Library / Tipiṭaka / तिपिटक • Tipiṭaka / जातकपाळि • Jātakapāḷi

    ९०. अकतञ्‍ञुजातकं

    90. Akataññujātakaṃ

    ९०.

    90.

    यो पुब्बे कतकल्याणो, कतत्थो नावबुज्झति।

    Yo pubbe katakalyāṇo, katattho nāvabujjhati;

    पच्छा किच्‍चे समुप्पन्‍ने, कत्तारं नाधिगच्छतीति॥

    Pacchā kicce samuppanne, kattāraṃ nādhigacchatīti.

    अकतञ्‍ञुजातकं दसमं।

    Akataññujātakaṃ dasamaṃ.

    अपायिम्हवग्गो नवमो।

    Apāyimhavaggo navamo.

    तस्सुद्दानं –

    Tassuddānaṃ –

    अपायिम्ह च दूभकं सत्तपदं, छळद्वर च आयतिना च पुन।

    Apāyimha ca dūbhakaṃ sattapadaṃ, chaḷadvara ca āyatinā ca puna;

    अहिसीलव मङ्गलि पापिकस्सा, सतंनिक्ख कतत्थवरेन दसाति॥

    Ahisīlava maṅgali pāpikassā, sataṃnikkha katatthavarena dasāti.







    Related texts:



    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / खुद्दकनिकाय (अट्ठकथा) • Khuddakanikāya (aṭṭhakathā) / जातक-अट्ठकथा • Jātaka-aṭṭhakathā / [९०] १०. अकतञ्‍ञुजातकवण्णना • [90] 10. Akataññujātakavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact