Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཛཱཏཀ-ཨཊྛཀཐཱ • Jātaka-aṭṭhakathā

    [༥༢༣] ༣. ཨལམྦུསཱཛཱཏཀཝཎྞནཱ

    [523] 3. Alambusājātakavaṇṇanā

    ཨཐབྲཝཱིཏི ཨིདཾ སཏྠཱ ཛེཏཝནེ ཝིཧརནྟོ པུརཱཎདུཏིཡིཀཱཔལོབྷནཾ ཨཱརབྦྷ ཀཐེསི། ཝཏྠུ ཨིནྡྲིཡཛཱཏཀེ (ཛཱ॰ ༡.༨.༦༠ ཨཱདཡོ) ཝིཏྠཱརིཏམེཝ། སཏྠཱ པན ཏཾ བྷིཀྑུཾ ‘‘སཙྩཾ ཀིར ཏྭཾ, བྷིཀྑུ, ཨུཀྐཎྛིཏོསཱི’’ཏི པུཙྪིཏྭཱ ‘‘སཙྩཾ, བྷནྟེ’’ཏི ཝུཏྟེ ‘‘ཀེན ཨུཀྐཎྛཱཔིཏོསཱི’’ཏི ཝཏྭཱ ‘‘པུརཱཎདུཏིཡིཀཱཡཱ’’ཏི ཝུཏྟེ ‘‘བྷིཀྑུ ཨེསཱ ཨིཏྠཱི ཏུཡ྄ཧཾ ཨནཏྠཀཱརིཀཱ, ཏྭཾ ཨེཏཾ ནིསྶཱཡ ཛྷཱནཾ ནཱསེཏྭཱ ཏཱིཎི སཾཝཙྪརཱནི མཱུལ༹ྷོ ཝིསཉྙཱི ནིཔཛྫིཏྭཱ ཨུཔྤནྣཱཡ སཉྙཱཡ མཧཱཔརིདེཝཾ པརིདེཝཱི’’ཏི ཝཏྭཱ ཨཏཱིཏཾ ཨཱཧརི།

    Athabravīti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Vatthu indriyajātake (jā. 1.8.60 ādayo) vitthāritameva. Satthā pana taṃ bhikkhuṃ ‘‘saccaṃ kira tvaṃ, bhikkhu, ukkaṇṭhitosī’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘kena ukkaṇṭhāpitosī’’ti vatvā ‘‘purāṇadutiyikāyā’’ti vutte ‘‘bhikkhu esā itthī tuyhaṃ anatthakārikā, tvaṃ etaṃ nissāya jhānaṃ nāsetvā tīṇi saṃvaccharāni mūḷho visaññī nipajjitvā uppannāya saññāya mahāparidevaṃ paridevī’’ti vatvā atītaṃ āhari.

    ཨཏཱིཏེ བཱརཱཎསིཡཾ བྲཧྨདཏྟེ རཛྫཾ ཀཱརེནྟེ བོདྷིསཏྟོ ཀཱསིརཊྛེ བྲཱཧྨཎཀུལེ ནིབྦཏྟིཏྭཱ ཝཡཔྤཏྟོ སབྦསིཔྤེསུ ནིཔྥཏྟིཾ པཏྭཱ ཨིསིཔབྦཛྫཾ པབྦཛིཏྭཱ ཨརཉྙཱཡཏནེ ཝནམཱུལཕལཱཧཱརོ ཡཱཔེསི། ཨཐེཀཱ མིགཱི ཏསྶ པསྶཱཝཊྛཱནེ སམྦྷཝམིསྶཀཾ ཏིཎཾ ཁཱདིཏྭཱ ཨུདཀཾ པིཝི། ཨེཏྟཀེནེཝ ཙ ཏསྨིཾ པཊིབདྡྷཙིཏྟཱ གབྦྷཾ པཊིལབྷིཏྭཱ ཏཏོ པཊྛཱཡ ཀཏྠཙི ཨགནྟྭཱ ཏཏྠེཝ ཏིཎཾ ཁཱདིཏྭཱ ཨསྶམསྶ སཱམནྟེཡེཝ ཝིཙརཏི ། མཧཱསཏྟོ པརིགྒཎྷནྟོ ཏཾ ཀཱརཎཾ ཨཉྙཱསི། སཱ ཨཔརབྷཱགེ མནུསྶདཱརཀཾ ཝིཛཱཡི། མཧཱསཏྟོ ཏཾ པུཏྟསིནེཧེན པཊིཛགྒི, ‘‘ཨིསིསིངྒོ’’ཏིསྶ ནཱམཾ ཨཀཱསི། ཨཐ ནཾ མཧཱསཏྟོ ཝིཉྙུཏཔྤཏྟཾ པབྦཱཛེཏྭཱ ཨཏྟནོ མཧལླཀཀཱལེ ཏཾ ཨཱདཱཡ ནཱརིཝནཾ ནཱམ གནྟྭཱ, ‘‘ཏཱཏ, ཨིམསྨིཾ ཧིམཝནྟེ ཨིམེཧི པུཔྥེཧི སདིསཱ ཨིཏྠིཡོ ནཱམ ཧོནྟི, ཏཱ ཨཏྟནོ ཝསཾ གཏེ མཧཱཝིནཱསཾ པཱཔེནྟི, ན ཏཱསཾ ཝསཾ ནཱམ གནྟུཾ ཝཊྚཏཱི’’ཏི ཨོཝདིཏྭཱ ཨཔརབྷཱགེ བྲཧྨལོཀཔརཱཡཎོ ཨཧོསི།

    Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāsiraṭṭhe brāhmaṇakule nibbattitvā vayappatto sabbasippesu nipphattiṃ patvā isipabbajjaṃ pabbajitvā araññāyatane vanamūlaphalāhāro yāpesi. Athekā migī tassa passāvaṭṭhāne sambhavamissakaṃ tiṇaṃ khāditvā udakaṃ pivi. Ettakeneva ca tasmiṃ paṭibaddhacittā gabbhaṃ paṭilabhitvā tato paṭṭhāya katthaci agantvā tattheva tiṇaṃ khāditvā assamassa sāmanteyeva vicarati . Mahāsatto pariggaṇhanto taṃ kāraṇaṃ aññāsi. Sā aparabhāge manussadārakaṃ vijāyi. Mahāsatto taṃ puttasinehena paṭijaggi, ‘‘isisiṅgo’’tissa nāmaṃ akāsi. Atha naṃ mahāsatto viññutappattaṃ pabbājetvā attano mahallakakāle taṃ ādāya nārivanaṃ nāma gantvā, ‘‘tāta, imasmiṃ himavante imehi pupphehi sadisā itthiyo nāma honti, tā attano vasaṃ gate mahāvināsaṃ pāpenti, na tāsaṃ vasaṃ nāma gantuṃ vaṭṭatī’’ti ovaditvā aparabhāge brahmalokaparāyaṇo ahosi.

    ཨིསིསིངྒོཔི ཛྷཱནཀཱིལ༹ཾ ཀཱིལ༹ནྟོ ཧིམཝནྟཔྤདེསེ ཝཱསཾ ཀཔྤེསི། གྷོརཏཔོ པརམདྷིཏིནྡྲིཡོ ཨཧོསི། ཨཐསྶ སཱིལཏེཛེན སཀྐསྶ བྷཝནཾ ཀམྤི, སཀྐོ ཨཱཝཛྫེནྟོ ཏཾ ཀཱརཎཾ ཉཏྭཱ ‘‘ཨཡཾ མཾ སཀྐཏྟཱ ཙཱཝེཡྻ, ཨེཀཾ ཨཙྪརཾ པེསེཏྭཱ སཱིལམསྶ བྷིནྡཱཔེསྶཱམཱི’’ཏི སཀལདེཝལོཀཾ ཨུཔཔརིཀྑནྟོ ཨཏྟནོ ཨཌྜྷཏེཡྻཀོཊིསངྑཱནཾ པརིཙཱརིཀཱནཾ མཛ྄ཛྷེ ཨེཀཾ ཨལམྦུསཾ ནཱམ ཨཙྪརཾ ཋཔེཏྭཱ ཨཉྙཾ ཏསྶ སཱིལཾ བྷིནྡིཏུཾ སམཏྠཾ ཨདིསྭཱ ཏཾ པཀྐོསཱཔེཏྭཱ ཏསྶ སཱིལབྷེདཾ ཀཱཏུཾ ཨཱཎཱཔེསི། ཏམཏྠཾ ཨཱཝིཀརོནྟོ སཏྠཱ པཋམཾ གཱཐམཱཧ –

    Isisiṅgopi jhānakīḷaṃ kīḷanto himavantappadese vāsaṃ kappesi. Ghoratapo paramadhitindriyo ahosi. Athassa sīlatejena sakkassa bhavanaṃ kampi, sakko āvajjento taṃ kāraṇaṃ ñatvā ‘‘ayaṃ maṃ sakkattā cāveyya, ekaṃ accharaṃ pesetvā sīlamassa bhindāpessāmī’’ti sakaladevalokaṃ upaparikkhanto attano aḍḍhateyyakoṭisaṅkhānaṃ paricārikānaṃ majjhe ekaṃ alambusaṃ nāma accharaṃ ṭhapetvā aññaṃ tassa sīlaṃ bhindituṃ samatthaṃ adisvā taṃ pakkosāpetvā tassa sīlabhedaṃ kātuṃ āṇāpesi. Tamatthaṃ āvikaronto satthā paṭhamaṃ gāthamāha –

    ༩༥.

    95.

    ‘‘ཨཐབྲཝི བྲཧཱ ཨིནྡོ, ཝཏྲབྷཱུ ཛཡཏཾ པིཏཱ།

    ‘‘Athabravi brahā indo, vatrabhū jayataṃ pitā;

    དེཝཀཉྙཾ པརཱབྷེཏྭཱ, སུདྷམྨཱཡཾ ཨལམྦུས’’ནྟི༎

    Devakaññaṃ parābhetvā, sudhammāyaṃ alambusa’’nti.

    ཏཏྠ བྲཧཱཏི མཧཱ། ཝཏྲབྷཱུཏི ཝཏྲསྶ ནཱམ ཨསུརསྶ ཨབྷིབྷཝིཏཱ། ཛཡཏཾ པིཏཱཏི ཛཡནྟཱནཾ ཛཡཔྤཏྟཱནཾ སེསཱནཾ ཏེཏྟིཾསཱཡ དེཝཔུཏྟཱནཾ པིཏུཀིཙྩསཱདྷནེན པིཏཱ། པརཱབྷེཏྭཱཏི ཧདཡཾ བྷིནྡིཏྭཱ ཨོལོཀེནྟོ ཝིཡ ཏཾ ‘‘པཊིབལཱ ཨཡ’’ནྟི ཉཏྭཱཏི ཨཏྠོ། སུདྷམྨཱཡནྟི སུདྷམྨཱཡཾ དེཝསབྷཱཡཾ།

    Tattha brahāti mahā. Vatrabhūti vatrassa nāma asurassa abhibhavitā. Jayataṃ pitāti jayantānaṃ jayappattānaṃ sesānaṃ tettiṃsāya devaputtānaṃ pitukiccasādhanena pitā. Parābhetvāti hadayaṃ bhinditvā olokento viya taṃ ‘‘paṭibalā aya’’nti ñatvāti attho. Sudhammāyanti sudhammāyaṃ devasabhāyaṃ.

    པཎྜུཀམྦལསིལཱསནེ ནིསིནྣོ ཏཾ ཨལམྦུསཾ པཀྐོསཱཔེཏྭཱ ཨིདམཱཧ –

    Paṇḍukambalasilāsane nisinno taṃ alambusaṃ pakkosāpetvā idamāha –

    ༩༦.

    96.

    ‘‘མིསྶེ དེཝཱ ཏཾ ཡཱཙནྟི, ཏཱཝཏིཾསཱ སཨིནྡཀཱ།

    ‘‘Misse devā taṃ yācanti, tāvatiṃsā saindakā;

    ཨིསིཔྤལོབྷནེ གཙྪ, ཨིསིསིངྒཾ ཨལམྦུསེ’’ཏི༎

    Isippalobhane gaccha, isisiṅgaṃ alambuse’’ti.

    ཏཏྠ མིསྶེཏི ཏཾ ཨཱལཔཏི, ཨིདཉྩ ཏསྶཱ ནཱམཾ, སབྦཱ པནིཏྠིཡོ པུརིསེ ཀིལེསམིསྶནེན མིསྶནཏོ ‘‘མིསྶཱ’’ཏི ཝུཙྩནྟི, ཏེན སཱདྷཱརཎེན གུཎནཱམེནཱལཔནྟོ ཨེཝམཱཧ། ཨིསིཔྤལོབྷནེཏི ཨིསཱིནཾ པལོབྷནསམཏྠེ། ཨིསིསིངྒནྟི ཏསྶ ཀིར མཏྠཀེ མིགསིངྒཱཀཱརེན དྭེ ཙཱུལཱ༹ ཨུཊྛཧིཾསུ, ཏསྨཱ ཨེཝཾ ཝུཙྩཏི།

    Tattha misseti taṃ ālapati, idañca tassā nāmaṃ, sabbā panitthiyo purise kilesamissanena missanato ‘‘missā’’ti vuccanti, tena sādhāraṇena guṇanāmenālapanto evamāha. Isippalobhaneti isīnaṃ palobhanasamatthe. Isisiṅganti tassa kira matthake migasiṅgākārena dve cūḷā uṭṭhahiṃsu, tasmā evaṃ vuccati.

    ཨིཏི སཀྐོ ‘‘གཙྪ ཨིསིསིངྒཾ ཨུཔསངྐམིཏྭཱ ཨཏྟནོ ཝསཾ ཨཱནེཏྭཱ སཱིལམསྶ བྷིནྡཱ’’ཏི ཨལམྦུསཾ ཨཱཎཱཔེསི།

    Iti sakko ‘‘gaccha isisiṅgaṃ upasaṅkamitvā attano vasaṃ ānetvā sīlamassa bhindā’’ti alambusaṃ āṇāpesi.

    ༩༧.

    97.

    ‘‘པུརཱཡཾ ཨམྷེ ཨཙྩེཏི, ཝཏྟཝཱ བྲཧྨཙརིཡཝཱ།

    ‘‘Purāyaṃ amhe acceti, vattavā brahmacariyavā;

    ནིབྦཱནཱབྷིརཏོ ཝུདྡྷོ, ཏསྶ མགྒཱནི ཨཱཝརཱ’’ཏི༎ – ཝཙནཾ ཨཱཧ།

    Nibbānābhirato vuddho, tassa maggāni āvarā’’ti. – vacanaṃ āha;

    ཏཏྠ པུརཱཡནྟི ཨཡཾ ཏཱཔསོ ཝཏྟསམྤནྣོ ཙ བྲཧྨཙརིཡཝཱ ཙ, སོ པནེས དཱིགྷཱཡུཀཏཱཡ ནིབྦཱནསངྑཱཏེ མགྒེ ཨབྷིརཏོ གུཎཝུདྡྷིཡཱ ཙ ཝུདྡྷོ། ཏསྨཱ ཡཱཝ ཨེས ཨམྷེ ནཱཏིཀྐམཏི, ན ཨབྷིབྷཝིཏྭཱ ཨིམམྷཱ ཋཱནཱ ཙཱཝེཏི, ཏཱཝདེཝ ཏྭཾ གནྟྭཱ ཏསྶ དེཝལོཀགམནཱནི མགྒཱནི ཨཱཝར, ཡཐཱ ཨིདྷ ནཱགཙྪཏི, ཨེཝཾ ཀརོཧཱིཏི ཨཏྠོ།

    Tattha purāyanti ayaṃ tāpaso vattasampanno ca brahmacariyavā ca, so panesa dīghāyukatāya nibbānasaṅkhāte magge abhirato guṇavuddhiyā ca vuddho. Tasmā yāva esa amhe nātikkamati, na abhibhavitvā imamhā ṭhānā cāveti, tāvadeva tvaṃ gantvā tassa devalokagamanāni maggāni āvara, yathā idha nāgacchati, evaṃ karohīti attho.

    ཏཾ སུཏྭཱ ཨལམྦུསཱ གཱཐཱདྭཡམཱཧ –

    Taṃ sutvā alambusā gāthādvayamāha –

    ༩༨.

    98.

    ‘‘དེཝརཱཛ ཀིམེཝ ཏྭཾ, མམེཝ ཏུཝཾ སིཀྑསི།

    ‘‘Devarāja kimeva tvaṃ, mameva tuvaṃ sikkhasi;

    ཨིསིཔྤལོབྷནེ གཙྪ, སནྟི ཨཉྙཱཔི ཨཙྪརཱ༎

    Isippalobhane gaccha, santi aññāpi accharā.

    ༩༩.

    99.

    ‘‘མཱདིསིཡོ པཝརཱ ཙེཝ, ཨསོཀེ ནནྡནེ ཝནེ།

    ‘‘Mādisiyo pavarā ceva, asoke nandane vane;

    ཏཱསམྤི ཧོཏུ པརིཡཱཡོ, ཏཱཔི ཡནྟུ པལོབྷནཱ’’ཏི༎

    Tāsampi hotu pariyāyo, tāpi yantu palobhanā’’ti.

    ཏཏྠ ཀིམེཝ ཏྭནྟི ཀིཾ ནཱམེཏཾ ཏྭཾ ཀརོསཱིཏི དཱིཔེཏི། མམེཝ ཏུཝཾ སིཀྑསཱིཏི ཨིམསྨིཾ སཀལདེཝལོཀེ མམེཝ ཏུཝཾ ཨིཀྑསི, ཨཉྙཾ ན པསྶསཱིཏི ཨདྷིཔྤཱཡེན ཝདཏི། -ཀཱརོ པནེཏྠ བྱཉྫནསནྡྷིཀརོ། ཨིསིཔྤལོབྷནེ གཙྪཱཏི ཀིཾཀཱརཎཱ མཉྙེཝ ཨེཝཾ ཝདེསཱིཏི ཨདྷིཔྤཱཡོ ། པཝརཱ ཙེཝཱཏི མཡཱ ཨུཏྟརིཏརཱ ཙེཝ། ཨསོཀེཏི སོཀརཧིཏེ། ནནྡནེཏི ནནྡིཛནཀེ། པརིཡཱཡོཏི གམནཝཱརོ།

    Tattha kimeva tvanti kiṃ nāmetaṃ tvaṃ karosīti dīpeti. Mameva tuvaṃ sikkhasīti imasmiṃ sakaladevaloke mameva tuvaṃ ikkhasi, aññaṃ na passasīti adhippāyena vadati. Sa-kāro panettha byañjanasandhikaro. Isippalobhane gacchāti kiṃkāraṇā maññeva evaṃ vadesīti adhippāyo . Pavarā cevāti mayā uttaritarā ceva. Asoketi sokarahite. Nandaneti nandijanake. Pariyāyoti gamanavāro.

    ཏཏོ སཀྐོ ཏིསྶོ གཱཐཱཡོ ཨབྷཱསི –

    Tato sakko tisso gāthāyo abhāsi –

    ༡༠༠.

    100.

    ‘‘ཨདྡྷཱ ཧི སཙྩཾ བྷཎསི, སནྟི ཨཉྙཱཔི ཨཙྪརཱ།

    ‘‘Addhā hi saccaṃ bhaṇasi, santi aññāpi accharā;

    ཏཱདིསིཡོ པཝརཱ ཙེཝ, ཨསོཀེ ནནྡནེ ཝནེ༎

    Tādisiyo pavarā ceva, asoke nandane vane.

    ༡༠༡.

    101.

    ‘‘ན ཏཱ ཨེཝཾ པཛཱནནྟི, པཱརིཙརིཡཾ པུམཾ གཏཱ།

    ‘‘Na tā evaṃ pajānanti, pāricariyaṃ pumaṃ gatā;

    ཡཱདིསཾ ཏྭཾ པཛཱནཱསི, ནཱརི སབྦངྒསོབྷནེ༎

    Yādisaṃ tvaṃ pajānāsi, nāri sabbaṅgasobhane.

    ༡༠༢.

    102.

    ‘‘ཏྭམེཝ གཙྪ ཀལྱཱཎི, ཨིཏྠཱིནཾ པཝརཱ ཙསི།

    ‘‘Tvameva gaccha kalyāṇi, itthīnaṃ pavarā casi;

    ཏཝེཝ ཝཎྞརཱུཔེན, སཝསམཱནཡིསྶསཱི’’ཏི༎

    Taveva vaṇṇarūpena, savasamānayissasī’’ti.

    ཏཏྠ པུམཾ གཏཱཏི པུརིསཾ ཨུཔསངྐམནྟཱ སམཱནཱ པུརིསཔལོབྷིནིཔཱརིཙརིཡཾ ན ཛཱནནྟི། ཝཎྞརཱུཔེནཱཏི སརཱིརཝཎྞེན ཙེཝ རཱུཔསམྤཏྟིཡཱ ཙ། སཝསམཱནཡིསྶསཱིཏི ཏཾ ཏཱཔསཾ ཨཏྟནོ ཝསཾ ཨཱནེསྶསཱིཏི།

    Tattha pumaṃ gatāti purisaṃ upasaṅkamantā samānā purisapalobhinipāricariyaṃ na jānanti. Vaṇṇarūpenāti sarīravaṇṇena ceva rūpasampattiyā ca. Savasamānayissasīti taṃ tāpasaṃ attano vasaṃ ānessasīti.

    ཏཾ སུཏྭཱ ཨལམྦུསཱ དྭེ གཱཐཱ ཨབྷཱསི –

    Taṃ sutvā alambusā dve gāthā abhāsi –

    ༡༠༣.

    103.

    ‘‘ན ཝཱཧཾ ན གམིསྶཱམི, དེཝརཱཛེན པེསིཏཱ།

    ‘‘Na vāhaṃ na gamissāmi, devarājena pesitā;

    ཝིབྷེམི ཙེཏཾ ཨཱསཱདུཾ, ཨུགྒཏེཛོ ཧི བྲཱཧྨཎོ༎

    Vibhemi cetaṃ āsāduṃ, uggatejo hi brāhmaṇo.

    ༡༠༤.

    104.

    ‘‘ཨནེཀེ ནིརཡཾ པཏྟཱ, ཨིསིམཱསཱདིཡཱ ཛནཱ།

    ‘‘Aneke nirayaṃ pattā, isimāsādiyā janā;

    ཨཱཔནྣཱ མོཧསཾསཱརཾ, ཏསྨཱ ལོམཱནི ཧཾསཡེ’’ཏི༎

    Āpannā mohasaṃsāraṃ, tasmā lomāni haṃsaye’’ti.

    ཏཏྠ ན ཝཱཧནྟི ན ཝེ ཨཧཾ། ཝིབྷེམཱིཏི བྷཱཡཱམི། ཨཱསཱདུནྟི ཨཱསཱདིཏུཾ། ཨིདཾ ཝུཏྟཾ ཧོཏི – ནཱཧཾ, དེཝ, ཏཡཱ པེསིཏཱ ན གམིསྶཱམི, ཨཔིཙཱཧཾ ཏཾ ཨིསིཾ སཱིལབྷེདནཏྠཱཡ ཨལླཱིཡིཏུཾ བྷཱཡཱམི, ཨུགྒཏེཛོ ཧི སོཏི། ཨཱསཱདིཡཱཏི ཨཱསཱདེཏྭཱ། མོཧསཾསཱརནྟི མོཧེན སཾསཱརཾ, མོཧེན ཨིསིཾ པལོབྷེཏྭཱ སཾསཱརཾ ཨཱཔནྣཱ ཝཊྚདུཀྑེ པཏིཊྛིཏཱ སཏྟཱ གཎནཔཐཾ ཨཏིཀྐནྟཱ ། ཏསྨཱཏི ཏེན ཀཱརཎེན། ལོམཱནི ཧཾསཡེཏི ཨཧཾ ལོམཱནི ཨུཊྛཔེམི, ‘‘ཏསྶ ཀིརཱཧཾ སཱིལཾ བྷིནྡིསྶཱམཱི’’ཏི ཙིནྟཡམཱནཱཡ མེ ལོམཱནི པཧཾསནྟཱིཏི ཝདཏི།

    Tattha na vāhanti na ve ahaṃ. Vibhemīti bhāyāmi. Āsādunti āsādituṃ. Idaṃ vuttaṃ hoti – nāhaṃ, deva, tayā pesitā na gamissāmi, apicāhaṃ taṃ isiṃ sīlabhedanatthāya allīyituṃ bhāyāmi, uggatejo hi soti. Āsādiyāti āsādetvā. Mohasaṃsāranti mohena saṃsāraṃ, mohena isiṃ palobhetvā saṃsāraṃ āpannā vaṭṭadukkhe patiṭṭhitā sattā gaṇanapathaṃ atikkantā . Tasmāti tena kāraṇena. Lomāni haṃsayeti ahaṃ lomāni uṭṭhapemi, ‘‘tassa kirāhaṃ sīlaṃ bhindissāmī’’ti cintayamānāya me lomāni pahaṃsantīti vadati.

    ༡༠༥.

    105.

    ‘‘ཨིདཾ ཝཏྭཱན པཀྐཱམི, ཨཙྪརཱ ཀཱམཝཎྞིནཱི།

    ‘‘Idaṃ vatvāna pakkāmi, accharā kāmavaṇṇinī;

    མིསྶཱ མིསྶིཏུམིཙྪནྟཱི, ཨིསིསིངྒཾ ཨལམྦུསཱ༎

    Missā missitumicchantī, isisiṅgaṃ alambusā.

    ༡༠༦.

    106.

    ‘‘སཱ ཙ ཏཾ ཝནམོགཡ྄ཧ, ཨིསིསིངྒེན རཀྑིཏཾ།

    ‘‘Sā ca taṃ vanamogayha, isisiṅgena rakkhitaṃ;

    བིམྦིཛཱལཀསཉྪནྣཾ, སམནྟཱ ཨདྡྷཡོཛནཾ༎

    Bimbijālakasañchannaṃ, samantā addhayojanaṃ.

    ༡༠༧.

    107.

    ‘‘པཱཏོཝ པཱཏརཱསམྷི, ཨུདཎྷསམཡཾ པཏི།

    ‘‘Pātova pātarāsamhi, udaṇhasamayaṃ pati;

    ཨགྒིཊྛཾ པརིམཛྫནྟཾ, ཨིསིསིངྒཾ ཨུཔཱགམཱི’’ཏི༎ – ཨིམཱ ཨབྷིསམྦུདྡྷགཱཐཱ།

    Aggiṭṭhaṃ parimajjantaṃ, isisiṅgaṃ upāgamī’’ti. – imā abhisambuddhagāthā;

    ཏཏྠ པཀྐཱམཱིཏི ཏེན ཧི, དེཝརཱཛ, ཨཱཝཛྫེཡྻཱསི མནྟི ཨཏྟནོ སཡནགབྦྷཾ པཝིསིཏྭཱ ཨལངྐརིཏྭཱ ཨིསིསིངྒཾ ཀིལེསེན མིསྶིཏུཾ ཨིཙྪནྟཱི པཀྐཱམི, བྷིཀྑཝེ, སཱ ཨཙྪརཱ ཏསྶ ཨསྶམཾ གཏཱཏི། བིམྦིཛཱལཀསཉྪནྣནྟི རཏྟངྐུརཝནེན སཉྪནྣཾ། པཱཏོཝ པཱཏརཱསམྷཱིཏི, བྷིཀྑཝེ, པཱཏརཱསཝེལཱཡ པཱཏོཝ པགེཡེཝ ཨཏིཔགེཝ། ཨུདཎྷསམཡཾ པཏཱིཏི སཱུརིཡུགྒམནཝེལཱཡམེཝ། ཨགྒིཊྛནྟི ཨགྒིསཱལཾ། རཏྟིཾ པདྷཱནམནུཡུཉྫིཏྭཱ པཱཏོཝ ནྷཏྭཱ ཨུདཀཀིཙྩཾ ཀཏྭཱ པཎྞསཱལཱཡཾ ཐོཀཾ ཛྷཱནསུཁེན ཝཱིཏིནཱམེཏྭཱ ནིཀྑམིཏྭཱ ཨགྒིསཱལཾ སམྨཛྫནྟཾ ཏཾ ཨིསིསིངྒཾ སཱ ཨུཔཱགམི, ཨིཏྠིཝིལཱསཾ དསྶེནྟཱི ཏསྶ པུརཏོ ཨཊྛཱསི།

    Tattha pakkāmīti tena hi, devarāja, āvajjeyyāsi manti attano sayanagabbhaṃ pavisitvā alaṅkaritvā isisiṅgaṃ kilesena missituṃ icchantī pakkāmi, bhikkhave, sā accharā tassa assamaṃ gatāti. Bimbijālakasañchannanti rattaṅkuravanena sañchannaṃ. Pātova pātarāsamhīti, bhikkhave, pātarāsavelāya pātova pageyeva atipageva. Udaṇhasamayaṃ patīti sūriyuggamanavelāyameva. Aggiṭṭhanti aggisālaṃ. Rattiṃ padhānamanuyuñjitvā pātova nhatvā udakakiccaṃ katvā paṇṇasālāyaṃ thokaṃ jhānasukhena vītināmetvā nikkhamitvā aggisālaṃ sammajjantaṃ taṃ isisiṅgaṃ sā upāgami, itthivilāsaṃ dassentī tassa purato aṭṭhāsi.

    ཨཐ ནཾ ཏཱཔསོ པུཙྪནྟོ ཨཱཧ –

    Atha naṃ tāpaso pucchanto āha –

    ༡༠༨.

    108.

    ‘‘ཀཱ ནུ ཝིཛྫུརིཝཱབྷཱསི, ཨོསདྷཱི ཝིཡ ཏཱརཀཱ།

    ‘‘Kā nu vijjurivābhāsi, osadhī viya tārakā;

    ཝིཙིཏྟཧཏྠཱབྷརཎཱ, ཨཱམུཏྟམཎིཀུཎྜལཱ༎

    Vicittahatthābharaṇā, āmuttamaṇikuṇḍalā.

    ༡༠༩.

