ‘‘असस्सतो लोको’’ति पन सत्तसङ्खारवसेनाति वदन्ति।

    187. Lokassa sassatatāpavattipaṭikkhepavasena pavatto vādo ucchedavādo eva hotīti sassataggāhābhāve ucchedaggāhabhāvato puna paribbājakena ‘‘asassato loko’’ti vadantena ucchedaggāho pucchito, bhagavatāpi so eva paṭikkhittoti āha ‘‘dutiye nāhaṃ ucchedadiṭṭhiko’’ti. Antānantikādivasenāti ettha antānantikaggahaṇena antavā loko anantavā lokoti imaṃ vādadvayamāha. Ādi-saddena ‘‘taṃ jīvaṃ taṃ sarīra’’ntiādivādacatukkaṃ saṅgaṇhāti, itaraṃ pana dvayaṃ sarūpeneva gahitanti. Paṭikkhepo veditabboti ‘‘tatiye nāhaṃ antavādiṭṭhiko, catutthe nāhaṃ anantavādiṭṭhiko’’ti evamādinā paṭikkhepo veditabbo. ‘‘Hoti tathāgato paraṃ maraṇā’’ti ayampi sassatavādo, so ca kho aparantakappikavasena, ‘‘sassato loko’’ti pana pubbantakappikavasenāti ayametesaṃ viseso. ‘‘Na hoti tathāgato paraṃ maraṇā’’ti ayampi ucchedavādo, so ca kho sattavasena, ‘‘asassato loko’’ti pana sattasaṅkhāravasenāti vadanti.

    १८९. सप्पतिभयं उप्पज्‍जनतो सह दुक्खेनाति सदुक्खं। तेनाह ‘‘किलेसदुक्खेना’’तिआदि। तेसंयेवाति किलेसदुक्खविपाकदुक्खानंयेव। सउपघातकन्ति सबाधं। सउपायासन्ति सपरिस्समं सउपतापं सपीळं। सपरिळाहन्ति सदरथं।

    189. Sappatibhayaṃ uppajjanato saha dukkhenāti sadukkhaṃ. Tenāha ‘‘kilesadukkhenā’’tiādi. Tesaṃyevāti kilesadukkhavipākadukkhānaṃyeva. Saupaghātakanti sabādhaṃ. Saupāyāsanti saparissamaṃ saupatāpaṃ sapīḷaṃ. Sapariḷāhanti sadarathaṃ.

    किञ्‍चि दिट्ठिगतन्ति इमा ताव अट्ठ दिट्ठियो मा होन्तु, अत्थि पन, भो गोतम, यं किञ्‍चि दिट्ठिगतं गहितं। न हि ताय दिट्ठिया विना कञ्‍चि समयं पवत्तेतुं युज्‍जतीति अधिप्पायेन पुच्छति। अपविद्धन्ति समुच्छेदप्पहानवसेन छड्डितं। पञ्‍ञाय दिट्ठन्ति विपस्सनापञ्‍ञासहिताय मग्गपञ्‍ञाय भगवता पटिविद्धं। यत्थ उप्पज्‍जन्ति, तं सत्तं मथेन्ति सम्मद्दन्तीति मथिताति आह ‘‘मथितानन्ति तेसंयेव वेवचन’’न्ति। कञ्‍चि धम्मन्ति रूपधम्मं अरूपधम्मं वा। अनुपादियित्वाति अग्गहेत्वा।

    Kiñci diṭṭhigatanti imā tāva aṭṭha diṭṭhiyo mā hontu, atthi pana, bho gotama, yaṃ kiñci diṭṭhigataṃ gahitaṃ. Na hi tāya diṭṭhiyā vinā kañci samayaṃ pavattetuṃ yujjatīti adhippāyena pucchati. Apaviddhanti samucchedappahānavasena chaḍḍitaṃ. Paññāya diṭṭhanti vipassanāpaññāsahitāya maggapaññāya bhagavatā paṭividdhaṃ. Yattha uppajjanti, taṃ sattaṃ mathenti sammaddantīti mathitāti āha ‘‘mathitānanti tesaṃyeva vevacana’’nti. Kañci dhammanti rūpadhammaṃ arūpadhammaṃ vā. Anupādiyitvāti aggahetvā.

    १९०. न उपेतीति सङ्खं न गच्छतीति अत्थोति आह ‘‘न युज्‍जती’’ति। अनुजानितब्बं सिया अनुपादाविमुत्तस्स कञ्‍चिपि उप्पत्तिया अभावतो। ‘‘एवं विमुत्तचित्तो न उपपज्‍जती’’ति कामञ्‍चेतं सभावपवेदनं परिनिब्बानं, एके पन उच्छेदवादिनो ‘‘मयम्पि ‘सत्तो आयतिं न उपपज्‍जती’ति वदाम, समणो गोतमोपि तथा वदती’’ति उच्छेदभावेयेव पतिट्ठहिस्सन्ति, तस्मा भगवा ‘‘न उपपज्‍जतीति खो वच्छ न उपेती’’ति आह। ‘‘उपपज्‍जती’’ति पन वुत्ते सस्सतमेव गण्हेय्याति योजना। सेसद्वयेपि एसेव नयो। अप्पतिट्ठोति उच्छेदवादादिवसेन पतिट्ठारहितो। अनालम्बोति तेसंयेव वादानं ओलम्बारम्मणस्स अभावेन अनालम्बो। सुखपवेसनट्ठानन्ति तेसञ्‍ञेव वादानं सुखपवेसनोकासं मा लभतूति। अननुञ्‍ञाय ठत्वाति ‘‘न उपपज्‍जती’’तिआदिना अनुजानितब्बाय पटिञ्‍ञाय ठानहेतु। अनुञ्‍ञम्पीति अनुजानितब्बम्पि दुतियपञ्हं पटिक्खिपि। परियत्तो पन धम्मो अत्थतो पच्‍चयाकारो एवाति आह ‘‘धम्मोति पच्‍चयाकारधम्मो’’ति। अञ्‍ञत्थ पयोगेनाति इमम्हा निय्यानिकसासना अञ्‍ञस्मिं मिच्छासमये पवत्तप्पयोगेन, अनिय्यानिकं विविधं मिच्छापटिपत्तिं पटिपज्‍जन्तेनाति अत्थो। ‘‘अञ्‍ञवादियकेना’’तिपि पाठो, पच्‍चयाकारतो अञ्‍ञाकारदीपकआचरियवादं पग्गय्ह तिट्ठन्तेनाति अत्थो।

    190.Na upetīti saṅkhaṃ na gacchatīti atthoti āha ‘‘na yujjatī’’ti. Anujānitabbaṃ siyā anupādāvimuttassa kañcipi uppattiyā abhāvato. ‘‘Evaṃ vimuttacitto na upapajjatī’’ti kāmañcetaṃ sabhāvapavedanaṃ parinibbānaṃ, eke pana ucchedavādino ‘‘mayampi ‘satto āyatiṃ na upapajjatī’ti vadāma, samaṇo gotamopi tathā vadatī’’ti ucchedabhāveyeva patiṭṭhahissanti, tasmā bhagavā ‘‘na upapajjatīti kho vaccha na upetī’’ti āha. ‘‘Upapajjatī’’ti pana vutte sassatameva gaṇheyyāti yojanā. Sesadvayepi eseva nayo. Appatiṭṭhoti ucchedavādādivasena patiṭṭhārahito. Anālamboti tesaṃyeva vādānaṃ olambārammaṇassa abhāvena anālambo. Sukhapavesanaṭṭhānanti tesaññeva vādānaṃ sukhapavesanokāsaṃ mā labhatūti. Ananuññāya ṭhatvāti ‘‘na upapajjatī’’tiādinā anujānitabbāya paṭiññāya ṭhānahetu. Anuññampīti anujānitabbampi dutiyapañhaṃ paṭikkhipi. Pariyatto pana dhammo atthato paccayākāro evāti āha ‘‘dhammoti paccayākāradhammo’’ti. Aññattha payogenāti imamhā niyyānikasāsanā aññasmiṃ micchāsamaye pavattappayogena, aniyyānikaṃ vividhaṃ micchāpaṭipattiṃ paṭipajjantenāti attho. ‘‘Aññavādiyakenā’’tipi pāṭho, paccayākārato aññākāradīpakaācariyavādaṃ paggayha tiṭṭhantenāti attho.

    १९१. अप्पच्‍चयोति अनुपादानो, निरिन्धनोति अत्थो।

    191.Appaccayoti anupādāno, nirindhanoti attho.

    १९२. येन रूपेनाति येन भूतुपादादिभेदेन रूपधम्मेन। तं रूपं तप्पटिबद्धसंयोजनप्पहानेन खीणासव-तथागतस्स पहीनं अनुप्पत्तिधम्मतं आपन्‍नं। तेन वुत्तं पाळियं ‘‘अनुप्पादधम्म’’न्तिआदि। अञ्‍ञेसं जाननाय अभावगुणताय गुणगम्भीरो। ‘‘एत्तका गुणा’’ति पमाणं गण्हितुं न सक्‍कुणेय्यो। ‘‘ईदिसा एतस्स गुणा’’ति परियोगाहितुं असक्‍कुणेय्यताय दुप्परियोगाळ्होति। दुज्‍जानोति अगाधताय गम्भीरो ‘‘एत्तकानि उदकळ्हकसतानी’’तिआदिना पमेतुं न सक्‍काति अप्पमेय्यो, ततो एव दुज्‍जानो। एवमेवान्ति यथा महासमुद्दो गम्भीरो अप्पमेय्यो दुज्‍जानो, एवमेव खीणासवोपि गुणवसेन, तस्मा अयं रूपादिं गहेत्वा रूपीतिआदिवोहारो भवेय्य, परिनिब्बुतस्स पन तदभावा तथा पञ्‍ञापेतुं न सक्‍का, ततो तं आरब्भ उपपज्‍जतीतिआदि न युज्‍जेय्य। यथा पन विज्‍जमानो एव जातवेदो ब्यत्तेन पुरिसेन नीयमानो पुरत्थिमादिदिसं गतोति वुच्‍चेय्य, न निब्बुतो, एवं खीणासवोपीति दस्सेन्तो ‘‘एवमेवा’’तिआदिमाह।

    192.Yena rūpenāti yena bhūtupādādibhedena rūpadhammena. Taṃ rūpaṃ tappaṭibaddhasaṃyojanappahānena khīṇāsava-tathāgatassa pahīnaṃ anuppattidhammataṃ āpannaṃ. Tena vuttaṃ pāḷiyaṃ ‘‘anuppādadhamma’’ntiādi. Aññesaṃ jānanāya abhāvaguṇatāya guṇagambhīro. ‘‘Ettakā guṇā’’ti pamāṇaṃ gaṇhituṃ na sakkuṇeyyo. ‘‘Īdisā etassa guṇā’’ti pariyogāhituṃ asakkuṇeyyatāya duppariyogāḷhoti. Dujjānoti agādhatāya gambhīro ‘‘ettakāni udakaḷhakasatānī’’tiādinā pametuṃ na sakkāti appameyyo, tato eva dujjāno. Evamevānti yathā mahāsamuddo gambhīro appameyyo dujjāno, evameva khīṇāsavopi guṇavasena, tasmā ayaṃ rūpādiṃ gahetvā rūpītiādivohāro bhaveyya, parinibbutassa pana tadabhāvā tathā paññāpetuṃ na sakkā, tato taṃ ārabbha upapajjatītiādi na yujjeyya. Yathā pana vijjamāno eva jātavedo byattena purisena nīyamāno puratthimādidisaṃ gatoti vucceyya, na nibbuto, evaṃ khīṇāsavopīti dassento ‘‘evamevā’’tiādimāha.

    अनिच्‍चताति एत्थ अनिच्‍चतागहणं असारनिदस्सनं। तेन यथा सो सालरुक्खो साखापलासादिअसारापगमेन सुद्धो सारे पतिट्ठितो, एवमयं धम्मविनयो सासवसङ्खातअसारविगमेन लोकुत्तरधम्मसारे पतिट्ठितोति दस्सेति। सेसं सुविञ्‍ञेय्यमेव।

    Aniccatāti ettha aniccatāgahaṇaṃ asāranidassanaṃ. Tena yathā so sālarukkho sākhāpalāsādiasārāpagamena suddho sāre patiṭṭhito, evamayaṃ dhammavinayo sāsavasaṅkhātaasāravigamena lokuttaradhammasāre patiṭṭhitoti dasseti. Sesaṃ suviññeyyameva.

    अग्गिवच्छसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Aggivacchasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / २. अग्गिवच्छसुत्तं • 2. Aggivacchasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / २. अग्गिवच्छसुत्तवण्णना • 2. Aggivacchasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact