Library / Tipiṭaka / तिपिटक • Tipiṭaka / विमानवत्थु-अट्ठकथा • Vimānavatthu-aṭṭhakathā |
८. अनेकवण्णविमानवण्णना
8. Anekavaṇṇavimānavaṇṇanā
अनेकवण्णं दरसोकनासनन्ति अनेकवण्णविमानं। तस्स का उप्पत्ति? भगवा सावत्थियं विहरति जेतवने। तेन समयेन आयस्मा महामोग्गल्लानो हेट्ठा वुत्तनयेन देवचारिकं चरन्तो तावतिंसभवनं अगमासि। अथ नं अनेकवण्णो देवपुत्तो दिस्वा सञ्जातगारवबहुमानो उपसङ्कमित्वा अञ्जलिं पग्गय्ह अट्ठासि। थेरो –
Anekavaṇṇaṃ darasokanāsananti anekavaṇṇavimānaṃ. Tassa kā uppatti? Bhagavā sāvatthiyaṃ viharati jetavane. Tena samayena āyasmā mahāmoggallāno heṭṭhā vuttanayena devacārikaṃ caranto tāvatiṃsabhavanaṃ agamāsi. Atha naṃ anekavaṇṇo devaputto disvā sañjātagāravabahumāno upasaṅkamitvā añjaliṃ paggayha aṭṭhāsi. Thero –
११९९.
1199.
‘‘अनेकवण्णं दरसोकनासनं, विमानमारुय्ह अनेकचित्तं।
‘‘Anekavaṇṇaṃ darasokanāsanaṃ, vimānamāruyha anekacittaṃ;
परिवारितो अच्छरासङ्गणेन, सुनिम्मितो भूतपतीव मोदसि॥
Parivārito accharāsaṅgaṇena, sunimmito bhūtapatīva modasi.
१२००.
1200.
‘‘समस्समो नत्थि कुतो पनुत्तरो, यसेन पुञ्ञेन च इद्धिया च।
‘‘Samassamo natthi kuto panuttaro, yasena puññena ca iddhiyā ca;
सब्बे च देवा तिदसगणा समेच्च, तं तं नमस्सन्ति ससिंव देवा।
Sabbe ca devā tidasagaṇā samecca, taṃ taṃ namassanti sasiṃva devā;
इमा च ते अच्छरायो समन्ततो, नच्चन्ति गायन्ति पमोदयन्ति॥
Imā ca te accharāyo samantato, naccanti gāyanti pamodayanti.
१२०१.
1201.
‘‘देविद्धिपत्तोसि महानुभावो,
‘‘Deviddhipattosi mahānubhāvo,
मनुस्सभूतो किमकासि पुञ्ञं।
Manussabhūto kimakāsi puññaṃ;
केनासि एवं जलितानुभावो,
Kenāsi evaṃ jalitānubhāvo,
वण्णो च ते सब्बदिसा पभासती’’ति॥ –
Vaṇṇo ca te sabbadisā pabhāsatī’’ti. –
अधिगतसम्पत्तिकित्तनमुखेन कतकम्मं पुच्छि। तं दस्सेतुं –
Adhigatasampattikittanamukhena katakammaṃ pucchi. Taṃ dassetuṃ –
१२०२. ‘‘सो देवपुत्तो अत्तमनो…पे॰…यस्स कम्मस्सिदं फल’’न्ति॥ –
1202. ‘‘So devaputto attamano…pe…yassa kammassidaṃ phala’’nti. –
वुत्तं । सोपि –
Vuttaṃ . Sopi –
१२०३.
1203.
‘‘अहं भदन्ते अहुवासि पुब्बे, सुमेधनामस्स जिनस्स सावको।
‘‘Ahaṃ bhadante ahuvāsi pubbe, sumedhanāmassa jinassa sāvako;
पुथुज्जनो अननुबोधोहमस्मि, सो सत्त वस्सानि परिब्बजिस्सहं॥
Puthujjano ananubodhohamasmi, so satta vassāni paribbajissahaṃ.
१२०४.
1204.
‘‘सोहं सुमेधस्स जिनस्स सत्थुनो, परिनिब्बुतस्सोघतिण्णस्स तादिनो।
‘‘Sohaṃ sumedhassa jinassa satthuno, parinibbutassoghatiṇṇassa tādino;
रतनुच्चयं हेमजालेन छन्नं, वन्दित्वा थूपस्मिं मनं पसादयिं॥
Ratanuccayaṃ hemajālena channaṃ, vanditvā thūpasmiṃ manaṃ pasādayiṃ.
१२०५.
1205.
