Library / Tipiṭaka / तिपिटक • Tipiṭaka / जातकपाळि • Jātakapāḷi |
९०. अकतञ्ञुजातकं
90. Akataññujātakaṃ
९०.
90.
यो पुब्बे कतकल्याणो, कतत्थो नावबुज्झति।
Yo pubbe katakalyāṇo, katattho nāvabujjhati;
पच्छा किच्चे समुप्पन्ने, कत्तारं नाधिगच्छतीति॥
Pacchā kicce samuppanne, kattāraṃ nādhigacchatīti.
अकतञ्ञुजातकं दसमं।
Akataññujātakaṃ dasamaṃ.
अपायिम्हवग्गो नवमो।
Apāyimhavaggo navamo.
तस्सुद्दानं –
Tassuddānaṃ –
अपायिम्ह च दूभकं सत्तपदं, छळद्वर च आयतिना च पुन।
Apāyimha ca dūbhakaṃ sattapadaṃ, chaḷadvara ca āyatinā ca puna;
अहिसीलव मङ्गलि पापिकस्सा, सतंनिक्ख कतत्थवरेन दसाति॥
Ahisīlava maṅgali pāpikassā, sataṃnikkha katatthavarena dasāti.
Related texts:
अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / खुद्दकनिकाय (अट्ठकथा) • Khuddakanikāya (aṭṭhakathā) / जातक-अट्ठकथा • Jātaka-aṭṭhakathā / [९०] १०. अकतञ्ञुजातकवण्णना • [90] 10. Akataññujātakavaṇṇanā