Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ६. आकङ्खेय्यसुत्तवण्णना

    6. Ākaṅkheyyasuttavaṇṇanā

    ६४. सम्पन्‍नन्ति परिपुण्णं, समन्ततो पन्‍नं पत्तन्ति सम्पन्‍नं। तेनाह ‘‘इदं परिपुण्णसम्पन्‍नं नामा’’ति। न्ति ‘‘सुवा’’ति वुत्तं सुवगणं। सम्पन्‍नोति सम्मदेव पन्‍नो गतो उपगतो। तेनाह ‘‘समन्‍नागतो’’ति। सम्पन्‍नन्ति सम्पत्तियुत्तं। सा पनेत्थ रससम्पत्ति अधिप्पेता सामञ्‍ञजोतनाय विसेसे अवट्ठानतो। तेनाह ‘‘सेय्यथापि खुद्दमधुं अनेळक’’न्ति, निद्दोसन्ति अत्थो। तेन वुत्तं ‘‘इदं मधुरसम्पन्‍नं नामा’’ति। सीलस्स अनवसेससमादानेन अखण्डादिभावापत्तिया च परिपुण्णसीला। समादानतो पट्ठाय अच्छिन्दनतो सीलसमङ्गिनो। समादानतो हि अच्‍चन्तविरोधिधम्मानुप्पत्तिया सीलसमङ्गिता वेदितब्बा, चेतनादीनं पन सीलनलक्खणानं धम्मानं पवत्तिक्खणे वत्तब्बमेव नत्थि। विसुद्धिमग्गे (विसुद्धि॰ १.९) वुत्ता, तस्मा तत्थ वुत्तनयेनेव वित्थारकथा वेदितब्बाति अधिप्पायो।

    64.Sampannanti paripuṇṇaṃ, samantato pannaṃ pattanti sampannaṃ. Tenāha ‘‘idaṃ paripuṇṇasampannaṃ nāmā’’ti. Nanti ‘‘suvā’’ti vuttaṃ suvagaṇaṃ. Sampannoti sammadeva panno gato upagato. Tenāha ‘‘samannāgato’’ti. Sampannanti sampattiyuttaṃ. Sā panettha rasasampatti adhippetā sāmaññajotanāya visese avaṭṭhānato. Tenāha ‘‘seyyathāpi khuddamadhuṃ aneḷaka’’nti, niddosanti attho. Tena vuttaṃ ‘‘idaṃ madhurasampannaṃ nāmā’’ti. Sīlassa anavasesasamādānena akhaṇḍādibhāvāpattiyā ca paripuṇṇasīlā. Samādānato paṭṭhāya acchindanato sīlasamaṅgino. Samādānato hi accantavirodhidhammānuppattiyā sīlasamaṅgitā veditabbā, cetanādīnaṃ pana sīlanalakkhaṇānaṃ dhammānaṃ pavattikkhaṇe vattabbameva natthi. Visuddhimagge (visuddhi. 1.9) vuttā, tasmā tattha vuttanayeneva vitthārakathā veditabbāti adhippāyo.

    खेत्तपारिपूरीति निस्सितपारिपूरिया निस्सयपारिपूरिमाह निस्सितकम्मविपत्तिसम्पत्तिविसयत्ता यथा ‘‘मञ्‍चा उक्‍कुट्ठिं करोन्ती’’ति। तथा हि खेत्तेन खण्डपूतिआदिदोसो वुत्तो। खेत्तं खण्डं होतीति अपरिपूरं होति सस्सपारिपूरिया अभावतो। तेनेवाह ‘‘सस्सं न उट्ठेती’’ति। पादमत्तस्सपि अनेकम्बणफलनतो महप्फलं होति। किसलयपलालादिबहुताय महानिसंसंएवमेवन्ति यथा खित्तं बीजं खण्डादिचतुदोसवसेन अपरिपुण्णं होति, तदभावेन च परिपुण्णं, एवं सीलं खण्डादिचतुदोसवसेन अपरिपुण्णं होति, तदभावेन च परिपुण्णन्ति, चतुदोसतदभावसामञ्‍ञमेव निदस्सननिदस्सितब्बविपत्तिसम्पत्तीसु दस्सेति। महप्फलं होति विपाकफलेन। महानिसंसन्ति विपुलानिसंसं। स्वायं आनिसंसो इध पाळियं नानप्पकारेन वित्थारीयति।

    Khettapāripūrīti nissitapāripūriyā nissayapāripūrimāha nissitakammavipattisampattivisayattā yathā ‘‘mañcā ukkuṭṭhiṃ karontī’’ti. Tathā hi khettena khaṇḍapūtiādidoso vutto. Khettaṃ khaṇḍaṃ hotīti aparipūraṃ hoti sassapāripūriyā abhāvato. Tenevāha ‘‘sassaṃ na uṭṭhetī’’ti. Pādamattassapi anekambaṇaphalanato mahapphalaṃ hoti. Kisalayapalālādibahutāya mahānisaṃsaṃ. Evamevanti yathā khittaṃ bījaṃ khaṇḍādicatudosavasena aparipuṇṇaṃ hoti, tadabhāvena ca paripuṇṇaṃ, evaṃ sīlaṃ khaṇḍādicatudosavasena aparipuṇṇaṃ hoti, tadabhāvena ca paripuṇṇanti, catudosatadabhāvasāmaññameva nidassananidassitabbavipattisampattīsu dasseti. Mahapphalaṃ hoti vipākaphalena. Mahānisaṃsanti vipulānisaṃsaṃ. Svāyaṃ ānisaṃso idha pāḷiyaṃ nānappakārena vitthārīyati.

    एत्तावता किराति (अ॰ नि॰ टी॰ २.२.३७; अ॰ नि॰ टी॰ ३.१०.७१-७४) किर-सद्दो अरुचिसूचनत्थो। तेनेत्थ आचरियवादस्स अत्तनो अरुच्‍चनभावं दीपेति। सम्पन्‍नसीलाति अनामट्ठविसेसं सामञ्‍ञतो सीलसङ्खेपेन गहितं। तञ्‍च चतुब्बिधन्ति आचरियत्थेरो ‘‘चतुपारिसुद्धिसीलं उद्दिसित्वा’’ति आह। तत्थाति चतुपारिसुद्धिसीले। जेट्ठकसीलन्ति (सं॰ नि॰ टी॰ ३.५.४१२) पधानसीलं। उभयत्थाति उद्देसनिद्देसे। इध निद्देसे विय उद्देसेपि पातिमोक्खसंवरो भगवता वुत्तो ‘‘सम्पन्‍नसीला’’ति वुत्तत्ताति अधिप्पायो । सीलग्गहणञ्हि पाळियं पातिमोक्खसंवरवसेन आगतं। तेनाह ‘‘पातिमोक्खसंवरोयेवा’’तिआदि। तत्थ अवधारणेन इतरेसं तिण्णं एकदेसेन पातिमोक्खन्तोगधभावं दीपेति। तथा हि अनोलोकियोलोकने आजीवहेतु छसिक्खापदवीतिक्‍कमे गिलानपच्‍चयस्स अपच्‍चवेक्खितपरिभोगे च आपत्ति विहिताति। तीणीति इन्द्रियसंवरसीलादीनि। सीलन्ति वुत्तट्ठानं नाम अत्थीति सीलपरियायेन तेसं कत्थचि सुत्ते गहितट्ठानं नाम किं अत्थि यथा पातिमोक्खसंवरोति आचरियस्स सम्मुखत्ता अपटिक्खिपन्तोव उपचारेन पुच्छन्तो विय वदति। तेनाह ‘‘अननुजानन्तो’’ति। छद्वाररक्खामत्तकमेवाति तस्स सल्‍लहुकभावमाह चित्ताधिट्ठानमत्तेन पटिपाकतिकभावापत्तितो। इतरद्वयेपि एसेव नयो। पच्‍चयुप्पत्तिमत्तकन्ति फलेन हेतुं दस्सेति। उप्पादनहेतुका हि पच्‍चयानं उप्पत्ति। इदमत्थन्ति इदं पयोजनं इमस्स पच्‍चयस्स परिभुञ्‍जनेति अधिप्पायो। निप्परियायेनाति इमिना इन्द्रियसंवरादीनि तीणि पधानस्स सीलस्स परिवारवसेन पवत्तिया परियायसीलानि नामाति दस्सेति।

    Ettāvatā kirāti (a. ni. ṭī. 2.2.37; a. ni. ṭī. 3.10.71-74) kira-saddo arucisūcanattho. Tenettha ācariyavādassa attano aruccanabhāvaṃ dīpeti. Sampannasīlāti anāmaṭṭhavisesaṃ sāmaññato sīlasaṅkhepena gahitaṃ. Tañca catubbidhanti ācariyatthero ‘‘catupārisuddhisīlaṃ uddisitvā’’ti āha. Tatthāti catupārisuddhisīle. Jeṭṭhakasīlanti (saṃ. ni. ṭī. 3.5.412) padhānasīlaṃ. Ubhayatthāti uddesaniddese. Idha niddese viya uddesepi pātimokkhasaṃvaro bhagavatā vutto ‘‘sampannasīlā’’ti vuttattāti adhippāyo . Sīlaggahaṇañhi pāḷiyaṃ pātimokkhasaṃvaravasena āgataṃ. Tenāha ‘‘pātimokkhasaṃvaroyevā’’tiādi. Tattha avadhāraṇena itaresaṃ tiṇṇaṃ ekadesena pātimokkhantogadhabhāvaṃ dīpeti. Tathā hi anolokiyolokane ājīvahetu chasikkhāpadavītikkame gilānapaccayassa apaccavekkhitaparibhoge ca āpatti vihitāti. Tīṇīti indriyasaṃvarasīlādīni. Sīlanti vuttaṭṭhānaṃ nāma atthīti sīlapariyāyena tesaṃ katthaci sutte gahitaṭṭhānaṃ nāma kiṃ atthi yathā pātimokkhasaṃvaroti ācariyassa sammukhattā apaṭikkhipantova upacārena pucchanto viya vadati. Tenāha ‘‘ananujānanto’’ti. Chadvārarakkhāmattakamevāti tassa sallahukabhāvamāha cittādhiṭṭhānamattena paṭipākatikabhāvāpattito. Itaradvayepi eseva nayo. Paccayuppattimattakanti phalena hetuṃ dasseti. Uppādanahetukā hi paccayānaṃ uppatti. Idamatthanti idaṃ payojanaṃ imassa paccayassa paribhuñjaneti adhippāyo. Nippariyāyenāti iminā indriyasaṃvarādīni tīṇi padhānassa sīlassa parivāravasena pavattiyā pariyāyasīlāni nāmāti dasseti.

    इदानि पातिमोक्खसंवरस्सेव पधानभावं ब्यतिरेकतो अन्वयतो च उपमाय विभावेतुं ‘‘यस्सा’’तिआदिमाह। तत्थ सोति पातिमोक्खसंवरो। सेसानीति इन्द्रियसंवरादीनि। तस्सेवाति ‘‘सम्पन्‍नसीला’’ति एत्थ यं सीलं वुत्तं, तस्सेव। सम्पन्‍नपातिमोक्खाति एत्थ पातिमोक्खग्गहणेन वेवचनं वत्वा तं वित्थारेत्वा…पे॰… आदिमाह। यथा अञ्‍ञथापि ‘‘इध भिक्खु सीलवा होती’’ति (महानि॰ १९९) पुग्गलाधिट्ठानाय देसनाय उद्दिट्ठं सीलं ‘‘पातिमोक्खसंवरसंवुतो विहरती’’ति (विभ॰ ५०८; महानि॰ १९९) निद्दिट्ठं।

    Idāni pātimokkhasaṃvarasseva padhānabhāvaṃ byatirekato anvayato ca upamāya vibhāvetuṃ ‘‘yassā’’tiādimāha. Tattha soti pātimokkhasaṃvaro. Sesānīti indriyasaṃvarādīni. Tassevāti ‘‘sampannasīlā’’ti ettha yaṃ sīlaṃ vuttaṃ, tasseva. Sampannapātimokkhāti ettha pātimokkhaggahaṇena vevacanaṃ vatvā taṃ vitthāretvā…pe… ādimāha. Yathā aññathāpi ‘‘idha bhikkhu sīlavā hotī’’ti (mahāni. 199) puggalādhiṭṭhānāya desanāya uddiṭṭhaṃ sīlaṃ ‘‘pātimokkhasaṃvarasaṃvuto viharatī’’ti (vibha. 508; mahāni. 199) niddiṭṭhaṃ.

    पातिमोक्खसंवरसंवुताति यो नं पाति रक्खति, तं मोक्खेति मोचेति आपायिकादीहि दुक्खेहीति ‘‘पातिमोक्ख’’न्ति लद्धनामेन सिक्खापदसीलेन पिहितकायवचीद्वारा। ते पन यस्मा एवंभूता तेन समन्‍नागता नाम होन्ति, तस्मा वुत्तं ‘‘पातिमोक्खसंवरेन समन्‍नागता’’ति।

    Pātimokkhasaṃvarasaṃvutāti yo naṃ pāti rakkhati, taṃ mokkheti moceti āpāyikādīhi dukkhehīti ‘‘pātimokkha’’nti laddhanāmena sikkhāpadasīlena pihitakāyavacīdvārā. Te pana yasmā evaṃbhūtā tena samannāgatā nāma honti, tasmā vuttaṃ ‘‘pātimokkhasaṃvarena samannāgatā’’ti.

    अपरो नयो (उदा॰ अट्ठ॰ ३१; इतिवु॰ अट्ठ॰ ९७) – किलेसानं बलवभावतो, पापकिरियाय सुकरभावतो, पुञ्‍ञकिरियाय च दुक्‍करभावतो बहुक्खत्तुं अपायेसु पतनसीलोति पाती, पुथुज्‍जनो। अनिच्‍चताय वा भवादीसु कम्मवेगक्खित्तो घटीयन्तं विय अनवट्ठानेन परिब्भमनतो गमनसीलोति पाती, मरणवसेन वा तम्हि तम्हि सत्तनिकाये अत्तभावस्स पातनसीलोति पाती, सत्तसन्तानो, चित्तमेव वा, तं पातिं संसारदुक्खतो मोक्खेतीति पातिमोक्खं। चित्तस्स हि विमोक्खेन सत्तो विमुत्तोति वुच्‍चति। वुत्तञ्हि ‘‘चित्तवोदाना विसुज्झन्ती’’ति, ‘‘अनुपादाय आसवेहि चित्तं विमुत्त’’न्ति (महाव॰ २८) च।

    Aparo nayo (udā. aṭṭha. 31; itivu. aṭṭha. 97) – kilesānaṃ balavabhāvato, pāpakiriyāya sukarabhāvato, puññakiriyāya ca dukkarabhāvato bahukkhattuṃ apāyesu patanasīloti pātī, puthujjano. Aniccatāya vā bhavādīsu kammavegakkhitto ghaṭīyantaṃ viya anavaṭṭhānena paribbhamanato gamanasīloti pātī, maraṇavasena vā tamhi tamhi sattanikāye attabhāvassa pātanasīloti pātī, sattasantāno, cittameva vā, taṃ pātiṃ saṃsāradukkhato mokkhetīti pātimokkhaṃ. Cittassa hi vimokkhena satto vimuttoti vuccati. Vuttañhi ‘‘cittavodānā visujjhantī’’ti, ‘‘anupādāya āsavehi cittaṃ vimutta’’nti (mahāva. 28) ca.

    अथ वा अविज्‍जादिना हेतुना संसारे पतति गच्छति पवत्ततीति पाती। ‘‘अविज्‍जानीवरणानं सत्तानं तण्हासंयोजनानं सन्धावतं संसरत’’न्ति (सं॰ नि॰ २.१२५) हि वुत्तं। तस्स पातिनो सत्तस्स तण्हादिसंकिलेसत्तयतो मोक्खो एतेनाति पातिमोक्खो। ‘‘कण्ठेकालो’’तिआदीनं विय समाससिद्धि वेदितब्बा।

    Atha vā avijjādinā hetunā saṃsāre patati gacchati pavattatīti pātī. ‘‘Avijjānīvaraṇānaṃ sattānaṃ taṇhāsaṃyojanānaṃ sandhāvataṃ saṃsarata’’nti (saṃ. ni. 2.125) hi vuttaṃ. Tassa pātino sattassa taṇhādisaṃkilesattayato mokkho etenāti pātimokkho. ‘‘Kaṇṭhekālo’’tiādīnaṃ viya samāsasiddhi veditabbā.

    अथ वा पातेति विनिपातेति दुक्खेति पाति, चित्तं। वुत्तञ्हि ‘‘चित्तेन नीयति लोको, चित्तेन परिकस्सती’’ति (सं॰ नि॰ १.६२)। तस्स पातिनो मोक्खो एतेनाति पातिमोक्खो। पतति वा एतेन अपायदुक्खे संसारदुक्खे चाति पाती, तण्हादिसंकिलेसो। वुत्तञ्हि ‘‘तण्हा जनेति पुरिसं (सं॰ नि॰ १.५७), तण्हादुतियो पुरिसो’’ति (इतिवु॰ १५, १०५; अ॰ नि॰ ४.९) च आदि। ततो पातितो मोक्खोति पातिमोक्खो

    Atha vā pāteti vinipāteti dukkheti pāti, cittaṃ. Vuttañhi ‘‘cittena nīyati loko, cittena parikassatī’’ti (saṃ. ni. 1.62). Tassa pātino mokkho etenāti pātimokkho. Patati vā etena apāyadukkhe saṃsāradukkhe cāti pātī, taṇhādisaṃkileso. Vuttañhi ‘‘taṇhā janeti purisaṃ (saṃ. ni. 1.57), taṇhādutiyo puriso’’ti (itivu. 15, 105; a. ni. 4.9) ca ādi. Tato pātito mokkhoti pātimokkho.

    अथ वा पतति एत्थाति पाती, छ अज्झत्तिकबाहिरानि आयतनानि। वुत्तञ्हि ‘‘छसु लोको समुप्पन्‍नो, छसु कुब्बति सन्थव’’न्ति (सं॰ नि॰ १.७०; सु॰ नि॰ १७१)। ततो अज्झत्तिकबाहिरायतनसङ्खाततो पातितो मोक्खोति पातिमोक्खो। अथ वा पातो विनिपातो अस्स अत्थीति पाती, संसारो। ततो मोक्खोति पातिमोक्खो। अथ वा सब्बलोकाधिपतिभावतो धम्मिस्सरो भगवा ‘‘पती’’ति वुच्‍चति, मुच्‍चति एतेनाति मोक्खो, पतिनो मोक्खो तेन पञ्‍ञत्तत्ताति पातिमोक्खो । पातिमोक्खो एव पातिमोक्खो। सब्बगुणानं वा मूलभावतो उत्तमट्ठेन पति च सो यथावुत्तत्थेन मोक्खो चाति पातिमोक्खो। पातिमोक्खो एव पातिमोक्खो। तथा हि वुत्तं ‘‘पातिमोक्खन्तिआदिमेतं मुखमेतं पमुखमेत’’न्ति (महाव॰ १३५) वित्थारो।

    Atha vā patati etthāti pātī, cha ajjhattikabāhirāni āyatanāni. Vuttañhi ‘‘chasu loko samuppanno, chasu kubbati santhava’’nti (saṃ. ni. 1.70; su. ni. 171). Tato ajjhattikabāhirāyatanasaṅkhātato pātito mokkhoti pātimokkho. Atha vā pāto vinipāto assa atthīti pātī, saṃsāro. Tato mokkhoti pātimokkho. Atha vā sabbalokādhipatibhāvato dhammissaro bhagavā ‘‘patī’’ti vuccati, muccati etenāti mokkho, patino mokkho tena paññattattāti pātimokkho . Pātimokkho eva pātimokkho. Sabbaguṇānaṃ vā mūlabhāvato uttamaṭṭhena pati ca so yathāvuttatthena mokkho cāti pātimokkho. Pātimokkho eva pātimokkho. Tathā hi vuttaṃ ‘‘pātimokkhantiādimetaṃ mukhametaṃ pamukhameta’’nti (mahāva. 135) vitthāro.

    अथ वा -इति पकारे, अतीति अच्‍चन्तत्थे निपातो, तस्मा पकारेहि अच्‍चन्तं मोक्खेतीति पातिमोक्खो। इदञ्हि सीलं सयं तदङ्गवसेन, समाधिसहितं पञ्‍ञासहितञ्‍च विक्खम्भनवसेन, समुच्छेदवसेन च अच्‍चन्तं मोक्खेति मोचेतीति पातिमोक्खो। पति पति मोक्खोति वा पातिमोक्खो, तम्हा तम्हा वीतिक्‍कमदोसतो पच्‍चेकं मोक्खोति अत्थो। पातिमोक्खो एव पातिमोक्खो। मोक्खो वा निब्बानं, तस्स मोक्खस्स पतिबिम्बभूतोति पातिमोक्खो । सीलसंवरो हि निब्बेधभागियो सूरियस्स अरुणुग्गमनं विय निब्बानस्स उदयभूतो तप्पटिभागो विय होति यथारहं किलेसनिब्बापनतोति पातिमोक्खो। पातिमोक्खोयेव पातिमोक्खो। अथ वा मोक्खं पति वत्तति मोक्खाभिमुखन्ति वा पातिमोक्खं। पातिमोक्खमेव पातिमोक्खन्ति एवमेत्थ पातिमोक्खसद्दस्स अत्थो वेदितब्बो।

    Atha vā pa-iti pakāre, atīti accantatthe nipāto, tasmā pakārehi accantaṃ mokkhetīti pātimokkho. Idañhi sīlaṃ sayaṃ tadaṅgavasena, samādhisahitaṃ paññāsahitañca vikkhambhanavasena, samucchedavasena ca accantaṃ mokkheti mocetīti pātimokkho. Pati pati mokkhoti vā pātimokkho, tamhā tamhā vītikkamadosato paccekaṃ mokkhoti attho. Pātimokkho eva pātimokkho. Mokkho vā nibbānaṃ, tassa mokkhassa patibimbabhūtoti pātimokkho . Sīlasaṃvaro hi nibbedhabhāgiyo sūriyassa aruṇuggamanaṃ viya nibbānassa udayabhūto tappaṭibhāgo viya hoti yathārahaṃ kilesanibbāpanatoti pātimokkho. Pātimokkhoyeva pātimokkho. Atha vā mokkhaṃ pati vattati mokkhābhimukhanti vā pātimokkhaṃ. Pātimokkhameva pātimokkhanti evamettha pātimokkhasaddassa attho veditabbo.

    आचारगोचरसम्पन्‍नाति कायिकवाचसिकअवीतिक्‍कमसङ्खातेन आचारेन चेव नवेसियगोचरतादिसङ्खातेन गोचरेन च सम्पन्‍ना, सम्पन्‍नआचारगोचराति अत्थो। अप्पमत्तेसूति अतिपरित्तकेसु अनापत्तिगमनीयेसु, दुक्‍कटदुब्भासितमत्तेसूति अपरे। वज्‍जेसूति गारय्हेसु। ते पन एकन्ततो अकुसलसभावा होन्तीति आह ‘‘अकुसलधम्मेसू’’ति। भयदस्सिनोति भयतो दस्सनसीला, परमाणुमत्तम्पि वज्‍जं सिनेरुप्पमाणं विय कत्वा भायनसीला। सम्मा आदियित्वाति सम्मदेव सक्‍कच्‍चं सब्बसो च आदियित्वा। सिक्खापदेसूति निद्धारणे भुम्मन्ति समुदायतो अवयवनिद्धारणं दस्सेन्तो ‘‘सिक्खापदेसु तं तं सिक्खापदं समादियित्वा सिक्खथा’’ति अत्थमाह। सिक्खापदमेव हि समादातब्बं सिक्खितब्बञ्‍चाति अधिप्पायो। यं किञ्‍चि सिक्खाकोट्ठासेसूति सिक्खाकोट्ठासेसु मूलपञ्‍ञत्तिअनुपञ्‍ञतिसब्बत्थपञ्‍ञत्तिपदेसपञ्‍ञत्तिआदिभेदं यं किञ्‍चि सिक्खितब्बं पटिपज्‍जितब्बं पूरेतब्बं सीलं। तं पन द्वारवसेन दुविधमेवाति आह ‘‘कायिकं वाचसिकञ्‍चा’’ति। इमस्मिं अत्थविकप्पे सिक्खापदेसूति आधारे भुम्मं सिक्खाभागेसु कस्सचि विसुं अग्गहणतो। तेनाह ‘‘तं सब्ब’’न्ति।

    Ācāragocarasampannāti kāyikavācasikaavītikkamasaṅkhātena ācārena ceva navesiyagocaratādisaṅkhātena gocarena ca sampannā, sampannaācāragocarāti attho. Appamattesūti atiparittakesu anāpattigamanīyesu, dukkaṭadubbhāsitamattesūti apare. Vajjesūti gārayhesu. Te pana ekantato akusalasabhāvā hontīti āha ‘‘akusaladhammesū’’ti. Bhayadassinoti bhayato dassanasīlā, paramāṇumattampi vajjaṃ sineruppamāṇaṃ viya katvā bhāyanasīlā. Sammā ādiyitvāti sammadeva sakkaccaṃ sabbaso ca ādiyitvā. Sikkhāpadesūti niddhāraṇe bhummanti samudāyato avayavaniddhāraṇaṃ dassento ‘‘sikkhāpadesu taṃ taṃ sikkhāpadaṃ samādiyitvā sikkhathā’’ti atthamāha. Sikkhāpadameva hi samādātabbaṃ sikkhitabbañcāti adhippāyo. Yaṃ kiñci sikkhākoṭṭhāsesūti sikkhākoṭṭhāsesu mūlapaññattianupaññatisabbatthapaññattipadesapaññattiādibhedaṃ yaṃ kiñci sikkhitabbaṃ paṭipajjitabbaṃ pūretabbaṃ sīlaṃ. Taṃ pana dvāravasena duvidhamevāti āha ‘‘kāyikaṃ vācasikañcā’’ti. Imasmiṃ atthavikappe sikkhāpadesūti ādhāre bhummaṃ sikkhābhāgesu kassaci visuṃ aggahaṇato. Tenāha ‘‘taṃ sabba’’nti.

    ६५. कस्मा आरद्धन्ति (अ॰ नि॰ टी॰ ३.१०.७१-७४) देसनाय कारणपुच्छा। सीलानिसंसदस्सनत्थन्ति पयोजननिद्देसो। को अत्थो क्‍व अत्थो क्‍व निपातिताति? नयिदमेवं दट्ठब्बं। सीलानिसंसदस्सनत्थन्ति हि एत्थ ब्यतिरेकतो यं सीलानिसंसस्स अदस्सनं, तं इमिस्सा देसनाय कारणन्ति कस्मा आरद्धन्ति विनेय्यानं सीलानिसंसस्स अदस्सनतोति अत्थतो आपन्‍नो एव होतीति। तेनाह ‘‘सचेपी’’तिआदि। सीलानिसंसदस्सनत्थन्ति पन इमस्स अत्थं विवरितुं ‘‘तेस’’न्तिआदि वुत्तं। आनिसंसोति उदयो। ‘‘सीलवा सीलसम्पन्‍नो कायस्स भेदा परं मरणा सुगतिं सग्गलोकं उपपज्‍जती’’तिआदीसु (दी॰ नि॰ २.१५०; ३.३१६; अ॰ नि॰ ५.२१३; महाव॰ २८५) पन विपाकफलम्पि ‘‘आनिसंसो’’ति वुत्तं। को विसेसोति को फलविसेसो। का वड्ढीति को अब्भुदयो। विज्‍जमानोपि गुणो याथावतो विभावितो एव अभिरुचिं उप्पादेति, न अविभावितो, तस्मा एकन्ततो आनिसंसकित्तनं इच्छितब्बमेवाति दस्सेतुं विसकण्टकवाणिजो उदाहटो।

    65.Kasmā āraddhanti (a. ni. ṭī. 3.10.71-74) desanāya kāraṇapucchā. Sīlānisaṃsadassanatthanti payojananiddeso. Ko attho kva attho kva nipātitāti? Nayidamevaṃ daṭṭhabbaṃ. Sīlānisaṃsadassanatthanti hi ettha byatirekato yaṃ sīlānisaṃsassa adassanaṃ, taṃ imissā desanāya kāraṇanti kasmā āraddhanti vineyyānaṃ sīlānisaṃsassa adassanatoti atthato āpanno eva hotīti. Tenāha ‘‘sacepī’’tiādi. Sīlānisaṃsadassanatthanti pana imassa atthaṃ vivarituṃ ‘‘tesa’’ntiādi vuttaṃ. Ānisaṃsoti udayo. ‘‘Sīlavā sīlasampanno kāyassa bhedā paraṃ maraṇā sugatiṃ saggalokaṃ upapajjatī’’tiādīsu (dī. ni. 2.150; 3.316; a. ni. 5.213; mahāva. 285) pana vipākaphalampi ‘‘ānisaṃso’’ti vuttaṃ. Ko visesoti ko phalaviseso. Kā vaḍḍhīti ko abbhudayo. Vijjamānopi guṇo yāthāvato vibhāvito eva abhiruciṃ uppādeti, na avibhāvito, tasmā ekantato ānisaṃsakittanaṃ icchitabbamevāti dassetuṃ visakaṇṭakavāṇijo udāhaṭo.

    तत्थ गुळो नाम उच्छुरसं पचित्वा चुण्णादीहि मिस्सित्वा सम्पिण्डने पिण्डीभूतं। फाणितं अपिण्डितं द्रवीभूतं। खण्डं भिज्‍जनक्खमं। सक्खरा नाम फलिकसदिसा। सक्खरादीनिति आदि-सद्देन मच्छण्डिकानं सङ्गहो। तस्मिं काले गुळादीसु विसकण्टकवोहारो अपच्‍चन्तदेसे पचुरोति ‘‘पच्‍चन्तगामं गन्त्वा’’ति वुत्तं। दारके च पलापेसुं ‘‘विसकण्टकं मा गण्हन्तू’’ति।

    Tattha guḷo nāma ucchurasaṃ pacitvā cuṇṇādīhi missitvā sampiṇḍane piṇḍībhūtaṃ. Phāṇitaṃ apiṇḍitaṃ dravībhūtaṃ. Khaṇḍaṃ bhijjanakkhamaṃ. Sakkharā nāma phalikasadisā. Sakkharādīniti ādi-saddena macchaṇḍikānaṃ saṅgaho. Tasmiṃ kāle guḷādīsu visakaṇṭakavohāro apaccantadese pacuroti ‘‘paccantagāmaṃ gantvā’’ti vuttaṃ. Dārake ca palāpesuṃ ‘‘visakaṇṭakaṃ mā gaṇhantū’’ti.

    पियोति पियायितब्बो। पियस्स नाम दस्सनं एकन्ततो अभिनन्दितब्बं होतीति आह ‘‘वियचक्खूहि सम्पस्सितब्बो’’ति। पीतिसमुट्ठानपसन्‍नसोम्मरूपपरिग्गहञ्हि चक्खु ‘‘पियचक्खू’’ति वुच्‍चति। तेसन्ति सब्रह्मचारीनं। मनवड्ढनकोति पीतिमनस्स परिब्रूहनतो उपरूपरि पीतिचित्तस्स उप्पादको। गरुट्ठानियोति गरुकरणस्स ठानभूतो। जानं जानातीति ञाणेन जानितब्बं जानाति। यथा वा अञ्‍ञे अजानन्तापि जानन्ता विय पवत्तन्ति, न एवमयं, अयं पन जानन्तो एव जानाति । पस्सं पस्सतीति दस्सनभूतेन पञ्‍ञाचक्खुना पस्सितब्बं पस्सति, पस्सन्तो एव वा पस्सति। एवं सम्भावनीयोति एवं विञ्‍ञुताय पण्डितभावेन सम्भावेतब्बो।

    Piyoti piyāyitabbo. Piyassa nāma dassanaṃ ekantato abhinanditabbaṃ hotīti āha ‘‘viyacakkhūhi sampassitabbo’’ti. Pītisamuṭṭhānapasannasommarūpapariggahañhi cakkhu ‘‘piyacakkhū’’ti vuccati. Tesanti sabrahmacārīnaṃ. Manavaḍḍhanakoti pītimanassa paribrūhanato uparūpari pīticittassa uppādako. Garuṭṭhāniyoti garukaraṇassa ṭhānabhūto. Jānaṃ jānātīti ñāṇena jānitabbaṃ jānāti. Yathā vā aññe ajānantāpi jānantā viya pavattanti, na evamayaṃ, ayaṃ pana jānanto eva jānāti . Passaṃ passatīti dassanabhūtena paññācakkhunā passitabbaṃ passati, passanto eva vā passati. Evaṃ sambhāvanīyoti evaṃ viññutāya paṇḍitabhāvena sambhāvetabbo.

    सीलेस्वेवस्स परिपूरकारीति सीलेसु परिपूरकारी एव भवेय्याति एवं उत्तरपदावधारणं दट्ठब्बं। एवञ्हि इमिना पदेन उपरिसिक्खाद्वयं अनिवत्तितमेव होति। यथा पन सीलेसु परिपूरकारी नाम होति, तं फलेन दस्सेतुं ‘‘अज्झत्त’’न्तिआदि वुत्तं। विपस्सनाधिट्ठानसमाधिसंवत्तनिकताय हि इध सीलस्स पारिपूरी, न केवलं अखण्डादिभावमत्तं। तेनाह ‘‘यानि खो पन तानि अखण्डानि…पे॰… समाधिसंवत्तनिकानी’’ति। एवञ्‍च कत्वा उपरि सिक्खाद्वयं सीलस्स सम्भारभावेन गहितन्ति सीलस्सेवेत्थ पधानग्गहणं सिद्धं होति। तथा हि चित्तेकग्गतासङ्खारपरिग्गहानं सीलस्सानुरक्खणभावं वक्खति। यं पन वक्खति ‘‘सिक्खत्तयदेसना जाता’’ति (म॰ नि॰ अट्ठ॰ १.६५), तं इतरासम्पि सिक्खानं इध गहिततामत्तं सन्धाय वुत्तं, न पधानभावेन गहिततं। यदि एवं कथं सीलस्स अप्पमत्तकतावचनं। वुत्तञ्हेतं ‘‘अप्पमत्तकं खो पनेतं, भिक्खवे, ओरमत्तक’’न्ति (दी॰ नि॰ १.७)। तं पुथुज्‍जनगोचरं सन्धाय वुत्तं। तथा हि तत्थ न निप्पदेसतो सीलं विभत्तं, एवं कत्वा तत्थ सीलमत्तकन्ति मत्तग्गहणं समत्थितन्ति दट्ठब्बं। अनूनेनाति अखण्डादिभावेन, कस्सचि वा अहापनेन उपपन्‍नेन। आकारेनाति करणेन सम्पादनेन। चित्तसमथेति चित्तसमाधाने। युत्तोति अवियुत्तो पसुतो। यो सब्बेन सब्बं झानभावनं अननुयुत्तो, सो तं बहि नीहरति नाम। यो आरभित्वा अन्तरा सङ्कोचं आपज्‍जति , सो तं विनासेति नाम। यो पन ईदिसो अहुत्वा झानं उपसम्पज्‍ज विहरति, सो अनिराकतज्झानोति दस्सेन्तो ‘‘बहि अनीहटज्झानो’’तिआदिमाह।

    Sīlesvevassa paripūrakārīti sīlesu paripūrakārī eva bhaveyyāti evaṃ uttarapadāvadhāraṇaṃ daṭṭhabbaṃ. Evañhi iminā padena uparisikkhādvayaṃ anivattitameva hoti. Yathā pana sīlesu paripūrakārī nāma hoti, taṃ phalena dassetuṃ ‘‘ajjhatta’’ntiādi vuttaṃ. Vipassanādhiṭṭhānasamādhisaṃvattanikatāya hi idha sīlassa pāripūrī, na kevalaṃ akhaṇḍādibhāvamattaṃ. Tenāha ‘‘yāni kho pana tāni akhaṇḍāni…pe… samādhisaṃvattanikānī’’ti. Evañca katvā upari sikkhādvayaṃ sīlassa sambhārabhāvena gahitanti sīlassevettha padhānaggahaṇaṃ siddhaṃ hoti. Tathā hi cittekaggatāsaṅkhārapariggahānaṃ sīlassānurakkhaṇabhāvaṃ vakkhati. Yaṃ pana vakkhati ‘‘sikkhattayadesanā jātā’’ti (ma. ni. aṭṭha. 1.65), taṃ itarāsampi sikkhānaṃ idha gahitatāmattaṃ sandhāya vuttaṃ, na padhānabhāvena gahitataṃ. Yadi evaṃ kathaṃ sīlassa appamattakatāvacanaṃ. Vuttañhetaṃ ‘‘appamattakaṃ kho panetaṃ, bhikkhave, oramattaka’’nti (dī. ni. 1.7). Taṃ puthujjanagocaraṃ sandhāya vuttaṃ. Tathā hi tattha na nippadesato sīlaṃ vibhattaṃ, evaṃ katvā tattha sīlamattakanti mattaggahaṇaṃ samatthitanti daṭṭhabbaṃ. Anūnenāti akhaṇḍādibhāvena, kassaci vā ahāpanena upapannena. Ākārenāti karaṇena sampādanena. Cittasamatheti cittasamādhāne. Yuttoti aviyutto pasuto. Yo sabbena sabbaṃ jhānabhāvanaṃ ananuyutto, so taṃ bahi nīharati nāma. Yo ārabhitvā antarā saṅkocaṃ āpajjati , so taṃ vināseti nāma. Yo pana īdiso ahutvā jhānaṃ upasampajja viharati, so anirākatajjhānoti dassento ‘‘bahi anīhaṭajjhāno’’tiādimāha.

    अनिच्‍चस्स तेभूमकधम्मस्स, अनिच्‍चन्ति वा अनुपस्सना अनिच्‍चानुपस्सना। तथा दुक्खानुपस्सना अनत्तानुपस्सना च। तस्सेव निब्बिन्दनाकारेन पवत्ता अनुपस्सना निब्बिदानुपस्सना। विरज्‍जनाकारेन पवत्ता अनुपस्सना विरागानुपस्सना। निरोधस्स अनुपस्सना निरोधानुपस्सना। पटिनिस्सज्‍जनवसेन पवत्ता अनुपस्सना पटिनिस्सग्गानुपस्सना। सुञ्‍ञागारगतो भिक्खु तत्थ लद्धकायविवेकताय समथविपस्सनावसेन चित्तविवेकं परिब्रूहेन्तो यथानुसिट्ठं पटिपत्तिया लोकं सासनञ्‍च अत्तनो विसेसाधिगमट्ठानभूतं सुञ्‍ञागारञ्‍च उपसोभयमानो गुणविसेसाधिट्ठानभावापादनेन विञ्‍ञूनं अत्थतो तं ब्रूहेन्तो नाम होतीति वुत्तं ‘‘ब्रूहेता सुञ्‍ञागारान’’न्ति। तेनाह ‘‘एत्थ चा’’तिआदि। अयमेव सुञ्‍ञागारानुब्रूहनविञ्‍ञुप्पसत्थानं भाजनं, न सेनासनपतिट्ठापनन्ति दस्सेन्तो आह ‘‘एकभूमकादि…पे॰… दट्ठब्बो’’ति। सुञ्‍ञागारग्गहणेन चेत्थ अरञ्‍ञरुक्खमूलादि सब्बं पधानानुयोगक्खमं सेनासनं गहितन्ति दट्ठब्बं।

    Aniccassa tebhūmakadhammassa, aniccanti vā anupassanā aniccānupassanā. Tathā dukkhānupassanā anattānupassanā ca. Tasseva nibbindanākārena pavattā anupassanā nibbidānupassanā. Virajjanākārena pavattā anupassanā virāgānupassanā. Nirodhassa anupassanā nirodhānupassanā. Paṭinissajjanavasena pavattā anupassanā paṭinissaggānupassanā. Suññāgāragato bhikkhu tattha laddhakāyavivekatāya samathavipassanāvasena cittavivekaṃ paribrūhento yathānusiṭṭhaṃ paṭipattiyā lokaṃ sāsanañca attano visesādhigamaṭṭhānabhūtaṃ suññāgārañca upasobhayamāno guṇavisesādhiṭṭhānabhāvāpādanena viññūnaṃ atthato taṃ brūhento nāma hotīti vuttaṃ ‘‘brūhetā suññāgārāna’’nti. Tenāha ‘‘ettha cā’’tiādi. Ayameva suññāgārānubrūhanaviññuppasatthānaṃ bhājanaṃ, na senāsanapatiṭṭhāpananti dassento āha ‘‘ekabhūmakādi…pe… daṭṭhabbo’’ti. Suññāgāraggahaṇena cettha araññarukkhamūlādi sabbaṃ padhānānuyogakkhamaṃ senāsanaṃ gahitanti daṭṭhabbaṃ.

    तण्हाविचरितदेसनाति ‘‘अज्झत्तिकस्स उपादाया’’ति (विभ॰ ९३७) आदिनयप्पवत्तं तण्हाविचरितसुत्तं। तण्हापदट्ठानत्ताति तण्हासन्‍निस्सयत्ता। न हि तण्हाविरहिता मानदिट्ठिपवत्ति अत्थि। मानदिट्ठियो ओसरित्वाति दस्सेतब्बताय मानदिट्ठियो ओगाहेत्वाति अत्थो। गहणत्थमेव हि देसेतब्बधम्मस्स देसनाय ओसरणं। तण्हामानदिट्ठियो पपञ्‍चत्तयं सत्तसन्तानस्स संसारे पपञ्‍चनतो अनुप्पबन्धनवसेन वित्थारणतो। सीलपदट्ठानत्ताति सीलाधिट्ठानत्ता।

    Taṇhāvicaritadesanāti ‘‘ajjhattikassa upādāyā’’ti (vibha. 937) ādinayappavattaṃ taṇhāvicaritasuttaṃ. Taṇhāpadaṭṭhānattāti taṇhāsannissayattā. Na hi taṇhāvirahitā mānadiṭṭhipavatti atthi. Mānadiṭṭhiyo osaritvāti dassetabbatāya mānadiṭṭhiyo ogāhetvāti attho. Gahaṇatthameva hi desetabbadhammassa desanāya osaraṇaṃ. Taṇhāmānadiṭṭhiyo papañcattayaṃ sattasantānassa saṃsāre papañcanato anuppabandhanavasena vitthāraṇato. Sīlapadaṭṭhānattāti sīlādhiṭṭhānattā.

    अधिचित्तसिक्खा वुत्ताति आनेत्वा सम्बन्धो। विपस्सनावसेन सुञ्‍ञागारवड्ढनेति योजना। द्वेपि सिक्खाति अधिचित्ताधिपञ्‍ञासिक्खा। सङ्गहेत्वाति अधिसीलसिक्खाय सद्धिं सङ्गहेत्वा वुत्ता। यदि एवमयं सिक्खत्तयदेसना जाताति सिक्खत्तयानिसंसप्पकासनी सियाति अनुयोगं सन्धायाह ‘‘एत्थ चा’’तिआदि। तत्थ यं वत्तब्बं, तं हेट्ठा वुत्तमेव। इन्द्रियसंवरो विय पातिमोक्खसंवरस्स चतुपारिसुद्धिसीलस्स आरक्खभूता चित्तेकग्गता विपस्सना च इध गहिताति तदुभयं अप्पधानं, सीलमेव पन पधानभावेन गहितन्ति वेदितब्बं। तेनाह ‘‘सीलानुरक्खिका एवा’’तिआदि।

    Adhicittasikkhā vuttāti ānetvā sambandho. Vipassanāvasena suññāgāravaḍḍhaneti yojanā. Dvepi sikkhāti adhicittādhipaññāsikkhā. Saṅgahetvāti adhisīlasikkhāya saddhiṃ saṅgahetvā vuttā. Yadi evamayaṃ sikkhattayadesanā jātāti sikkhattayānisaṃsappakāsanī siyāti anuyogaṃ sandhāyāha ‘‘ettha cā’’tiādi. Tattha yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Indriyasaṃvaro viya pātimokkhasaṃvarassa catupārisuddhisīlassa ārakkhabhūtā cittekaggatā vipassanā ca idha gahitāti tadubhayaṃ appadhānaṃ, sīlameva pana padhānabhāvena gahitanti veditabbaṃ. Tenāha ‘‘sīlānurakkhikā evā’’tiādi.

    बलवतरसुखन्ति समुप्पन्‍नब्याधिदुक्खतो बलवतरं, तं अभिभवितुं समत्थं झानसुखं उप्पज्‍जति। बलवममत्तं होति, तेन दळ्हअत्तसिनेहेन विलुत्तहदयो कुसलधम्मे छड्डेन्तो सो तथारूपेसु…पे॰… पोसेता होति। बलवममत्तं वा सिनेहो न होति ‘‘सुद्धो सङ्खारपुञ्‍जो’’ति याथावदस्सनेन अहंकारममंकाराभावतो। दुब्भिक्खभये खुदाभिभवं सन्धायाह ‘‘सचेपिस्स अन्तानि बहि निक्खमन्ती’’ति। ब्याधिभयं सन्धायाह ‘‘उस्सुस्सति विसुस्सनी’’ति। आदि-सद्देन गहितं चोरभयं सन्धायाह ‘‘खण्डाखण्डिको वा’’ति। उभयस्साति समथविपस्सनाद्वयस्स। एत्थ च ‘‘अज्झत्तं चेतो…पे॰… सुञ्‍ञागारान’’न्ति इमेहि विसेसनिब्बेधभागियभावापादनेन सीलं रक्खितुं समत्था एव चित्तेकग्गताविपस्सना गहिता। यस्मा परतो झानविमोक्खफलाभिञ्‍ञाणअधिट्ठानभावो सीलस्स उद्धटो, तस्मा तस्स भिय्योपि सम्भारभूता एव चित्तेकग्गता विपस्सना तत्थ तत्थ गहिताति वेदितब्बा।

    Balavatarasukhanti samuppannabyādhidukkhato balavataraṃ, taṃ abhibhavituṃ samatthaṃ jhānasukhaṃ uppajjati. Balavamamattaṃ hoti, tena daḷhaattasinehena viluttahadayo kusaladhamme chaḍḍento so tathārūpesu…pe… posetā hoti. Balavamamattaṃ vā sineho na hoti ‘‘suddho saṅkhārapuñjo’’ti yāthāvadassanena ahaṃkāramamaṃkārābhāvato. Dubbhikkhabhaye khudābhibhavaṃ sandhāyāha ‘‘sacepissa antāni bahi nikkhamantī’’ti. Byādhibhayaṃ sandhāyāha ‘‘ussussati visussanī’’ti. Ādi-saddena gahitaṃ corabhayaṃ sandhāyāha ‘‘khaṇḍākhaṇḍiko vā’’ti. Ubhayassāti samathavipassanādvayassa. Ettha ca ‘‘ajjhattaṃ ceto…pe… suññāgārāna’’nti imehi visesanibbedhabhāgiyabhāvāpādanena sīlaṃ rakkhituṃ samatthā eva cittekaggatāvipassanā gahitā. Yasmā parato jhānavimokkhaphalābhiññāṇaadhiṭṭhānabhāvo sīlassa uddhaṭo, tasmā tassa bhiyyopi sambhārabhūtā eva cittekaggatā vipassanā tattha tattha gahitāti veditabbā.

    सीलादीति आदि-सद्देन यथावुत्तचित्तेकग्गताविपस्सना सङ्गण्हाति, सीलस्स वा मूलकारणभूतं सब्बं कम्मस्सकतञाणञ्‍च सङ्गण्हाति कम्मपथसम्मादिट्ठिं वा। सीलञ्हि तदञ्‍ञम्पि पुञ्‍ञकिरियावत्थु तेनेव परिसोधितं महप्फलं होति महानिसंसन्ति। लाभी अस्सन्ति लाभा साय संवरणसीलपरिपूरणं पाळियं आगतं किमीदिसं भगवा अनुजानातीति? न भगवा सभावेन ईदिसं अनुजानाति, महाकारुणिकताय पन पुग्गलज्झासयेन एवं वुत्तन्ति दस्सेन्तो ‘‘न चेत्था’’तिआदिमाह। तत्थ घासेसनं छिन्‍नकथो न वाचं पयुत्तं भणेति छिन्‍नकथो मूगो विय हुत्वा ओभासपरिकथानिमित्तविञ्‍ञत्तिपयुत्तं घासेसनं वाचं न भणे न कथेय्याति अत्थो। पुग्गलज्झासयवसेनाति सङ्खेपतो वुत्तमत्थं विवरन्तो ‘‘येसञ्ही’’तिआदिमाह। रसो सभावभूतो आनिसंसो रसानिसंसो

    Sīlādīti ādi-saddena yathāvuttacittekaggatāvipassanā saṅgaṇhāti, sīlassa vā mūlakāraṇabhūtaṃ sabbaṃ kammassakatañāṇañca saṅgaṇhāti kammapathasammādiṭṭhiṃ vā. Sīlañhi tadaññampi puññakiriyāvatthu teneva parisodhitaṃ mahapphalaṃ hoti mahānisaṃsanti. Lābhī assanti lābhā sāya saṃvaraṇasīlaparipūraṇaṃ pāḷiyaṃ āgataṃ kimīdisaṃ bhagavā anujānātīti? Na bhagavā sabhāvena īdisaṃ anujānāti, mahākāruṇikatāya pana puggalajjhāsayena evaṃ vuttanti dassento ‘‘na cetthā’’tiādimāha. Tattha ghāsesanaṃ chinnakatho na vācaṃ payuttaṃ bhaṇeti chinnakatho mūgo viya hutvā obhāsaparikathānimittaviññattipayuttaṃ ghāsesanaṃ vācaṃ na bhaṇe na katheyyāti attho. Puggalajjhāsayavasenāti saṅkhepato vuttamatthaṃ vivaranto ‘‘yesañhī’’tiādimāha. Raso sabhāvabhūto ānisaṃso rasānisaṃso.

    पच्‍चयदानकाराति चीवरादिपच्‍चयवसेन दानकारा। ‘‘देवानं वा’’ति वुत्तवचनं पाकटीकातुमाह ‘‘देवापी’’तिआदि। ‘‘पञ्‍चिमे गहपतयो आनिसंसा’’तिआदीसु (दी॰ नि॰ २.१५०) अनिसंससद्दो फलपरियायोपि होतीति आह ‘‘उभयमेतं अत्थतो एक’’न्ति।

    Paccayadānakārāti cīvarādipaccayavasena dānakārā. ‘‘Devānaṃ vā’’ti vuttavacanaṃ pākaṭīkātumāha ‘‘devāpī’’tiādi. ‘‘Pañcime gahapatayo ānisaṃsā’’tiādīsu (dī. ni. 2.150) anisaṃsasaddo phalapariyāyopi hotīti āha ‘‘ubhayametaṃ atthato eka’’nti.

    सस्सुससुरा च तप्पक्खिका च सस्सुससुरपक्खिका। ते ञातियोनिसम्बन्धेन आवाहविवाहसम्बन्धवसेन सम्बन्धा ञातीसालोहिताति योनिसम्बन्धवसेन। एकलोहितसम्बद्धाति एकेन समानेन लोहितसम्बन्धेन सम्बद्धा। पेच्‍चभावं गताति पेतूपपत्तिवसेन निब्बत्तिं उपगता। ते पन यस्मा इध कतकालकिरिया कालेन कतजीवितुपच्छेदा होन्ति, तस्मा वुत्तं ‘‘कालकता’’ति। पसन्‍नचित्तोति पसन्‍नचित्तको। कालकतो पिता वा माता वा पेतयोनिं उपपन्‍नोति अधिकारतो विञ्‍ञायतीति वुत्तं ‘‘महानिसंसमेव होती’’ति, तस्स तथा सीलसम्पन्‍नत्ताति अधिप्पायो। अरियभावे पन सति वत्तब्बमेव नत्थि। तेनाह ‘‘अनेकानि कप्पसतसहस्सानी’’तिआदि। बहुकारन्ति बहुपकारं। उपसङ्कमनन्ति अभिवादनादिवसेन उपगमनं। पयिरुपासनन्ति उपट्ठानन्ति।

    Sassusasurā ca tappakkhikā ca sassusasurapakkhikā. Te ñātiyonisambandhena āvāhavivāhasambandhavasena sambandhā ñātī. Sālohitāti yonisambandhavasena. Ekalohitasambaddhāti ekena samānena lohitasambandhena sambaddhā. Peccabhāvaṃ gatāti petūpapattivasena nibbattiṃ upagatā. Te pana yasmā idha katakālakiriyā kālena katajīvitupacchedā honti, tasmā vuttaṃ ‘‘kālakatā’’ti. Pasannacittoti pasannacittako. Kālakato pitā vā mātā vā petayoniṃ upapannoti adhikārato viññāyatīti vuttaṃ ‘‘mahānisaṃsameva hotī’’ti, tassa tathā sīlasampannattāti adhippāyo. Ariyabhāve pana sati vattabbameva natthi. Tenāha ‘‘anekāni kappasatasahassānī’’tiādi. Bahukāranti bahupakāraṃ. Upasaṅkamananti abhivādanādivasena upagamanaṃ. Payirupāsananti upaṭṭhānanti.

    ६६. अज्झोत्थरिताति मद्दिता। उक्‍कण्ठाति रिञ्‍चना अनभिरति अननुयोगो। सीलवा भिक्खु अत्तनो सीलखण्डभयेन समाहितो विपस्सको च पच्‍चयघातेन अरतिया रतिया च सहिता अभिभविताव होतीति आह ‘‘सीलादिगुणयुत्तेनेवा’’तिआदि।

    66.Ajjhottharitāti madditā. Ukkaṇṭhāti riñcanā anabhirati ananuyogo. Sīlavā bhikkhu attano sīlakhaṇḍabhayena samāhito vipassako ca paccayaghātena aratiyā ratiyā ca sahitā abhibhavitāva hotīti āha ‘‘sīlādiguṇayuttenevā’’tiādi.

    चित्तुत्रासो भायतीति भयंआरम्मणं भायति एतस्माति भयं। पुरिमवारसदिसत्ता वुत्तनयमेवाति अतिदिसित्वापि पुन तं दस्सेतुं ‘‘सीलादिगुणयुत्तो ही’’तिआदि वुत्तं। थेरस्स हेट्ठा निसिन्‍नत्ता देवताय दारका सकभावेन सण्ठातुं सुखेन वत्तितुं असक्‍कोन्ता असमत्था।

    Cittutrāso bhāyatīti bhayaṃ. Ārammaṇaṃ bhāyati etasmāti bhayaṃ. Purimavārasadisattā vuttanayamevāti atidisitvāpi puna taṃ dassetuṃ ‘‘sīlādiguṇayutto hī’’tiādi vuttaṃ. Therassa heṭṭhā nisinnattā devatāya dārakā sakabhāvena saṇṭhātuṃ sukhena vattituṃ asakkontā asamatthā.

    अधिकं चेतोति अभिचेतो, उपचारज्झानचित्तं। तस्स पन अधिकता पाकतिककामावचरचित्तेहि सुन्दरताय सपटिपक्खतो विसुद्धिया चाति आह ‘‘अभिक्‍कन्तं विसुद्धिचित्त’’न्ति। अधिचित्तन्ति समाधिमाह, सो च उपचारसमाधि दट्ठब्बो। विवेकजं पीतिसुखं, समाधिजं पीतिसुखं, अपीतिजं झानसुखं, सतिपारिसुद्धिजं झानसुखन्ति चतुब्बिधम्पि झानसुखं पटिपक्खतो निक्खन्ततं उपादाय ‘‘नेक्खम्मसुख’’न्ति वुच्‍चतीति आह ‘‘नेक्खम्मसुखं विन्दन्ती’’ति। इच्छितिच्छितक्खणे समापज्‍जितुं समत्थोति इमिना तेसु झानेसु समापज्‍जनवसीभावमाह, ‘‘निकामलाभी’’ति पन वचनतो आवज्‍जनाधिट्ठानपच्‍चवेक्खणवसियोपि वुत्ता एवाति वेदितब्बा। सुखेनेव पच्‍चनीकधम्मे विक्खम्भेत्वाति एतेन तेसं झानसुखखिप्पाभिञ्‍ञतञ्‍च दस्सेति। विपुलानन्ति वेपुल्‍लं पापितानं। झानानं विपुलता नाम सुभावितभावेन चिरतरप्पत्ति, सा च परिच्छेदानुरूपाव इच्छितब्ब्बाति ‘‘विपुलान’’न्ति वत्वा ‘‘यथापरिच्छेदेयेव वुट्ठातुं समत्थोति वुत्तं होती’’ति आह। परिच्छेदकालञ्हि अप्पत्वाव वुट्ठहन्तो अकसिरलाभी न होति यावदिच्छकं पवत्तेतुं असमत्थत्ता। इदानि तेयेव यथावुत्ते समापज्‍जनादिवसीभावे ब्यतिरेकवसेन विभावेतुं ‘‘एकच्‍चो ही’’तिआदि वुत्तं। तत्थ लाभीयेव होतीति इदं पटिलद्धमत्तस्स झानस्स वसेन वुत्तं। तथाति इच्छितिच्छितक्खणे। पारिबन्धिकेति वसीभावस्स पच्‍चनीकधम्मे। झानाधिगमस्स पन पच्‍चनीकधम्मा पगेव विक्खम्भिता, अञ्‍ञथा झानाधिगमो एव न सिया। किच्छेन विक्खम्भेतीति किच्छेन विसोधेति। कामादीनवपच्‍चवेक्खणादीहि कामच्छन्दादीनं विय अञ्‍ञेसम्पि समाधिपारिबन्धिकानं दूरसमुस्सारणं इध विक्खम्भनं विसोधनञ्‍चाति वेदितब्बं। नाळिकायन्तन्ति कालमाननाळिकायन्तं आह।

    Adhikaṃ cetoti abhiceto, upacārajjhānacittaṃ. Tassa pana adhikatā pākatikakāmāvacaracittehi sundaratāya sapaṭipakkhato visuddhiyā cāti āha ‘‘abhikkantaṃ visuddhicitta’’nti. Adhicittanti samādhimāha, so ca upacārasamādhi daṭṭhabbo. Vivekajaṃ pītisukhaṃ, samādhijaṃ pītisukhaṃ, apītijaṃ jhānasukhaṃ, satipārisuddhijaṃ jhānasukhanti catubbidhampi jhānasukhaṃ paṭipakkhato nikkhantataṃ upādāya ‘‘nekkhammasukha’’nti vuccatīti āha ‘‘nekkhammasukhaṃ vindantī’’ti. Icchiticchitakkhaṇe samāpajjituṃ samatthoti iminā tesu jhānesu samāpajjanavasībhāvamāha, ‘‘nikāmalābhī’’ti pana vacanato āvajjanādhiṭṭhānapaccavekkhaṇavasiyopi vuttā evāti veditabbā. Sukheneva paccanīkadhamme vikkhambhetvāti etena tesaṃ jhānasukhakhippābhiññatañca dasseti. Vipulānanti vepullaṃ pāpitānaṃ. Jhānānaṃ vipulatā nāma subhāvitabhāvena ciratarappatti, sā ca paricchedānurūpāva icchitabbbāti ‘‘vipulāna’’nti vatvā ‘‘yathāparicchedeyeva vuṭṭhātuṃ samatthoti vuttaṃhotī’’ti āha. Paricchedakālañhi appatvāva vuṭṭhahanto akasiralābhī na hoti yāvadicchakaṃ pavattetuṃ asamatthattā. Idāni teyeva yathāvutte samāpajjanādivasībhāve byatirekavasena vibhāvetuṃ ‘‘ekacco hī’’tiādi vuttaṃ. Tattha lābhīyeva hotīti idaṃ paṭiladdhamattassa jhānassa vasena vuttaṃ. Tathāti icchiticchitakkhaṇe. Pāribandhiketi vasībhāvassa paccanīkadhamme. Jhānādhigamassa pana paccanīkadhammā pageva vikkhambhitā, aññathā jhānādhigamo eva na siyā. Kicchena vikkhambhetīti kicchena visodheti. Kāmādīnavapaccavekkhaṇādīhi kāmacchandādīnaṃ viya aññesampi samādhipāribandhikānaṃ dūrasamussāraṇaṃ idha vikkhambhanaṃ visodhanañcāti veditabbaṃ. Nāḷikāyantanti kālamānanāḷikāyantaṃ āha.

    विसेसेन रूपावचरचतुत्थज्झानं सब्बसो वसीभावापादितं अभिञ्‍ञापादकन्ति अधिप्पायेनाह ‘‘अभिञ्‍ञापादके झाने वुत्ते’’ति। अरूपज्झानम्पि पन अधिट्ठानताय पादकमेव चुद्दसधा चित्तपरिदमनेन विना तदभावतो। ‘‘एवमभिञ्‍ञापादके रूपावचरज्झाने वुत्ते रूपावचरताय किञ्‍चापि अभिञ्‍ञानं लोकियवारो आगतो’’ति अयञ्हेत्थ अधिप्पायो। न्ति अभिञ्‍ञावारं। चत्तारि…पे॰… अरियमग्गा सीलानं आनिसंसो सम्पन्‍नसीलस्सेव लाभतो। परियादियित्वाति गहेत्वा।

    Visesena rūpāvacaracatutthajjhānaṃ sabbaso vasībhāvāpāditaṃ abhiññāpādakanti adhippāyenāha ‘‘abhiññāpādake jhāne vutte’’ti. Arūpajjhānampi pana adhiṭṭhānatāya pādakameva cuddasadhā cittaparidamanena vinā tadabhāvato. ‘‘Evamabhiññāpādake rūpāvacarajjhāne vutte rūpāvacaratāya kiñcāpi abhiññānaṃ lokiyavāro āgato’’ti ayañhettha adhippāyo. Nanti abhiññāvāraṃ. Cattāri…pe… ariyamaggā sīlānaṃ ānisaṃso sampannasīlasseva lābhato. Pariyādiyitvāti gahetvā.

    अङ्गसन्ततायाति नीवरणादीनं पच्‍चनीकधम्मानं सुदूरतरभावेन झानङ्गानं वूपसन्तताय, निब्बुतसब्बदरथपरिळाहतायाति अत्थो, यतो तेसं झानानं पणीततरादिभावो। आरम्मणसन्ततायाति रूपपटिघादिविगमनेन सण्हसुखुमादिभावप्पत्तसन्तभावेन। यदग्गेन हि नेसं भावनाभिसमयसब्भावितसण्हसुखुमाकारानि आरम्मणानि सन्तानि, तदग्गेन झानङ्गानं सन्तता वेदितब्बा। आरम्मणसन्तताय सन्तता लोकुत्तरधम्मारम्मणाहि पच्‍चवेक्खणाहि दीपेतब्बा। विमुत्ता विसेसेन मुत्ता। ये हि झानधम्मा तथापवत्तपुब्बभागभावनाहि तब्बिसेसताय सातिसयं पटिपक्खधम्मेहि विमुत्तिवसेन पवत्तन्ति, ततो एव तथाविमुत्तताय पितु अङ्के विस्सट्ठअङ्गपच्‍चङ्गो विय कुमारो निरासङ्कभावेन आरम्मणे अधिमुत्ता च पवत्तन्ति, ते विमोक्खाति वुच्‍चन्ति। तेनाह ‘‘विमोक्खाति पच्‍चनीकधम्मेहि विमुत्तत्ता आरम्मणे च अधिमुत्तत्ता’’ति । यदिपि आरम्मणसमतिक्‍कमवसेन पत्तब्बानि आरुप्पानि, न अङ्गातिक्‍कमवसेन, तथापि यस्मा आरम्मणे अविरत्तस्स झानसमतिक्‍कमो न होति, समतिक्‍कन्तेसु च झानेसु आरम्मणं समतिक्‍कन्तमेव होति, तस्मा आरम्मणसमतिक्‍कमं अवत्वा ‘‘रूपावचरज्झाने अतिक्‍कमित्वा’’ति इच्‍चेव वुत्तं। अतिक्‍कम्म रूपेति पाळियं ‘‘सम्पादेतब्बा, पस्सितब्बा’’ति वा किञ्‍चि पदं इच्छितब्बं, असुतपरिकप्पनेन पन पयोजनं नत्थीति ‘‘सन्ताति पदसम्बन्धो’’ति वुत्तं। एवञ्‍च कत्वा तेन विरागभावेन तेसं सन्तताति अयम्पि अत्थो विभावितो होति। रूपज्झानादीनं विय नत्थि एतेसं आरम्मणभूतं वा फलभूतं वा रूपन्ति अरूपा। अरूपा एव आरुप्पा। तेनाह ‘‘आरम्मणतो च विपाकतो च रूपविरहिता’’ति। नामकायेनाति सहजातनामसमूहेन।

    Aṅgasantatāyāti nīvaraṇādīnaṃ paccanīkadhammānaṃ sudūratarabhāvena jhānaṅgānaṃ vūpasantatāya, nibbutasabbadarathapariḷāhatāyāti attho, yato tesaṃ jhānānaṃ paṇītatarādibhāvo. Ārammaṇasantatāyāti rūpapaṭighādivigamanena saṇhasukhumādibhāvappattasantabhāvena. Yadaggena hi nesaṃ bhāvanābhisamayasabbhāvitasaṇhasukhumākārāni ārammaṇāni santāni, tadaggena jhānaṅgānaṃ santatā veditabbā. Ārammaṇasantatāya santatā lokuttaradhammārammaṇāhi paccavekkhaṇāhi dīpetabbā. Vimuttā visesena muttā. Ye hi jhānadhammā tathāpavattapubbabhāgabhāvanāhi tabbisesatāya sātisayaṃ paṭipakkhadhammehi vimuttivasena pavattanti, tato eva tathāvimuttatāya pitu aṅke vissaṭṭhaaṅgapaccaṅgo viya kumāro nirāsaṅkabhāvena ārammaṇe adhimuttā ca pavattanti, te vimokkhāti vuccanti. Tenāha ‘‘vimokkhāti paccanīkadhammehi vimuttattā ārammaṇe ca adhimuttattā’’ti . Yadipi ārammaṇasamatikkamavasena pattabbāni āruppāni, na aṅgātikkamavasena, tathāpi yasmā ārammaṇe avirattassa jhānasamatikkamo na hoti, samatikkantesu ca jhānesu ārammaṇaṃ samatikkantameva hoti, tasmā ārammaṇasamatikkamaṃ avatvā ‘‘rūpāvacarajjhāne atikkamitvā’’ti icceva vuttaṃ. Atikkamma rūpeti pāḷiyaṃ ‘‘sampādetabbā, passitabbā’’ti vā kiñci padaṃ icchitabbaṃ, asutaparikappanena pana payojanaṃ natthīti ‘‘santāti padasambandho’’ti vuttaṃ. Evañca katvā tena virāgabhāvena tesaṃ santatāti ayampi attho vibhāvito hoti. Rūpajjhānādīnaṃ viya natthi etesaṃ ārammaṇabhūtaṃ vā phalabhūtaṃ vā rūpanti arūpā. Arūpā eva āruppā. Tenāha ‘‘ārammaṇato ca vipākato ca rūpavirahitā’’ti. Nāmakāyenāti sahajātanāmasamūhena.

    ६७. संयोजेन्तीति बन्धन्ति। केहीति आह ‘‘खन्धगती’’तिआदि। असमुच्छिन्‍नरागादिकस्स हि खन्धादीनं आयतिं खन्धादीहि सम्बन्धो, समुच्छिन्‍नरागादिकस्स पन तं नत्थि कतानम्पि कम्मानं असमत्थभावापत्तितोति। रागादीनं अन्वयतो च संयोजनट्ठो सिद्धोति आह ‘‘खन्धगति…पे॰… वुच्‍चन्ती’’ति। परिक्खयेनाति समुच्छेदेन सब्बसो आयतिं अनुप्पज्‍जनेन। पटिपक्खधम्मानं अनवसेसतो सवनतो पीळनतो सोतो, अरियमग्गोति आह ‘‘सोतोति च मग्गस्सेतं अधिवचन’’न्ति। तं सोतं आदितो पन्‍नो अधिगच्छीति सोतापन्‍नो, अट्ठमको। तेनाह ‘‘तंसमङ्गीपुग्गलस्सा’’ति, पठममग्गक्खणे पुग्गलस्साति अधिप्पायो। इध पन पन्‍न-सद्दो ‘‘फलसच्छिकिरियाय पटिपन्‍नो’’तिआदीसु (अ॰ नि॰ ८.५९) विय वत्तमानकालिकोति आह ‘‘मग्गेन फलस्स नामं दिन्‍न’’न्ति। अभीतकालिकत्ते पन सरसतोव नामलाभो सिया। विरूपं सदुक्खं सउपायासं निपातेतीति विनिपातो, अपायदुक्खे खिपनको। धम्मोति सभावो। तेनाह ‘‘अत्तान’’न्तिआदि। कस्माति अविनिपातधम्मताय कारणं पुच्छति। अपायं गमेन्तीति अपायगमनीया। सम्बुज्झतीति सम्बोधि, अरियमग्गो। सो पन पठममग्गस्स अधिगतत्ता अवसिट्ठो एव अधिगन्धब्बभावेन इच्छितब्बोति आह ‘‘उपरिमग्गत्तय’’न्ति।

    67.Saṃyojentīti bandhanti. Kehīti āha ‘‘khandhagatī’’tiādi. Asamucchinnarāgādikassa hi khandhādīnaṃ āyatiṃ khandhādīhi sambandho, samucchinnarāgādikassa pana taṃ natthi katānampi kammānaṃ asamatthabhāvāpattitoti. Rāgādīnaṃ anvayato ca saṃyojanaṭṭho siddhoti āha ‘‘khandhagati…pe… vuccantī’’ti. Parikkhayenāti samucchedena sabbaso āyatiṃ anuppajjanena. Paṭipakkhadhammānaṃ anavasesato savanato pīḷanato soto, ariyamaggoti āha ‘‘sototi ca maggassetaṃ adhivacana’’nti. Taṃ sotaṃ ādito panno adhigacchīti sotāpanno, aṭṭhamako. Tenāha ‘‘taṃsamaṅgīpuggalassā’’ti, paṭhamamaggakkhaṇe puggalassāti adhippāyo. Idha pana panna-saddo ‘‘phalasacchikiriyāya paṭipanno’’tiādīsu (a. ni. 8.59) viya vattamānakālikoti āha ‘‘maggena phalassa nāmaṃ dinna’’nti. Abhītakālikatte pana sarasatova nāmalābho siyā. Virūpaṃ sadukkhaṃ saupāyāsaṃ nipātetīti vinipāto, apāyadukkhe khipanako. Dhammoti sabhāvo. Tenāha ‘‘attāna’’ntiādi. Kasmāti avinipātadhammatāya kāraṇaṃ pucchati. Apāyaṃ gamentīti apāyagamanīyā. Sambujjhatīti sambodhi, ariyamaggo. So pana paṭhamamaggassa adhigatattā avasiṭṭho eva adhigandhabbabhāvena icchitabboti āha ‘‘uparimaggattaya’’nti.

    वण्णभणनत्थं वुत्तानि,न पहातब्बानीति अधिप्पायो। ओळारिकानं रागादीनं समुच्छिन्दनवसेन पवत्तमानो दुतियमग्गो अवसिट्ठानं तेसं तनुभावापत्तिया उप्पन्‍नो नाम होतीति वुत्तं ‘‘रागदोसमोहानं तनुत्ता’’ति। अधिच्‍चुप्पत्तियाति कदाचि करहचि उप्पज्‍जनेन। परियुट्ठानमन्दतायाति समुदाचारमुदुताय। अभिण्हं न उप्पज्‍जन्ति तज्‍जस्स अयोनिसोमनसिकारस्स अनिबद्धभावतो। मन्दमन्दा उप्पज्‍जन्ति विपल्‍लासानं तप्पच्‍चयानञ्‍च मोहमानादीनं मुदुतरभावतो। बहलाव उप्पज्‍जन्ति वत्थुपटिसेवनतोति अधिप्पायो। तेनाह ‘‘तथा ही’’तिआदि।

    Vaṇṇabhaṇanatthaṃ vuttāni,na pahātabbānīti adhippāyo. Oḷārikānaṃ rāgādīnaṃ samucchindanavasena pavattamāno dutiyamaggo avasiṭṭhānaṃ tesaṃ tanubhāvāpattiyā uppanno nāma hotīti vuttaṃ ‘‘rāgadosamohānaṃ tanuttā’’ti. Adhiccuppattiyāti kadāci karahaci uppajjanena. Pariyuṭṭhānamandatāyāti samudācāramudutāya. Abhiṇhaṃ na uppajjanti tajjassa ayonisomanasikārassa anibaddhabhāvato. Mandamandā uppajjanti vipallāsānaṃ tappaccayānañca mohamānādīnaṃ mudutarabhāvato. Bahalāva uppajjanti vatthupaṭisevanatoti adhippāyo. Tenāha ‘‘tathā hī’’tiādi.

    सकिं आगमनधम्मोति पटिसन्धिवसेन सकिंयेव आगमनसभावो। एकवारंयेव…पे॰… आगन्त्वाति इमिना पञ्‍चसु सकदागामीसु चत्तारो वज्‍जेत्वा एकोयेव गहितोति दस्सेन्तो ‘‘योपि ही’’तिआदिमाह। तत्थ य्वायं पञ्‍चमको सकदागामी ‘‘इध मग्गं भावेत्वा देवलोके निब्बत्तो, तत्थ यावतायुकं ठत्वा पुन इधूपपज्‍जित्वा परिनिब्बायती’’ति वुत्तो, तस्स एकबीजिना सद्धिं किं नानाकरणन्ति? एकबीजिस्स एका पटिसन्धि, सकदागामिस्स द्वे पटिसन्धियोति इदं तेसं नानाकरणं। यस्स हि सोतापन्‍नस्स एकंयेव खन्धबीजं, न एकं अत्तभावग्गहणं, सो एकबीजीति।

    Sakiṃ āgamanadhammoti paṭisandhivasena sakiṃyeva āgamanasabhāvo. Ekavāraṃyeva…pe… āgantvāti iminā pañcasu sakadāgāmīsu cattāro vajjetvā ekoyeva gahitoti dassento ‘‘yopi hī’’tiādimāha. Tattha yvāyaṃ pañcamako sakadāgāmī ‘‘idha maggaṃ bhāvetvā devaloke nibbatto, tattha yāvatāyukaṃ ṭhatvā puna idhūpapajjitvā parinibbāyatī’’ti vutto, tassa ekabījinā saddhiṃ kiṃ nānākaraṇanti? Ekabījissa ekā paṭisandhi, sakadāgāmissa dve paṭisandhiyoti idaṃ tesaṃ nānākaraṇaṃ. Yassa hi sotāpannassa ekaṃyeva khandhabījaṃ, na ekaṃ attabhāvaggahaṇaṃ, so ekabījīti.

    हेट्ठाति ‘‘अमहग्गतभूमिय’’न्ति हेट्ठा सम्बन्धनेन। हेट्ठाभागस्स हिताति हेट्ठाभागिया, तेसं। तानीति ओरब्भागियसंयोजनानि। कामावचरे निब्बत्ततियेव अज्झत्तं संयोजनत्ता। तथा हेस दूरतोपि आवत्तिधम्मो एवाति दस्सेतुं गिलबळिसमच्छादयो उपमाभावेन वुत्ता। ओपपातिकोति इमिना गब्भवासदुक्खाभावमाह। तत्थ परिनिब्बायीति इमिना सेसदुक्खाभावं। तत्थ परिनिब्बानता चस्स कामलोके खन्धबीजस्स अपुनारोहवसेनेवाति दस्सेतुं ‘‘अनावत्तिधम्मो’’ति वुत्तं।

    Heṭṭhāti ‘‘amahaggatabhūmiya’’nti heṭṭhā sambandhanena. Heṭṭhābhāgassa hitāti heṭṭhābhāgiyā, tesaṃ. Tānīti orabbhāgiyasaṃyojanāni. Kāmāvacare nibbattatiyeva ajjhattaṃ saṃyojanattā. Tathā hesa dūratopi āvattidhammo evāti dassetuṃ gilabaḷisamacchādayo upamābhāvena vuttā. Opapātikoti iminā gabbhavāsadukkhābhāvamāha. Tattha parinibbāyīti iminā sesadukkhābhāvaṃ. Tattha parinibbānatā cassa kāmaloke khandhabījassa apunārohavasenevāti dassetuṃ ‘‘anāvattidhammo’’ti vuttaṃ.

    ६८. केवलाति लोकियाभिञ्‍ञाहि असम्मिस्सा। लोकियपञ्‍चाभिञ्‍ञायोपि सीलानं आनिसंसो तदविनाभावतो। तापि दस्सेतुं आकङ्खेय्य चे…पे॰… एवमादिमाहाति योजना। आसवानं अनवसेसप्पहानतो अरहत्तमग्गोयेव विसेसतो ‘‘आसवक्खयो’’ति वत्तब्बतं अरहतीति वुत्तं ‘‘आसवक्खये कथिते’’ति, अञ्‍ञथा सब्बापि छळभिञ्‍ञा आसवक्खयो एवाति। इमेसं गुणानन्ति लोकियाभिञ्‍ञानं । यथा पुरिसस्स मुण्डितं सीसं सिखाविरहितत्ता न सोभति, एवं देसनाय सीसभूतापि अग्गमग्गकथा लोकियाभिञ्‍ञारहिता न सोभतीति आह ‘‘अयं कथा मुण्डाभिञ्‍ञाकथा नाम भवेय्या’’ति। इद्धिविकुब्बनाति इद्धि च विकुब्बना च। विकुब्बनग्गहणेन चेत्थ विकुब्बनिद्धिमाह, इद्धिग्गहणेन तदञ्‍ञं सब्बञ्‍च अभिञ्‍ञाकिच्‍चं। युत्तट्ठानेयेवाति लोकियाभिञ्‍ञानं निब्बत्तनस्स विय देसनाय युत्तट्ठानेयेव। एतेन न केवलं देसनक्‍कमेनेवायं देसना, अथ खो पटिपत्तिक्‍कमेनपीति दस्सेति। विसुद्धिमग्गे (विसुद्धि॰ २.३६९) वुत्ता, तस्मा तत्थ वुत्तनयेनेव वेदितब्बाति अधिप्पायो।

    68.Kevalāti lokiyābhiññāhi asammissā. Lokiyapañcābhiññāyopi sīlānaṃ ānisaṃso tadavinābhāvato. Tāpi dassetuṃ ākaṅkheyya ce…pe… evamādimāhāti yojanā. Āsavānaṃ anavasesappahānato arahattamaggoyeva visesato ‘‘āsavakkhayo’’ti vattabbataṃ arahatīti vuttaṃ ‘‘āsavakkhaye kathite’’ti, aññathā sabbāpi chaḷabhiññā āsavakkhayo evāti. Imesaṃ guṇānanti lokiyābhiññānaṃ . Yathā purisassa muṇḍitaṃ sīsaṃ sikhāvirahitattā na sobhati, evaṃ desanāya sīsabhūtāpi aggamaggakathā lokiyābhiññārahitā na sobhatīti āha ‘‘ayaṃ kathā muṇḍābhiññākathā nāma bhaveyyā’’ti. Iddhivikubbanāti iddhi ca vikubbanā ca. Vikubbanaggahaṇena cettha vikubbaniddhimāha, iddhiggahaṇena tadaññaṃ sabbañca abhiññākiccaṃ. Yuttaṭṭhāneyevāti lokiyābhiññānaṃ nibbattanassa viya desanāya yuttaṭṭhāneyeva. Etena na kevalaṃ desanakkamenevāyaṃ desanā, atha kho paṭipattikkamenapīti dasseti. Visuddhimagge (visuddhi. 2.369) vuttā, tasmā tattha vuttanayeneva veditabbāti adhippāyo.

    ६९. आसवानं खयाति हेट्ठिममग्गेन खेपितावसिट्ठानं आसवानं अरहत्तमग्गेन समुच्छिन्दनतो। यस्मा अरहत्तमग्गो न केवलं आसवेयेव खेपेति, अथ खो अवसिट्ठे सब्बकिलेसेपि, तस्मा आह ‘‘सब्बकिलेसानं खया’’ति। लक्खणमत्तञ्हेत्थ आसवग्गहणं, आसवानं आरम्मणभावस्सपि अनुपगमनतो अनासवं। यस्मा पन तत्थ आसवानं लेसोपि नत्थि, तस्मा वुत्तं ‘‘आसवविरहित’’न्ति। समाधि वुत्तो चेतोसीसेन यथा ‘‘चित्तं पञ्‍ञञ्‍च भावय’’न्ति (सं॰ नि॰ १.२३, १९२; पेटको॰ २२; मि॰ प॰ २.१.९) अधिप्पायो। रागतो विमुत्तत्ता अविज्‍जाय विमुत्तत्ताति इदं उजुविपच्‍चनीकपटिप्पस्सद्धिदस्सनं दट्ठब्बं, न तदञ्‍ञेसं पापधम्मानं अप्पटिप्पस्सद्धत्ता। इदानि तमेव समाधिपञ्‍ञानं रागाविज्‍जापटिपक्खतं आगमेन दस्सेतुं ‘‘वुत्तं चेत’’न्तिआदि वुत्तं। समथफलन्ति समथस्स फलं लोकियसमथभावनाय हि विपस्सनागताय आहितफलस्स लोकुत्तरसमथस्स सरिक्खकफलो चेतोविमुत्तिविपस्सनाफलन्ति एत्थापि एसेव नयो। अत्तनोयेवाति सुतमयञाणादिना विय परपच्‍चयतं नयग्गाहञ्‍च मुञ्‍चित्वा परतोघोसानुगतभावनाधिगमभूतताय अत्तनोयेव पञ्‍ञाय पच्‍चक्खं कत्वा सयम्भुञाणभूतायाति अधिप्पायो। तेनाह ‘‘अपरप्पच्‍चयेन ञत्वा’’ति।

    69.Āsavānaṃ khayāti heṭṭhimamaggena khepitāvasiṭṭhānaṃ āsavānaṃ arahattamaggena samucchindanato. Yasmā arahattamaggo na kevalaṃ āsaveyeva khepeti, atha kho avasiṭṭhe sabbakilesepi, tasmā āha ‘‘sabbakilesānaṃ khayā’’ti. Lakkhaṇamattañhettha āsavaggahaṇaṃ, āsavānaṃ ārammaṇabhāvassapi anupagamanato anāsavaṃ. Yasmā pana tattha āsavānaṃ lesopi natthi, tasmā vuttaṃ ‘‘āsavavirahita’’nti. Samādhi vutto cetosīsena yathā ‘‘cittaṃ paññañca bhāvaya’’nti (saṃ. ni. 1.23, 192; peṭako. 22; mi. pa. 2.1.9) adhippāyo. Rāgato vimuttattā avijjāya vimuttattāti idaṃ ujuvipaccanīkapaṭippassaddhidassanaṃ daṭṭhabbaṃ, na tadaññesaṃ pāpadhammānaṃ appaṭippassaddhattā. Idāni tameva samādhipaññānaṃ rāgāvijjāpaṭipakkhataṃ āgamena dassetuṃ ‘‘vuttaṃ ceta’’ntiādi vuttaṃ. Samathaphalanti samathassa phalaṃ lokiyasamathabhāvanāya hi vipassanāgatāya āhitaphalassa lokuttarasamathassa sarikkhakaphalo cetovimutti. Vipassanāphalanti etthāpi eseva nayo. Attanoyevāti sutamayañāṇādinā viya parapaccayataṃ nayaggāhañca muñcitvā paratoghosānugatabhāvanādhigamabhūtatāya attanoyeva paññāya paccakkhaṃ katvā sayambhuñāṇabhūtāyāti adhippāyo. Tenāha ‘‘aparappaccayena ñatvā’’ti.

    सब्बम्पि तन्ति सब्बम्पि सत्तरसविधं तं यथावुत्तं सीलानिसंसं। यथा आनिसंसवन्ते सम्मदेव सम्पादिते तदानिसंसा दस्सिता एव होन्ति तदायत्तभावतो, एवं आनिसंसपधानयोग्यभावेन दस्सिते तदानिसंसा दस्सिता एव होन्तीति आह ‘‘सम्पिण्डेत्वा दस्सेन्तो’’ति। वुत्तस्सेव अत्थस्स पुनवचनं निगमनन्ति वुत्तं ‘‘निगमनं आहा’’ति। पुब्बेति देसनारम्भे। एवं वुत्तन्ति ‘‘सम्पन्‍नसीला’’ति एवमादिना आकारेन वुत्तं। इदं सब्बम्पीति इदं ‘‘सम्पन्‍नसीला’’तिआदिकं सब्बम्पि वचनं। एतं पटिच्‍चाति एतं सम्पन्‍नसीलस्स भिक्खुनो यथावुत्तसत्तरसविधानिसंसभागितं सन्धाय वुत्तं। इदमेव हि ‘‘इति यं तं वुत्तं, इदमेतं पटिच्‍च वुत्त’’न्ति वचनं सन्धाय ‘‘सब्बम्पि तं सीलानिसंसं सम्पिण्डेत्वा दस्सेन्तो’’ति वुत्तं। एत्थआदितो छहि आनिसंसेहि परित्तभूमिका सम्पत्ति गहिता, तदन्तरं पञ्‍चहि लोकियाभिञ्‍ञाहि च महग्गतभूमिका, इतरेहि लोकुत्तरभूमिकाति एवं चतुभूमिकसम्पदानिसंससीलं नामेतं महन्तं महानुभावं, तस्मा तंसम्पादने सक्‍कच्‍चकारिता अप्पमत्तेन भवितब्बं।

    Sabbampi tanti sabbampi sattarasavidhaṃ taṃ yathāvuttaṃ sīlānisaṃsaṃ. Yathā ānisaṃsavante sammadeva sampādite tadānisaṃsā dassitā eva honti tadāyattabhāvato, evaṃ ānisaṃsapadhānayogyabhāvena dassite tadānisaṃsā dassitā eva hontīti āha ‘‘sampiṇḍetvā dassento’’ti. Vuttasseva atthassa punavacanaṃ nigamananti vuttaṃ ‘‘nigamanaṃ āhā’’ti. Pubbeti desanārambhe. Evaṃ vuttanti ‘‘sampannasīlā’’ti evamādinā ākārena vuttaṃ. Idaṃ sabbampīti idaṃ ‘‘sampannasīlā’’tiādikaṃ sabbampi vacanaṃ. Etaṃ paṭiccāti etaṃ sampannasīlassa bhikkhuno yathāvuttasattarasavidhānisaṃsabhāgitaṃ sandhāya vuttaṃ. Idameva hi ‘‘iti yaṃ taṃ vuttaṃ, idametaṃ paṭicca vutta’’nti vacanaṃ sandhāya ‘‘sabbampi taṃ sīlānisaṃsaṃ sampiṇḍetvā dassento’’ti vuttaṃ. Etthaādito chahi ānisaṃsehi parittabhūmikā sampatti gahitā, tadantaraṃ pañcahi lokiyābhiññāhi ca mahaggatabhūmikā, itarehi lokuttarabhūmikāti evaṃ catubhūmikasampadānisaṃsasīlaṃ nāmetaṃ mahantaṃ mahānubhāvaṃ, tasmā taṃsampādane sakkaccakāritā appamattena bhavitabbaṃ.

    आकङ्खेय्यसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Ākaṅkheyyasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ६. आकङ्खेय्यसुत्तं • 6. Ākaṅkheyyasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ६. आकङ्खेय्यसुत्तवण्णना • 6. Ākaṅkheyyasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact