Library / Tipiṭaka / तिपिटक • Tipiṭaka / उदानपाळि • Udānapāḷi |
७. अजकलापकसुत्तं
7. Ajakalāpakasuttaṃ
७. एवं मे सुतं – एकं समयं भगवा पावायं 1 विहरति अजकलापके चेतिये, अजकलापकस्स यक्खस्स भवने। तेन खो पन समयेन भगवा रत्तन्धकारतिमिसायं अब्भोकासे निसिन्नो होति; देवो च एकमेकं फुसायति। अथ खो अजकलापको यक्खो भगवतो भयं छम्भितत्तं लोमहंसं उप्पादेतुकामो येन भगवा तेनुपसङ्कमि; उपसङ्कमित्वा भगवतो अविदूरे तिक्खत्तुं ‘‘अक्कुलो पक्कुलो’’ति अक्कुलपक्कुलिकं अकासि – ‘‘एसो ते, समण, पिसाचो’’ति।
7. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā pāvāyaṃ 2 viharati ajakalāpake cetiye, ajakalāpakassa yakkhassa bhavane. Tena kho pana samayena bhagavā rattandhakāratimisāyaṃ abbhokāse nisinno hoti; devo ca ekamekaṃ phusāyati. Atha kho ajakalāpako yakkho bhagavato bhayaṃ chambhitattaṃ lomahaṃsaṃ uppādetukāmo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato avidūre tikkhattuṃ ‘‘akkulo pakkulo’’ti akkulapakkulikaṃ akāsi – ‘‘eso te, samaṇa, pisāco’’ti.
अथ खो भगवा एतमत्थं विदित्वा तायं वेलायं इमं उदानं उदानेसि –
Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –
‘‘यदा सकेसु धम्मेसु, पारगू होति ब्राह्मणो।
‘‘Yadā sakesu dhammesu, pāragū hoti brāhmaṇo;
अथ एतं पिसाचञ्च, पक्कुलञ्चातिवत्तती’’ति॥ सत्तमं।
Atha etaṃ pisācañca, pakkulañcātivattatī’’ti. sattamaṃ;
Footnotes:
Related texts:
अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / खुद्दकनिकाय (अट्ठकथा) • Khuddakanikāya (aṭṭhakathā) / उदान-अट्ठकथा • Udāna-aṭṭhakathā / ७. अजकलापकसुत्तवण्णना • 7. Ajakalāpakasuttavaṇṇanā