‘‘न मासि दानं न च मत्थि दातुं, परे च खो तत्थ समादपेसिं।
‘‘Na māsi dānaṃ na ca matthi dātuṃ, pare ca kho tattha samādapesiṃ;
पूजेथ नं पूजनीयस्स धातुं, एवं किर सग्गमितो गमिस्सथ॥
Pūjetha naṃ pūjanīyassa dhātuṃ, evaṃ kira saggamito gamissatha.
१२०६.
1206.
‘‘तदेव कम्मं कुसलं कतं मया,
‘‘Tadeva kammaṃ kusalaṃ kataṃ mayā,
सुखञ्च दिब्बं अनुभोमि अत्तना।
Sukhañca dibbaṃ anubhomi attanā;
मोदामहं तिदसगणस्स मज्झे,
Modāmahaṃ tidasagaṇassa majjhe,
न तस्स पुञ्ञस्स खयम्पि अज्झग’’न्ति॥ – कथेसि।
Na tassa puññassa khayampi ajjhaga’’nti. – kathesi;
इतो किर तिंसकप्पसहस्से सुमेधो नाम सम्मासम्बुद्धो लोके उप्पज्जित्वा सदेवकं लोकं एकोभासं कत्वा कतबुद्धकिच्चो परिनिब्बुतो, मनुस्सेहि च भगवतो धातुं गहेत्वा रतनचेतिये कते अञ्ञतरो पुरिसो सत्थु सासने पब्बजित्वा सत्त वस्सानि ब्रह्मचरियं चरित्वा अनवट्ठितचित्तताय कुक्कुच्चको हुत्वा उप्पब्बजि। उप्पब्बजितो च संवेगबहुलताय धम्मच्छन्दवन्तताय च चेतियङ्गणे सम्मज्जनपरिभण्डादीनि करोन्तो निच्चसीलउपोसथसीलानि रक्खन्तो धम्मं सुणन्तो अञ्ञे च पुञ्ञकिरियाय समादपेन्तो विचरि। सो आयुपरियोसाने कालकतो तावतिंसेसु निब्बत्ति। सो पुञ्ञकम्मस्स उळारभावेन महेसक्खो महानुभावो सक्कादीहि देवताहि सक्कतपूजितो हुत्वा तत्थ यावतायुकं ठत्वा ततो चुतो अपरापरं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे तस्सेव कम्मस्स विपाकावसेसेन तावतिंसभवने निब्बत्ति, ‘‘अनेकवण्णो’’ति नं देवता सञ्जानिंसु। तं सन्धाय वुत्तं ‘‘अथ नं अनेकवण्णो देवपुत्तो…पे॰… न तस्स पुञ्ञस्स खयम्पि अज्झगन्ति कथेसी’’ति।
Ito kira tiṃsakappasahasse sumedho nāma sammāsambuddho loke uppajjitvā sadevakaṃ lokaṃ ekobhāsaṃ katvā katabuddhakicco parinibbuto, manussehi ca bhagavato dhātuṃ gahetvā ratanacetiye kate aññataro puriso satthu sāsane pabbajitvā satta vassāni brahmacariyaṃ caritvā anavaṭṭhitacittatāya kukkuccako hutvā uppabbaji. Uppabbajito ca saṃvegabahulatāya dhammacchandavantatāya ca cetiyaṅgaṇe sammajjanaparibhaṇḍādīni karonto niccasīlauposathasīlāni rakkhanto dhammaṃ suṇanto aññe ca puññakiriyāya samādapento vicari. So āyupariyosāne kālakato tāvatiṃsesu nibbatti. So puññakammassa uḷārabhāvena mahesakkho mahānubhāvo sakkādīhi devatāhi sakkatapūjito hutvā tattha yāvatāyukaṃ ṭhatvā tato cuto aparāparaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde tasseva kammassa vipākāvasesena tāvatiṃsabhavane nibbatti, ‘‘anekavaṇṇo’’ti naṃ devatā sañjāniṃsu. Taṃ sandhāya vuttaṃ ‘‘atha naṃ anekavaṇṇo devaputto…pe… na tassa puññassa khayampi ajjhaganti kathesī’’ti.
११९९. तत्थ अनेकवण्णन्ति नीलपीतादिवसेन विविधवण्णताय अनन्तरविमानादीनं विविधसण्ठानताय च नानाविधवण्णं। दरसोकनासनन्ति सीतलभावेन दरथपरिळाहानं विनोदनतो मनुञ्ञताय दस्सनीयताय च सोकस्स अनोकासतो दरसोकनासनं। अनेकचित्तन्ति नानाविधचित्तरूपं। सुनिम्मितो भूतपतीवाति तावतिंसकायिकोपि उळारदिब्बभोगताय सुनिम्मितदेवराजा विय मोदसि तुस्ससि अभिरमसि।
1199. Tattha anekavaṇṇanti nīlapītādivasena vividhavaṇṇatāya anantaravimānādīnaṃ vividhasaṇṭhānatāya ca nānāvidhavaṇṇaṃ. Darasokanāsananti sītalabhāvena darathapariḷāhānaṃ vinodanato manuññatāya dassanīyatāya ca sokassa anokāsato darasokanāsanaṃ. Anekacittanti nānāvidhacittarūpaṃ. Sunimmito bhūtapatīvāti tāvatiṃsakāyikopi uḷāradibbabhogatāya sunimmitadevarājā viya modasi tussasi abhiramasi.
१२००. समस्समोति समो एव हुत्वा समो, निब्बरियायेन सदिसो ते तुय्हं नत्थि, कुतो पन केन कारणेन उत्तरि अधिको को नाम सिया। केन पन समता उत्तरितरता चाति आह ‘‘यसेन पुञ्ञेन च इद्धिया चा’’ति। तत्थ यसेनाति परिवारेन। इद्धियाति आनुभावेन। यसेनाति वा इस्सरियेन, इद्धियाति देविद्धिया। यसेनाति वा विभवसम्पत्तिया, इद्धियाति यथिच्छि तस्स कामगुणस्स इज्झनेन। यसेनाति वा कित्तिघोसेन, इद्धियाति समिद्धिया। पुञ्ञेनाति तत्थ तत्थ वुत्तावसिट्ठपुञ्ञफलेन, पुञ्ञकम्मेनेव वा।
1200.Samassamoti samo eva hutvā samo, nibbariyāyena sadiso te tuyhaṃ natthi, kuto pana kena kāraṇena uttari adhiko ko nāma siyā. Kena pana samatā uttaritaratā cāti āha ‘‘yasena puññena ca iddhiyā cā’’ti. Tattha yasenāti parivārena. Iddhiyāti ānubhāvena. Yasenāti vā issariyena, iddhiyāti deviddhiyā. Yasenāti vā vibhavasampattiyā, iddhiyāti yathicchi tassa kāmaguṇassa ijjhanena. Yasenāti vā kittighosena, iddhiyāti samiddhiyā. Puññenāti tattha tattha vuttāvasiṭṭhapuññaphalena, puññakammeneva vā.
‘‘सब्बे च देवा’’ति सामञ्ञतो गहितमत्थं ‘‘तिदसगणा’’ति इमिना विसेसेत्वा वुत्तं। एकच्चस्स पच्चेकं निपच्चकारं करोन्तापि पमुदिता न करोन्ति , न एवमेतस्स । एतस्स पन पमुदितापि करोन्तियेवाति दस्सेतुं ‘‘समेच्चा’’ति वुत्तं। तं तन्ति तं त्वं। ससिंव देवाति यथा नाम सुक्कपक्खपाटिपदियं दिस्समानं ससिं चन्दं मनुस्सा देवा च आदरजाता नमस्सन्ति, एवं तं सब्बेपि तिदसगणा नमस्सन्तीति अत्थो।
‘‘Sabbe ca devā’’ti sāmaññato gahitamatthaṃ ‘‘tidasagaṇā’’ti iminā visesetvā vuttaṃ. Ekaccassa paccekaṃ nipaccakāraṃ karontāpi pamuditā na karonti , na evametassa . Etassa pana pamuditāpi karontiyevāti dassetuṃ ‘‘sameccā’’ti vuttaṃ. Taṃ tanti taṃ tvaṃ. Sasiṃva devāti yathā nāma sukkapakkhapāṭipadiyaṃ dissamānaṃ sasiṃ candaṃ manussā devā ca ādarajātā namassanti, evaṃ taṃ sabbepi tidasagaṇā namassantīti attho.
१२०३. भदन्तेति थेरं गारवबहुमानेन समुदाचरति। अहुवासिन्ति अहोसिं। पुब्बेति पुरिमजातियं। सुमेधनामस्स जिनस्स सावकोति सुमेधोति एवं पाकटनामस्स सम्मासम्बुद्दस्स सासने पब्बजितभावेन सावको। पुथूज्जनोति अनरियो। तत्थापि सच्चानं अनुबोधमत्तस्सापि अभावेन अननुबोधो। सो सत्त वस्सानि परिब्बजिस्सहन्ति सो अहं सत्त संवच्छरानि पब्बज्जागुणमत्तेन विचरिं, उत्तरिमनुस्सधम्मं नाधिगच्छिन्ति अधिप्पायो।
1203.Bhadanteti theraṃ gāravabahumānena samudācarati. Ahuvāsinti ahosiṃ. Pubbeti purimajātiyaṃ. Sumedhanāmassa jinassa sāvakoti sumedhoti evaṃ pākaṭanāmassa sammāsambuddassa sāsane pabbajitabhāvena sāvako. Puthūjjanoti anariyo. Tatthāpi saccānaṃ anubodhamattassāpi abhāvena ananubodho. So satta vassāni paribbajissahanti so ahaṃ satta saṃvaccharāni pabbajjāguṇamattena vicariṃ, uttarimanussadhammaṃ nādhigacchinti adhippāyo.
१२०४. रतनुच्चयन्ति मणिकनकादिरतनेहि उच्चितं उस्सितरतनचेतियं। हेमजालेन छन्नन्ति समन्ततो उपरि च कञ्चनजालेन पटिच्छादितं। वन्दित्वाति पञ्चपतिट्ठितेन तत्थ तत्थ पणामं कत्वा। थूपस्मिं मनं पसादयिन्ति ‘‘सब्बञ्ञुगुणाधिट्ठानाय वत धातुया अयं थूपो’’ति थूपस्मिं चित्तं पसादेसिं।
1204.Ratanuccayanti maṇikanakādiratanehi uccitaṃ ussitaratanacetiyaṃ. Hemajālena channanti samantato upari ca kañcanajālena paṭicchāditaṃ. Vanditvāti pañcapatiṭṭhitena tattha tattha paṇāmaṃ katvā. Thūpasmiṃ manaṃ pasādayinti ‘‘sabbaññuguṇādhiṭṭhānāya vata dhātuyā ayaṃ thūpo’’ti thūpasmiṃ cittaṃ pasādesiṃ.
१२०५. न मासि दानन्ति मे मया कतं दानं नासि नाहोसि। कस्मा पन? न च मेत्थि दातुन्ति मे मम परिग्गहभूतं दानं दातुं न अत्थि, न किञ्चि देय्यवत्थु विज्जति, परे च खो सत्ते तत्थ दाने समादपेसिं। ‘‘परेसञ्च तत्थ समादपेसि’’न्ति च पठन्ति, तत्थ परेसन्ति उपयोगत्थे सामिवचनं दट्ठब्बं । पूजेथ नन्तिआदि समादपनाकारदस्सनं, तं धातुन्ति योजना। एवं किराति किर-सद्दो अनुस्सवत्थो।
1205.Na māsi dānanti me mayā kataṃ dānaṃ nāsi nāhosi. Kasmā pana? Na ca metthi dātunti me mama pariggahabhūtaṃ dānaṃ dātuṃ na atthi, na kiñci deyyavatthu vijjati, pare ca kho satte tattha dāne samādapesiṃ. ‘‘Paresañca tattha samādapesi’’nti ca paṭhanti, tattha paresanti upayogatthe sāmivacanaṃ daṭṭhabbaṃ . Pūjetha nantiādi samādapanākāradassanaṃ, taṃ dhātunti yojanā. Evaṃ kirāti kira-saddo anussavattho.
१२०६. न तस्स पुञ्ञस्स खयम्पि अज्झगन्ति तस्स तदा सुमेधं भगवन्तं उद्दिस्स कतस्स पुञ्ञकम्मस्स परिक्खयं नाधिगच्छिं, तस्सेव कम्मस्स विपाकावसेसं पच्चनुभोमीति दस्सेति। यं पनेत्थ न वुत्तं, तं हेट्ठा वुत्तनयत्ता सुविञ्ञेय्यमेवाति दट्ठब्बं।
1206.Na tassa puññassa khayampi ajjhaganti tassa tadā sumedhaṃ bhagavantaṃ uddissa katassa puññakammassa parikkhayaṃ nādhigacchiṃ, tasseva kammassa vipākāvasesaṃ paccanubhomīti dasseti. Yaṃ panettha na vuttaṃ, taṃ heṭṭhā vuttanayattā suviññeyyamevāti daṭṭhabbaṃ.
अनेकवण्णविमानवण्णना निट्ठिता।
Anekavaṇṇavimānavaṇṇanā niṭṭhitā.
Related texts:
तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / खुद्दकनिकाय • Khuddakanikāya / विमानवत्थुपाळि • Vimānavatthupāḷi / ८. अनेकवण्णविमानवत्थु • 8. Anekavaṇṇavimānavatthu