    109.

    ‘‘ཨཱདིཙྩཝཎྞསངྐཱསཱ, ཧེམཙནྡནགནྡྷིནཱི།

    ‘‘Ādiccavaṇṇasaṅkāsā, hemacandanagandhinī;

    སཉྙཏཱུརཱུ མཧཱམཱཡཱ, ཀུམཱརཱི ཙཱརུདསྶནཱ༎

    Saññatūrū mahāmāyā, kumārī cārudassanā.

    ༡༡༠.

    110.

    ‘‘ཝིལགྒཱ མུདུཀཱ སུདྡྷཱ, པཱདཱ ཏེ སུཔྤཏིཊྛིཏཱ།

    ‘‘Vilaggā mudukā suddhā, pādā te suppatiṭṭhitā;

    གམནཱ ཀཱམནཱིཡཱ ཏེ, ཧརནྟིཡེཝ མེ མནོ༎

    Gamanā kāmanīyā te, harantiyeva me mano.

    ༡༡༡.

    111.

    ‘‘ཨནུཔུབྦཱ ཙ ཏེ ཨཱུརཱུ, ནཱགནཱསསམཱུཔམཱ།

    ‘‘Anupubbā ca te ūrū, nāganāsasamūpamā;

    ཝིམཊྛཱ ཏུཡ྄ཧཾ སུསྶོཎཱི, ཨཀྑསྶ ཕལཀཾ ཡཐཱ༎

    Vimaṭṭhā tuyhaṃ sussoṇī, akkhassa phalakaṃ yathā.

    ༡༡༢.

    112.

    ‘‘ཨུཔྤལསྶེཝ ཀིཉྫཀྑཱ, ནཱབྷི ཏེ སཱདྷུསཎྛིཏཱ།

    ‘‘Uppalasseva kiñjakkhā, nābhi te sādhusaṇṭhitā;

    པུརཱ ཀཎྷཉྫནསྶེཝ, དཱུརཏོ པཏིདིསྶཏི༎

    Purā kaṇhañjanasseva, dūrato patidissati.

    ༡༡༣.

    113.

    ‘‘དུཝིདྷཱ ཛཱཏཱ ཨུརཛཱ, ཨཝཎྚཱ སཱདྷུཔཙྩུདཱ།

    ‘‘Duvidhā jātā urajā, avaṇṭā sādhupaccudā;

    པཡོདྷརཱ ཨཔཏིཏཱ, ཨཌྜྷལཱབུསམཱ ཐནཱ༎

    Payodharā apatitā, aḍḍhalābusamā thanā.

    ༡༡༤.

    114.

    ‘‘དཱིགྷཱ ཀམྦུཏལཱབྷཱསཱ, གཱིཝཱ ཨེཎེཡྻཀཱ ཡཐཱ།

    ‘‘Dīghā kambutalābhāsā, gīvā eṇeyyakā yathā;

    པཎྜརཱཝརཎཱ ཝགྒུ, ཙཏུཏྠམནསནྣིབྷཱ༎

    Paṇḍarāvaraṇā vaggu, catutthamanasannibhā.

    ༡༡༥.

    115.

    ‘‘ཨུདྡྷགྒཱ ཙ ཨདྷགྒཱ ཙ, དུམགྒཔརིམཛྫིཏཱ།

    ‘‘Uddhaggā ca adhaggā ca, dumaggaparimajjitā;

    དུཝིཛཱ ནེལསམྦྷཱུཏཱ, དནྟཱ ཏཝ སུདསྶནཱ༎

    Duvijā nelasambhūtā, dantā tava sudassanā.

    ༡༡༦.

    116.

    ‘‘ཨཔཎྜརཱ ལོཧིཏནྟཱ, ཛིཉྫཱུཀཕལསནྣིབྷཱ།

    ‘‘Apaṇḍarā lohitantā, jiñjūkaphalasannibhā;

    ཨཱཡཏཱ ཙ ཝིསཱལཱ ཙ, ནེཏྟཱ ཏཝ སུདསྶནཱ༎

    Āyatā ca visālā ca, nettā tava sudassanā.

    ༡༡༧.

    117.

    ‘‘ནཱཏིདཱིགྷཱ སུསམྨཊྛཱ, ཀནཀབྱཱསམོཙིཏཱ།

    ‘‘Nātidīghā susammaṭṭhā, kanakabyāsamocitā;

    ཨུཏྟམངྒརུཧཱ ཏུཡ྄ཧཾ, ཀེསཱ ཙནྡནགནྡྷིཀཱ༎

    Uttamaṅgaruhā tuyhaṃ, kesā candanagandhikā.

    ༡༡༨.

    118.

    ‘‘ཡཱཝཏཱ ཀསིགོརཀྑཱ, ཝཱཎིཛཱནཉྩ ཡཱ གཏི།

    ‘‘Yāvatā kasigorakkhā, vāṇijānañca yā gati;

    ཨིསཱིནཉྩ པརཀྐནྟཾ, སཉྙཏཱནཾ ཏཔསྶིནཾ༎

    Isīnañca parakkantaṃ, saññatānaṃ tapassinaṃ.

    ༡༡༩.

    119.

    ‘‘ན ཏེ སམསམཾ པསྶེ, ཨསྨིཾ པཐཝིམཎྜལེ།

    ‘‘Na te samasamaṃ passe, asmiṃ pathavimaṇḍale;

    ཀོ ཝཱ ཏྭཾ ཀསྶ ཝཱ པུཏྟོ, ཀཐཾ ཛཱནེམུ ཏཾ མཡ’’ནྟི༎

    Ko vā tvaṃ kassa vā putto, kathaṃ jānemu taṃ maya’’nti.

    ཏཏྠ ཝིཙིཏྟཧཏྠཱབྷརཎཱཏི ཝིཙིཏྟེཧི ཧཏྠཱབྷརཎེཧི སམནྣཱགཏཱ། ཧེམཙནྡནགནྡྷིནཱིཏི སུཝཎྞཝཎྞཙནྡནགནྡྷཝིལེཔནཱ། སཉྙཏཱུརཱུཏི སུཝཊྚིཏགྷནཨཱུརུ སམྤནྣཨཱུརུལཀྑཎཱ། ཝིལགྒཱཏི སཾཁིཏྟམཛ྄ཛྷཱ། མུདུཀཱཏི མུདུ སུཁུམཱལཱ། སུདྡྷཱཏི ནིམྨལཱ། སུཔྤཏིཊྛིཏཱཏི སམཾ པཐཝིཾ ཕུསནྟཱ སུཊྛུ པཏིཊྛིཏཱ། གམནཱཏི གཙྪམཱནཱ། ཀཱམནཱིཡཱཏི ཀནྟཱ ཀཱམིཏབྦཡུཏྟཀཱ། ཧརནྟིཡེཝ མེ མནོཏི ཨེཏེ ཨེཝརཱུཔེན པརམེན ཨིཏྠིཝིལཱསེན ཙངྐམནྟིཡཱ ཏཝ པཱདཱ མམ ཙིཏྟཾ ཧརནྟིཡེཝ། ཝིམཊྛཱཏི ཝིསཱལཱ། སུསྶོཎཱིཏི སུནྡརསོཎཱི། ཨཀྑསྶཱཏི སུནྡརཝཎྞསྶ ཨཀྑསྶ སུཝཎྞཕལཀཾ ཝིཡ ཝིསཱལཱ ཏེ སོཎཱིཏི ཝདཏི། ཨུཔྤལསྶེཝ ཀིཉྫཀྑཱཏི ནཱིལུཔྤལཀཎྞིཀཱ ཝིཡ། ཀཎྷཉྫནསྶེཝཱཏི སུཁུམཀཎྷལོམཙིཏྟཏྟཱ ཨེཝམཱཧ།

    Tattha vicittahatthābharaṇāti vicittehi hatthābharaṇehi samannāgatā. Hemacandanagandhinīti suvaṇṇavaṇṇacandanagandhavilepanā. Saññatūrūti suvaṭṭitaghanaūru sampannaūrulakkhaṇā. Vilaggāti saṃkhittamajjhā. Mudukāti mudu sukhumālā. Suddhāti nimmalā. Suppatiṭṭhitāti samaṃ pathaviṃ phusantā suṭṭhu patiṭṭhitā. Gamanāti gacchamānā. Kāmanīyāti kantā kāmitabbayuttakā. Harantiyeva me manoti ete evarūpena paramena itthivilāsena caṅkamantiyā tava pādā mama cittaṃ harantiyeva. Vimaṭṭhāti visālā. Sussoṇīti sundarasoṇī. Akkhassāti sundaravaṇṇassa akkhassa suvaṇṇaphalakaṃ viya visālā te soṇīti vadati. Uppalasseva kiñjakkhāti nīluppalakaṇṇikā viya. Kaṇhañjanassevāti sukhumakaṇhalomacittattā evamāha.

    ‘‘དུཝིདྷཱ’’ཏིགཱཐཾ ཐནེ ཝཎྞཡནྟོ ཨཱཧ། ཏེ ཧི དྭེ ཧུཏྭཱ ཨུརེ ཛཱཏཱ ཝཎྚསྶ ཨབྷཱཝཱ ཨཝཎྚཱ, ཨུརེ ལགྒཱ ཨེཝ ཧུཏྭཱ སུཊྛུ ནིཀྑནྟཏྟཱ སཱདྷུཔཙྩུདཱ, པཡསྶ དྷཱརཎཏོ པཡོདྷརཱ, ཨཔཏིཏཱཏི ན པཏིཏཱ, ཨམིལཱཏཏཱཡ ཝཱ ཨལམྦནཏཱཡ ཝཱ ན ཨནྟོ པཝིཊྛཱཏི ཨཔཏིཏཱ, སུཝཎྞཕལཀེ ཋཔིཏསུཝཎྞམཡཝཊྚཨལཱབུནོ ཨཌྜྷེན སདིསཏཱཡ ཨཌྜྷལཱབུསམཱ ཐནཱ། ཨེཎེཡྻཀཱ ཡཐཱཏི ཨེཎཱིམིགསྶ ཧི དཱིགྷཱ ཙ ཝཊྚཱ ཙ གཱིཝཱ སོབྷཏི ཡཐཱ, ཨེཝཾ ཏཝ གཱིཝཱ ཐོཀཾ དཱིགྷཱ། ཀམྦུཏལཱབྷཱསཱཏི སུཝཎྞཱལིངྒཏལསནྣིབྷཱ གཱིཝཱཏི ཨཏྠོ། པཎྜརཱཝརཎཱཏི དནྟཱཝརཎཱ། ཙཏུཏྠམནསནྣིབྷཱཏི ཙཏུཏྠམནོ ཝུཙྩཏི ཙཏུཏྠམནཝཏྠུབྷཱུཏཱ ཛིཝ྄ཧཱ། ཨབྷིརཏྟབྷཱཝེན ཛིཝ྄ཧཱསདིསཾ ཏེ ཨོཊྛཔརིཡོསཱནནྟི ཝདཏི། ཨུདྡྷགྒཱཏི ཧེཊྛིམདནྟཱ། ཨདྷགྒཱཏི ཨུཔརིམདནྟཱ། དུམགྒཔརིམཛྫིཏཱཏི དནྟཀཊྛཔརིམཛྫིཏཱ པརིསུདྡྷཱ། དུཝིཛཱཏི དྭིཛཱ། ནེལསམྦྷཱུཏཱཏི ནིདྡོསེསུ ཧནུམཾསཔརིཡོསཱནེསུ སམྦྷཱུཏཱ།

    ‘‘Duvidhā’’tigāthaṃ thane vaṇṇayanto āha. Te hi dve hutvā ure jātā vaṇṭassa abhāvā avaṇṭā, ure laggā eva hutvā suṭṭhu nikkhantattā sādhupaccudā, payassa dhāraṇato payodharā, apatitāti na patitā, amilātatāya vā alambanatāya vā na anto paviṭṭhāti apatitā, suvaṇṇaphalake ṭhapitasuvaṇṇamayavaṭṭaalābuno aḍḍhena sadisatāya aḍḍhalābusamā thanā. Eṇeyyakā yathāti eṇīmigassa hi dīghā ca vaṭṭā ca gīvā sobhati yathā, evaṃ tava gīvā thokaṃ dīghā. Kambutalābhāsāti suvaṇṇāliṅgatalasannibhā gīvāti attho. Paṇḍarāvaraṇāti dantāvaraṇā. Catutthamanasannibhāti catutthamano vuccati catutthamanavatthubhūtā jivhā. Abhirattabhāvena jivhāsadisaṃ te oṭṭhapariyosānanti vadati. Uddhaggāti heṭṭhimadantā. Adhaggāti uparimadantā. Dumaggaparimajjitāti dantakaṭṭhaparimajjitā parisuddhā. Duvijāti dvijā. Nelasambhūtāti niddosesu hanumaṃsapariyosānesu sambhūtā.

    ཨཔཎྜརཱཏི ཀཎྷཱ། ལོཧིཏནྟཱཏི རཏྟཔརིཡནྟཱ། ཛིཉྫཱུཀཕལསནྣིབྷཱཏི རཏྟཊྛཱནེ ཛིཉྫུཀཕལསདིསཱ། སུདསྶནཱཏི པསྶནྟཱནཾ ཨཏིཏྟིཀརཱ པཉྩཔསཱདསམནྣཱགཏཱ། ནཱཏིདཱིགྷཱཏི པམཱཎཡུཏྟཱ། སུསམྨཊྛཱཏི སུཊྛུ སམྨཊྛཱ། ཀནཀབྱཱསམོཙིཏཱཏི ཀནཀབྱཱ ཝུཙྩཏི སུཝཎྞཕཎིཀཱ, ཏཱཡ གནྡྷཏེལཾ ཨཱདཱཡ པཧརིཏཱ སུརཙིཏཱ། ཀསིགོརཀྑཱཏི ཨིམིནཱ ཀསིཉྩ གོརཀྑཉྩ ནིསྶཱཡ ཛཱིཝནཀསཏྟེ དསྶེཏི། ཡཱ གཏཱིཏི ཡཏྟཀཱ ནིཔྥཏྟི། པརཀྐནྟནྟི ཡཏྟཀཾ ཨིསཱིནཾ པརཀྐནྟཾ, ཝིཏྠཱརཱིཀཏཱ ཨིམསྨིཾ ཧིམཝནྟེ ཡཏྟཀཱ ཨིསཡོ ཝསནྟཱིཏི ཨཏྠོ། ན ཏེ སམསམནྟི ཏེསུ སབྦེསུ ཨེཀམྤི རཱུཔལཱིལཱ༹ཝིལཱསཱདིསམཏཱཡ ཏཡཱ སམཱནཾ ན པསྶཱམི། ཀོ ཝཱ ཏྭནྟི ཨིདཾ ཏསྶཱ ཨིཏྠིབྷཱཝཾ ཛཱནནྟོ པུརིསཝོཧཱརཝསེན པུཙྪཏི།

    Apaṇḍarāti kaṇhā. Lohitantāti rattapariyantā. Jiñjūkaphalasannibhāti rattaṭṭhāne jiñjukaphalasadisā. Sudassanāti passantānaṃ atittikarā pañcapasādasamannāgatā. Nātidīghāti pamāṇayuttā. Susammaṭṭhāti suṭṭhu sammaṭṭhā. Kanakabyāsamocitāti kanakabyā vuccati suvaṇṇaphaṇikā, tāya gandhatelaṃ ādāya paharitā suracitā. Kasigorakkhāti iminā kasiñca gorakkhañca nissāya jīvanakasatte dasseti. Yā gatīti yattakā nipphatti. Parakkantanti yattakaṃ isīnaṃ parakkantaṃ, vitthārīkatā imasmiṃ himavante yattakā isayo vasantīti attho. Na te samasamanti tesu sabbesu ekampi rūpalīḷāvilāsādisamatāya tayā samānaṃ na passāmi. Ko vā tvanti idaṃ tassā itthibhāvaṃ jānanto purisavohāravasena pucchati.

    ཨེཝཾ པཱདཏོ པཊྛཱཡ ཡཱཝ ཀེསཱ ཨཏྟནོ ཝཎྞཾ བྷཱསནྟེ ཏཱཔསེ ཨལམྦུསཱ ཏུཎྷཱི ཧུཏྭཱ ཏསྶཱ ཀཐཱཡ ཡཐཱནུསནྡྷིཾ གཏཱཡ ཏསྶ སམྨཱུལ༹ྷབྷཱཝཾ ཉཏྭཱ གཱཐམཱཧ –

    Evaṃ pādato paṭṭhāya yāva kesā attano vaṇṇaṃ bhāsante tāpase alambusā tuṇhī hutvā tassā kathāya yathānusandhiṃ gatāya tassa sammūḷhabhāvaṃ ñatvā gāthamāha –

    ༡༢༠.

    120.

    ‘‘ན པཉྷཀཱལོ བྷདྡནྟེ, ཀསྶཔེཝཾ གཏེ སཏི།

    ‘‘Na pañhakālo bhaddante, kassapevaṃ gate sati;

    ཨེཧི སམྨ རམིསྶཱམ, ཨུབྷོ ཨསྨཱཀམསྶམེ།

    Ehi samma ramissāma, ubho asmākamassame;

    ཨེཧི ཏཾ ཨུཔགཱུཧིསྶཾ, རཏཱིནཾ ཀུསལོ བྷཝཱ’’ཏི༎

    Ehi taṃ upagūhissaṃ, ratīnaṃ kusalo bhavā’’ti.

    ཏཏྠ ཀསྶཔེཝཾ གཏེ སཏཱིཏི ཀསྶཔགོཏྟ ཨེཝཾ ཏཝ ཙིཏྟེ པཝཏྟེ སཏི པཉྷཀཱལོ ན ཧོཏི། སམྨཱཏི ཝཡསྶ, པིཡཝཙནཱལཔནམེཏཾ། རཏཱིནནྟི པཉྩཀཱམགུཎརཏཱིནཾ།

    Tattha kassapevaṃ gate satīti kassapagotta evaṃ tava citte pavatte sati pañhakālo na hoti. Sammāti vayassa, piyavacanālapanametaṃ. Ratīnanti pañcakāmaguṇaratīnaṃ.

    ཨེཝཾ ཝཏྭཱ ཨལམྦུསཱ ཙིནྟེསི – ‘‘ནཱཡཾ མཡི ཋིཏཱཡ ཧཏྠཔཱསཾ ཨཱགམིསྶཏི, གཙྪནྟཱི ཝིཡ བྷཝིསྶཱམཱི’’ཏི། སཱ ཨིཏྠིམཱཡཱཀུསལཏཱཡ ཏཱཔསཾ ཨནུཔསངྐམིཏྭཱ ཨཱགཏམགྒཱབྷིམུཁཱི པཱཡཱསི། ཏམཏྠཾ པཀཱསེནྟོ སཏྠཱ ཨཱཧ –

    Evaṃ vatvā alambusā cintesi – ‘‘nāyaṃ mayi ṭhitāya hatthapāsaṃ āgamissati, gacchantī viya bhavissāmī’’ti. Sā itthimāyākusalatāya tāpasaṃ anupasaṅkamitvā āgatamaggābhimukhī pāyāsi. Tamatthaṃ pakāsento satthā āha –

    ༡༢༡.

    121.

    ‘‘ཨིདཾ ཝཏྭཱན པཀྐཱམི, ཨཙྪརཱ ཀཱམཝཎྞིནཱི།

    ‘‘Idaṃ vatvāna pakkāmi, accharā kāmavaṇṇinī;

    མིསྶཱ མིསྶིཏུམིཙྪནྟཱི, ཨིསིསིངྒཾ ཨལམྦུསཱ’’ཏི༎

    Missā missitumicchantī, isisiṅgaṃ alambusā’’ti.

    ཨཐ ནཾ ཏཱཔསོ གཙྪནྟིཾ དིསྭཱ ‘‘ཨཡཾ གཙྪཏཱི’’ཏི ཨཏྟནོ དནྡྷཔརཀྐམཾ མནྡགམནཾ ཚིནྡིཏྭཱ ཝེགེན དྷཱཝིཏྭཱ ཀེསེསུ ཧཏྠེན པརཱམསི། ཏམཏྠཾ པཀཱསེནྟོ སཏྠཱ ཨཱཧ –

    Atha naṃ tāpaso gacchantiṃ disvā ‘‘ayaṃ gacchatī’’ti attano dandhaparakkamaṃ mandagamanaṃ chinditvā vegena dhāvitvā kesesu hatthena parāmasi. Tamatthaṃ pakāsento satthā āha –

    ༡༢༢.

    122.

    ‘‘སོ ཙ ཝེགེན ནིཀྑམྨ, ཚེཏྭཱ དནྡྷཔརཀྐམཾ།

    ‘‘So ca vegena nikkhamma, chetvā dandhaparakkamaṃ;

    ཏམུཏྟམཱསུ ཝེཎཱིསུ, ཨཛ྄ཛྷཔྤཏྟོ པརཱམསི༎

    Tamuttamāsu veṇīsu, ajjhappatto parāmasi.

    ༡༢༣.

    123.

    ‘‘ཏམུདཱཝཏྟ ཀལྱཱཎཱི, པལིསྶཛི སུསོབྷནཱ།

    ‘‘Tamudāvatta kalyāṇī, palissaji susobhanā;

    ཙཝིཏམྷི བྲཧྨཙརིཡཱ, ཡཐཱ ཏཾ ཨཐ ཏོསིཏཱ༎

    Cavitamhi brahmacariyā, yathā taṃ atha tositā.

    ༡༢༤.

    124.

    ‘‘མནསཱ ཨགམཱ ཨིནྡཾ, ཝསནྟཾ ནནྡནེ ཝནེ།

    ‘‘Manasā agamā indaṃ, vasantaṃ nandane vane;

    ཏསྶཱ སངྐཔྤམཉྙཱཡ, མགྷཝཱ དེཝཀུཉྫརོ༎

    Tassā saṅkappamaññāya, maghavā devakuñjaro.

    ༡༢༥.

    125.

    ‘‘པལླངྐཾ པཧིཎཱི ཁིཔྤཾ, སོཝཎྞཾ སོཔཝཱཧནཾ།

    ‘‘Pallaṅkaṃ pahiṇī khippaṃ, sovaṇṇaṃ sopavāhanaṃ;

    སཨུཏྟརཙྪདཔཉྙཱསཾ, སཧསྶཔཊིཡཏྠཏཾ༎

    Sauttaracchadapaññāsaṃ, sahassapaṭiyatthataṃ.

    ༡༢༦.

    126.

    ‘‘ཏམེནཾ ཏཏྠ དྷཱརེསི, ཨུརེ ཀཏྭཱན སོབྷནཱ།

    ‘‘Tamenaṃ tattha dhāresi, ure katvāna sobhanā;

    ཡཐཱ ཨེཀམུཧུཏྟཾཝ, ཏཱིཎི ཝསྶཱནི དྷཱརཡི༎

    Yathā ekamuhuttaṃva, tīṇi vassāni dhārayi.

    ༡༢༧.

    127.

    ‘‘ཝིམདོ ཏཱིཧི ཝསྶེཧི, པབུཛ྄ཛྷིཏྭཱན བྲཱཧྨཎོ།

    ‘‘Vimado tīhi vassehi, pabujjhitvāna brāhmaṇo;

    ཨདྡསཱསི ཧརིཏརུཀྑེ, སམནྟཱ ཨགྒིཡཱཡནཾ༎

    Addasāsi haritarukkhe, samantā aggiyāyanaṃ.

    ༡༢༨.

    128.

    ‘‘ནཝཔཏྟཝནཾ ཕུལླཾ, ཀོཀིལགྒཎགྷོསིཏཾ།

    ‘‘Navapattavanaṃ phullaṃ, kokilaggaṇaghositaṃ;

    སམནྟཱ པཝིལོཀེཏྭཱ, རུདཾ ཨསྶཱུནི ཝཏྟཡི༎

    Samantā paviloketvā, rudaṃ assūni vattayi.

    ༡༢༩.

    129.

    ‘‘ན ཛུཧེ ན ཛཔེ མནྟེ, ཨགྒིཧུཏྟཾ པཧཱཔིཏཾ།

    ‘‘Na juhe na jape mante, aggihuttaṃ pahāpitaṃ;

    ཀོ ནུ མེ པཱརིཙརིཡཱཡ, པུབྦེ ཙིཏྟཾ པལོབྷཡི༎

    Ko nu me pāricariyāya, pubbe cittaṃ palobhayi.

    ༡༣༠.

    130.

    ‘‘ཨརཉྙེ མེ ཝིཧརཏོ, ཡོ མེ ཏེཛཱ ཧ སམྦྷུཏཾ།

    ‘‘Araññe me viharato, yo me tejā ha sambhutaṃ;

    ནཱནཱརཏནཔརིཔཱུརཾ, ནཱཝཾཝ གཎྷི ཨཎྞཝེ’’ཏི༎

    Nānāratanaparipūraṃ, nāvaṃva gaṇhi aṇṇave’’ti.

    ཏཏྠ ཨཛ྄ཛྷཔྤཏྟོཏི སམྤཏྟོ། ཏམུདཱཝཏྟ ཀལྱཱཎཱིཏི ཏཾ ཀེསེ པརཱམསིཏྭཱ ཋིཏཾ ཨིསིཾ ཨུདཱཝཏྟིཏྭཱ ནིཝཏྟིཏྭཱ ཀལྱཱཎདསྶནཱ སཱ སུཊྛུ སོབྷནཱ། པལིསྶཛཱིཏི ཨཱལིངྒི། ཙཝིཏམྷི བྲཧྨཙརིཡཱ, ཡཐཱ ཏཾ ཨཐ ཏོསིཏཱཏི, བྷིཀྑཝེ, ཏསྶ ཨིསིནོ ཏཱཝདེཝ ཛྷཱནཾ ཨནྟརདྷཱཡི། ཏསྨིཾ ཏམྷཱ ཛྷཱནཱ བྲཧྨཙརིཡཱ ཙཝིཏེ ཡཐཱ ཏཾ སཀྐེན པཏྠིཏཾ, ཏཐེཝ ཨཧོསི། ཨཐ སཀྐསྶ པཏྠནཱཡ སམིདྡྷབྷཱཝཾ ཝིདིཏྭཱ སཱ དེཝཀཉྙཱ ཏོསིཏཱ, ཏསྶ ཏེན བྲཧྨཙརིཡཝིནཱསེན སཉྫནིཏཔཱིཏིཔཱམོཛྫཱཏི ཨཏྠོ།

    Tattha ajjhappattoti sampatto. Tamudāvatta kalyāṇīti taṃ kese parāmasitvā ṭhitaṃ isiṃ udāvattitvā nivattitvā kalyāṇadassanā sā suṭṭhu sobhanā. Palissajīti āliṅgi. Cavitamhi brahmacariyā, yathā taṃ atha tositāti, bhikkhave, tassa isino tāvadeva jhānaṃ antaradhāyi. Tasmiṃ tamhā jhānā brahmacariyā cavite yathā taṃ sakkena patthitaṃ, tatheva ahosi. Atha sakkassa patthanāya samiddhabhāvaṃ viditvā sā devakaññā tositā, tassa tena brahmacariyavināsena sañjanitapītipāmojjāti attho.

    མནསཱ ཨགམཱཏི སཱ ཏཾ ཨཱལིངྒིཏྭཱ ཋིཏཱ ‘‘ཨཧོ ཝཏ སཀྐོ པལླངྐཾ མེ པེསེཡྻཱ’’ཏི ཨེཝཾ པཝཏྟེན མནསཱ ཨིནྡཾ ཨགམཱ། ནནྡནེ ཝནེཏི ནནྡིཛནནསམཏྠཏཱཡ ནནྡནཝནསངྑཱཏེ ཏཱཝཏིཾསབྷཝནེ ཝསནྟཾ། དེཝཀུཉྫརོཏི དེཝསེཊྛོ ། པཧིཎཱིཏི པེསེསི། ‘‘པཱཧིཎཱི’’ཏིཔི པཱཋོ། སོཔཝཱཧནནྟི སཔརིཝཱརཾ། སཨུཏྟརཙྪདཔཉྙཱསནྟི པཉྙཱསཱཡ ཨུཏྟརཙྪདེཧི པཊིཙྪཱདིཏཾ། སཧསྶཔཊིཡཏྠཏནྟི སཧསྶདིབྦཀོཛཝཏྠཏཾ། ཏམེནཾ ཏཏྠཱཏི ཏཾ ཨིསིསིངྒཾ ཏཏྠ དིབྦཔལླངྐེ ནིསིནྣཱ སཱ ཨུརེ ཀཏྭཱ དྷཱརེསི། ཏཱིཎི ཝསྶཱནཱིཏི ཨེཀམུཧུཏྟཾ ཝིཡ མནུསྶགཎནཱཡ ཏཱིཎི ཝསྶཱནི ཏཾ ཨུརེ ནིཔཛྫཱཔེཏྭཱ ཏཏྠ ནིསིནྣཱ དྷཱརེསི།

    Manasā agamāti sā taṃ āliṅgitvā ṭhitā ‘‘aho vata sakko pallaṅkaṃ me peseyyā’’ti evaṃ pavattena manasā indaṃ agamā. Nandane vaneti nandijananasamatthatāya nandanavanasaṅkhāte tāvatiṃsabhavane vasantaṃ. Devakuñjaroti devaseṭṭho . Pahiṇīti pesesi. ‘‘Pāhiṇī’’tipi pāṭho. Sopavāhananti saparivāraṃ. Sauttaracchadapaññāsanti paññāsāya uttaracchadehi paṭicchāditaṃ. Sahassapaṭiyatthatanti sahassadibbakojavatthataṃ. Tamenaṃ tatthāti taṃ isisiṅgaṃ tattha dibbapallaṅke nisinnā sā ure katvā dhāresi. Tīṇi vassānīti ekamuhuttaṃ viya manussagaṇanāya tīṇi vassāni taṃ ure nipajjāpetvā tattha nisinnā dhāresi.

    ཝིམདོཏི ནིམྨདོ ཝིགཏསཉྙབྷཱཝོ། སོ ཧི ཏཱིཎི སཾཝཙྪརཱནི ཝིསཉྙོ སཡིཏྭཱ པཙྪཱ པཊིལདྡྷསཉྙོ པབུཛ྄ཛྷི། ཏསྨིཾ པབུཛ྄ཛྷམཱནེ ཧཏྠཱདིཕནྡནཾ དིསྭཱཝ ཨལམྦུསཱ ཏསྶ པབུཛ྄ཛྷནབྷཱཝཾ ཉཏྭཱ པལླངྐཾ ཨནྟརདྷཱཔེཏྭཱ སཡམྤི ཨནྟརཧིཏཱ ཨཊྛཱསི། ཨདྡསཱསཱིཏི སོ ཨསྶམཔདཾ ཨོལོཀེནྟོ ‘‘ཀེན ནུ ཁོམྷི སཱིལཝིནཱསཾ པཱཔིཏོ’’ཏི ཙིནྟེཏྭཱ མཧནྟེན སདྡེན པརིདེཝམཱནོ ཨདྡསཱསི། ཧརིཏརུཀྑེཏི ཨགྒིཡཱཡནསངྑཱཏཾ ཨགྒིསཱལཾ སམནྟཱ པརིཝཱརེཏྭཱ ཋིཏེ ཧརིཏཔཏྟརུཀྑེ། ནཝཔཏྟཝནནྟི ཏརུཎེཧི ནཝཔཏྟེཧི སཉྪནྣཾ ཝནཾ། རུདནྟི པརིདེཝནྟོ།

    Vimadoti nimmado vigatasaññabhāvo. So hi tīṇi saṃvaccharāni visañño sayitvā pacchā paṭiladdhasañño pabujjhi. Tasmiṃ pabujjhamāne hatthādiphandanaṃ disvāva alambusā tassa pabujjhanabhāvaṃ ñatvā pallaṅkaṃ antaradhāpetvā sayampi antarahitā aṭṭhāsi. Addasāsīti so assamapadaṃ olokento ‘‘kena nu khomhi sīlavināsaṃ pāpito’’ti cintetvā mahantena saddena paridevamāno addasāsi. Haritarukkheti aggiyāyanasaṅkhātaṃ aggisālaṃ samantā parivāretvā ṭhite haritapattarukkhe. Navapattavananti taruṇehi navapattehi sañchannaṃ vanaṃ. Rudanti paridevanto.

    ཛུཧེ ན ཛཔེ མནྟེཏི ཨཡམསྶ པརིདེཝནགཱཐཱ། པཧཱཔིཏནྟི ཧཱཔིཏཾ, -ཀཱརོ ཨུཔསགྒམཏྟཾ། པཱརིཙརིཡཱཡཱཏི ཀོ ནུ ཀིལེསཔཱརིཙརིཡཱཡ ཨིཏོ པུབྦེ མམ ཙིཏྟཾ པལོབྷཡཱིཏི པརིདེཝཏི། ཡོ མེ ཏེཛཱ ཧ སམྦྷུཏནྟི -ཀཱརོ ནིཔཱཏམཏྟཾ། ཡོ མམ སམཎཏེཛེན སམྦྷཱུཏཾ ཛྷཱནགུཎཾ ནཱནཱརཏནཔརིཔུཎྞཾ མཧནྟཾ མཧཎྞཝེ ནཱཝཾ ཝིཡ གཎྷི, ཝིནཱསཾ པཱཔེསི, ཀོ ནཱམེསོཏི པརིདེཝཏཱིཏི།

    Najuhe na jape manteti ayamassa paridevanagāthā. Pahāpitanti hāpitaṃ, pa-kāro upasaggamattaṃ. Pāricariyāyāti ko nu kilesapāricariyāya ito pubbe mama cittaṃ palobhayīti paridevati. Yo me tejā ha sambhutanti ha-kāro nipātamattaṃ. Yo mama samaṇatejena sambhūtaṃ jhānaguṇaṃ nānāratanaparipuṇṇaṃ mahantaṃ mahaṇṇave nāvaṃ viya gaṇhi, vināsaṃ pāpesi, ko nāmesoti paridevatīti.

    ཏཾ སུཏྭཱ ཨལམྦུསཱ ཙིནྟེསི – ‘‘སཙཱཧཾ ན ཀཐེསྶཱམི, ཨཡཾ མེ ཨབྷིསཔིསྶཏི, ཧནྡསྶ ཀཐེསྶཱམཱི’’ཏི། སཱ དིསྶམཱནེན ཀཱཡེན ཋཏྭཱ གཱཐམཱཧ –

    Taṃ sutvā alambusā cintesi – ‘‘sacāhaṃ na kathessāmi, ayaṃ me abhisapissati, handassa kathessāmī’’ti. Sā dissamānena kāyena ṭhatvā gāthamāha –

    ༡༣༡.

    131.

    ‘‘ཨཧཾ ཏེ པཱརིཙརིཡཱཡ, དེཝརཱཛེན པེསིཏཱ།

    ‘‘Ahaṃ te pāricariyāya, devarājena pesitā;

    ཨཝདྷིཾ ཙིཏྟཾ ཙིཏྟེན, པམཱདོ ཏྭཾ ན བུཛ྄ཛྷསཱི’’ཏི༎

    Avadhiṃ cittaṃ cittena, pamādo tvaṃ na bujjhasī’’ti.

    སོ ཏསྶཱ ཀཐཾ སུཏྭཱ པིཏརཱ དིནྣཨོཝཱདཾ སརིཏྭཱ ‘‘པིཏུ ཝཙནཾ ཨཀཏྭཱ མཧཱཝིནཱསཾ པཏྟོམྷཱི’’ཏི པརིདེཝནྟོ ཙཏསྶོ གཱཐཱཡོ ཨབྷཱསི –

    So tassā kathaṃ sutvā pitarā dinnaovādaṃ saritvā ‘‘pitu vacanaṃ akatvā mahāvināsaṃ pattomhī’’ti paridevanto catasso gāthāyo abhāsi –

    ༡༣༢.

    132.

    ‘‘ཨིམཱནི ཀིར མཾ ཏཱཏོ, ཀསྶཔོ ཨནུསཱསཏི།

    ‘‘Imāni kira maṃ tāto, kassapo anusāsati;

    ཀམལཱསདིསིཏྠིཡོ, ཏཱཡོ བུཛ྄ཛྷེསི མཱཎཝ༎

    Kamalāsadisitthiyo, tāyo bujjhesi māṇava.

    ༡༣༣.

    133.

    ‘‘ཨུརེགཎྜཱཡོ བུཛ྄ཛྷེསི, ཏཱཡོ བུཛ྄ཛྷེསི མཱཎཝ།

    ‘‘Uregaṇḍāyo bujjhesi, tāyo bujjhesi māṇava;

    ཨིཙྩཱནུསཱསི མཾ ཏཱཏོ, ཡཐཱ མཾ ཨནུཀམྤཀོ༎

    Iccānusāsi maṃ tāto, yathā maṃ anukampako.

    ༡༣༤.

    134.

    ‘‘ཏསྶཱཧཾ ཝཙནཾ ནཱཀཾ, པིཏུ ཝུདྡྷསྶ སཱསནཾ།

    ‘‘Tassāhaṃ vacanaṃ nākaṃ, pitu vuddhassa sāsanaṃ;

    ཨརཉྙེ ནིམྨནུསྶམྷི, སྭཛྫ ཛྷཱཡཱམི ཨེཀཀོ༎

    Araññe nimmanussamhi, svajja jhāyāmi ekako.

    ༡༣༥.

    135.

    ‘‘སོཧཾ ཏཐཱ ཀརིསྶཱམི, དྷིརཏྠུ ཛཱིཝིཏེན མེ།

    ‘‘Sohaṃ tathā karissāmi, dhiratthu jīvitena me;

    པུན ཝཱ ཏཱདིསོ ཧེསྶཾ, མརཎཾ མེ བྷཝིསྶཏཱི’’ཏི༎

    Puna vā tādiso hessaṃ, maraṇaṃ me bhavissatī’’ti.

    ཏཏྠ ཨིམཱནཱིཏི ཨིམཱནི ཝཙནཱནི། ཀམལཱསདིསིཏྠིཡོཏི ཀམལཱ ཝུཙྩཏི ནཱརིཔུཔྥལཏཱ, ཏཱསཾ པུཔྥསདིསཱ ཨིཏྠིཡོ། ཏཱཡོ བུཛ྄ཛྷེསི མཱཎཝཱཏི མཱཎཝ ཏྭཾ ཏཱཡོ ཛཱནེཡྻཱསི, ཉཏྭཱ དསྶནཔཐཾ ཨགནྟྭཱ པལཱཔེཡྻཱསཱིཏི ཡཱནི ཨེཝརཱུཔཱནི ཝཙནཱནི ཏདཱ མཾ ཏཱཏོ ཨནུསཱསཏི, ཨིམཱནི ཀིར ཏཱནཱིཏི། ཨུརེགཎྜཱཡོཏི ཨུརམྷི དྭཱིཧི གཎྜེཧི སམནྣཱགཏཱ། ཏཱཡོ བུཛ྄ཛྷེསི, མཱཎཝཱཏི, མཱཎཝ, ཏཱཡོ ཨཏྟནོ ཝསཾ གཏེ ཝིནཱསཾ པཱཔེནྟཱིཏི ཏྭཾ ཛཱནེཡྻཱསི། ནཱཀནྟི ནཱཀརིཾ། ཛྷཱཡཱམཱིཏི པཛ྄ཛྷཱཡཱམི པརིདེཝཱམི། དྷིརཏྠུ ཛཱིཝིཏེན མེཏི དྷིརཏྠུ གརཧིཏཾ མམ ཛཱིཝིཏཾ, ཛཱིཝིཏེན མེ ཀོ ཨཏྠོ། པུན ཝཱཏི ཏཐཱ ཀརིསྶཱམི, ཡཐཱ པུན ཝཱ ཏཱདིསོ བྷཝིསྶཱམི, ནཊྛཾ ཛྷཱནཾ ཨུཔྤཱདེཏྭཱ ཝཱིཏརཱགོ བྷཝིསྶཱམི, མརཎཾ ཝཱ མེ བྷཝིསྶཏཱིཏི།

    Tattha imānīti imāni vacanāni. Kamalāsadisitthiyoti kamalā vuccati nāripupphalatā, tāsaṃ pupphasadisā itthiyo. Tāyo bujjhesi māṇavāti māṇava tvaṃ tāyo jāneyyāsi, ñatvā dassanapathaṃ agantvā palāpeyyāsīti yāni evarūpāni vacanāni tadā maṃ tāto anusāsati, imāni kira tānīti. Uregaṇḍāyoti uramhi dvīhi gaṇḍehi samannāgatā. Tāyo bujjhesi, māṇavāti, māṇava, tāyo attano vasaṃ gate vināsaṃ pāpentīti tvaṃ jāneyyāsi. Nākanti nākariṃ. Jhāyāmīti pajjhāyāmi paridevāmi. Dhiratthu jīvitena meti dhiratthu garahitaṃ mama jīvitaṃ, jīvitena me ko attho. Puna vāti tathā karissāmi, yathā puna vā tādiso bhavissāmi, naṭṭhaṃ jhānaṃ uppādetvā vītarāgo bhavissāmi, maraṇaṃ vā me bhavissatīti.

    སོ ཀཱམརཱགཾ པཧཱཡ པུན ཛྷཱནཾ ཨུཔྤཱདེསི། ཨཐསྶ སམཎཏེཛཾ དིསྭཱ ཛྷཱནསྶ ཙ ཨུཔྤཱདིཏབྷཱཝཾ ཉཏྭཱ ཨལམྦུསཱ བྷཱིཏཱ ཁམཱཔེསི། ཏམཏྠཾ པཀཱསེནྟོ སཏྠཱ དྭེ གཱཐཱཡོ ཨབྷཱསི –

    So kāmarāgaṃ pahāya puna jhānaṃ uppādesi. Athassa samaṇatejaṃ disvā jhānassa ca uppāditabhāvaṃ ñatvā alambusā bhītā khamāpesi. Tamatthaṃ pakāsento satthā dve gāthāyo abhāsi –

    ༡༣༦.

    136.

    ‘‘ཏསྶ ཏེཛཾ ཝཱིརིཡཉྩ, དྷིཏིཾ ཉཏྭཱ ཨཝཊྛིཏཾ།

    ‘‘Tassa tejaṃ vīriyañca, dhitiṃ ñatvā avaṭṭhitaṃ;

    སིརསཱ ཨགྒཧཱི པཱདེ, ཨིསིསིངྒཾ ཨལམྦུསཱ༎

    Sirasā aggahī pāde, isisiṅgaṃ alambusā.

    ༡༣༧.

    137.

    ‘‘མཱ མེ ཀུཛ྄ཛྷ མཧཱཝཱིར, མཱ མེ ཀུཛ྄ཛྷ མཧཱཨིསེ།

    ‘‘Mā me kujjha mahāvīra, mā me kujjha mahāise;

    མཧཱ ཨཏྠོ མཡཱ ཙིཎྞོ, ཏིདསཱནཾ ཡསསྶིནཾ།

    Mahā attho mayā ciṇṇo, tidasānaṃ yasassinaṃ;

    ཏཡཱ པཀམྤིཏཾ ཨཱསི, སབྦཾ དེཝཔུརཾ ཏདཱ’’ཏི༎

    Tayā pakampitaṃ āsi, sabbaṃ devapuraṃ tadā’’ti.

    ཨཐ ནཾ སོ ‘‘ཁམཱམི ཏེ, བྷདྡེ, ཡཐཱསུཁཾ གཙྪཱ’’ཏི ཝིསྶཛྫེནྟོ གཱཐམཱཧ –

    Atha naṃ so ‘‘khamāmi te, bhadde, yathāsukhaṃ gacchā’’ti vissajjento gāthamāha –

    ༡༣༨.

    138.

    ‘‘ཏཱཝཏིཾསཱ ཙ ཡེ དེཝཱ, ཏིདསཱནཉྩ ཝཱསཝོ།

    ‘‘Tāvatiṃsā ca ye devā, tidasānañca vāsavo;

    ཏྭཉྩ བྷདྡེ སུཁཱི ཧོཧི, གཙྪ ཀཉྙེ ཡཐཱསུཁ’’ནྟི༎

    Tvañca bhadde sukhī hohi, gaccha kaññe yathāsukha’’nti.

    སཱ ཏཾ ཝནྡིཏྭཱ ཏེནེཝ སུཝཎྞཔལླངྐེན དེཝཔུརཾ གཏཱ། ཏམཏྠཾ པཀཱསེནྟོ སཏྠཱ ཏིསྶོ གཱཐཱཡོ ཨབྷཱསི –

    Sā taṃ vanditvā teneva suvaṇṇapallaṅkena devapuraṃ gatā. Tamatthaṃ pakāsento satthā tisso gāthāyo abhāsi –

    ༡༣༩.

    139.

    ‘‘ཏསྶ པཱདེ གཧེཏྭཱན, ཀཏྭཱ ཙ ནཾ པདཀྑིཎཾ།

    ‘‘Tassa pāde gahetvāna, katvā ca naṃ padakkhiṇaṃ;

    ཨཉྫལིཾ པགྒཧེཏྭཱན, ཏམྷཱ ཋཱནཱ ཨཔཀྐམི༎

    Añjaliṃ paggahetvāna, tamhā ṭhānā apakkami.

    ༡༤༠.

    140.

    ‘‘ཡོ ཙ ཏསྶཱསི པལླངྐོ, སོཝཎྞོ སོཔཝཱཧནོ།

    ‘‘Yo ca tassāsi pallaṅko, sovaṇṇo sopavāhano;

    སཨུཏྟརཙྪདཔཉྙཱསོ, སཧསྶཔཊིཡཏྠཏོ།

    Sauttaracchadapaññāso, sahassapaṭiyatthato;

    ཏམེཝ པལླངྐམཱརུཡ྄ཧ, ཨགཱ དེཝཱན སནྟིཀེ༎

    Tameva pallaṅkamāruyha, agā devāna santike.

    ༡༤༡.

    141.

    ‘‘ཏམོཀྐམིཝ ཨཱཡནྟིཾ, ཛལནྟིཾ ཝིཛྫུཏཾ ཡཐཱ།

    ‘‘Tamokkamiva āyantiṃ, jalantiṃ vijjutaṃ yathā;

    པཏཱིཏོ སུམནོ ཝིཏྟོ, དེཝིནྡོ ཨདདཱ ཝར’’ནྟི༎

    Patīto sumano vitto, devindo adadā vara’’nti.

    ཏཏྠ ཨོཀྐམིཝཱཏི དཱིཔཀཾ ཝིཡ། ‘‘པཏཱིཏོ’’ཏིཨཱདཱིཧི ཏུཊྛཱཀཱརོཝ དསྶིཏོ ཨདདཱ ཝརནྟི ཨཱགནྟྭཱ ཝནྡིཏྭཱ ཋིཏཱཡ ཏུཊྛོ ཝརཾ ཨདཱསི།

    Tattha okkamivāti dīpakaṃ viya. ‘‘Patīto’’tiādīhi tuṭṭhākārova dassito adadā varanti āgantvā vanditvā ṭhitāya tuṭṭho varaṃ adāsi.

    སཱ ཏསྶ སནྟིཀེ ཝརཾ གཎྷནྟཱི ཨོསཱནགཱཐམཱཧ –

    Sā tassa santike varaṃ gaṇhantī osānagāthamāha –

    ༡༤༢.

    142.

    ‘‘ཝརཉྩེ མེ ཨདོ སཀྐ, སབྦབྷཱུཏཱནམིསྶར།

    ‘‘Varañce me ado sakka, sabbabhūtānamissara;

    ནིསིཔྤལོབྷིཀཱ གཙྪེ, ཨེཏཾ སཀྐ ཝརཾ ཝརེ’’ཏི༎

    Nisippalobhikā gacche, etaṃ sakka varaṃ vare’’ti.

    ཏསྶཏྠོ – ‘‘སཀྐ དེཝརཱཛ, སཙེ མེ ཏྭཾ ཝརཾ ཨདོ, པུན ཨིསིཔལོབྷིཀཱཡ ན གཙྪེཡྻཾ, མཱ མཾ ཨེཏདཏྠཱཡ པཧིཎེཡྻཱསི, ཨེཏཾ ཝརཾ ཝརེ ཡཱཙཱམཱི’’ཏི།

    Tassattho – ‘‘sakka devarāja, sace me tvaṃ varaṃ ado, puna isipalobhikāya na gaccheyyaṃ, mā maṃ etadatthāya pahiṇeyyāsi, etaṃ varaṃ vare yācāmī’’ti.

    སཏྠཱ ཏསྶ བྷིཀྑུནོ ཨིམཾ དྷམྨདེསནཾ ཨཱཧརིཏྭཱ སཙྩཱནི པཀཱསེཏྭཱ ཛཱཏཀཾ སམོདྷཱནེསི, སཙྩཔརིཡོསཱནེ སོ བྷིཀྑུ སོཏཱཔཏྟིཕལེ པཏིཊྛཧི། ཏདཱ ཨལམྦུསཱ པུརཱཎདུཏིཡིཀཱ ཨཧོསི, ཨིསིསིངྒོ ཨུཀྐཎྛིཏབྷིཀྑུ, པིཏཱ མཧཱཨིསི པན ཨཧམེཝ ཨཧོསིནྟི།

    Satthā tassa bhikkhuno imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Tadā alambusā purāṇadutiyikā ahosi, isisiṅgo ukkaṇṭhitabhikkhu, pitā mahāisi pana ahameva ahosinti.

    ཨལམྦུསཱཛཱཏཀཝཎྞནཱ ཏཏིཡཱ།

    Alambusājātakavaṇṇanā tatiyā.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / སུཏྟཔིཊཀ • Suttapiṭaka / ཁུདྡཀནིཀཱཡ • Khuddakanikāya / ཛཱཏཀཔཱལི༹ • Jātakapāḷi / ༥༢༣. ཨལམྦུསཱཛཱཏཀཾ • 523. Alambusājātakaṃ


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact