Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ५. अनुमानसुत्तवण्णना

    5. Anumānasuttavaṇṇanā

    १८१. वुत्तानुसारेनाति ‘‘कुरूसु, सक्‍केसू’’ति च एत्थ वुत्तनयानुसारेन, ‘‘भग्गा नाम जानपदिनो राजकुमारा’’तिआदिना नयेन वचनत्थो वेदितब्बोति अत्थो। वत्थुपरिग्गहदिवसेति नगरमापनत्थं वत्थुविज्‍जाचरियेन नगरट्ठानस्स परिग्गण्हनदिवसे। अथाति पच्छा। नगरे निम्मितेति तत्थ अनन्तरायेन नगरे मापिते। तमेव सुसुमारगिरणं सुभनिमित्तं कत्वा ‘‘सुसुमारगिरि’’त्वेवस्स नामं अकंसु। सुसुमारसण्ठानत्ता सुसुमारो नाम एको गिरि, सो तस्स नगरस्स समीपे, तस्मा तं सुसुमारगिरि एतस्स अत्थीति ‘‘सुसुमारगिरी’’ति वुच्‍चतीति केचि। भेसकळाति वुच्‍चति घम्मण्डगच्छं, केचि ‘‘सेतरुक्ख’’न्ति वदन्ति, तेसं बहुलताय पन तं वनं भेसकळावनन्तेव पञ्‍ञायित्थ। भेसो नाम एको यक्खो अयुत्तकारी, तस्स ततो गळितट्ठानताय तं वनं भेसगळावनं नाम जातन्ति केचि। अभयदिन्‍नट्ठाने जातं विरूळ्हं, संवद्धन्ति अत्थो।

    181.Vuttānusārenāti ‘‘kurūsu, sakkesū’’ti ca ettha vuttanayānusārena, ‘‘bhaggā nāma jānapadino rājakumārā’’tiādinā nayena vacanattho veditabboti attho. Vatthupariggahadivaseti nagaramāpanatthaṃ vatthuvijjācariyena nagaraṭṭhānassa pariggaṇhanadivase. Athāti pacchā. Nagare nimmiteti tattha anantarāyena nagare māpite. Tameva susumāragiraṇaṃ subhanimittaṃ katvā ‘‘susumāragiri’’tvevassa nāmaṃ akaṃsu. Susumārasaṇṭhānattā susumāro nāma eko giri, so tassa nagarassa samīpe, tasmā taṃ susumāragiri etassa atthīti ‘‘susumāragirī’’ti vuccatīti keci. Bhesakaḷāti vuccati ghammaṇḍagacchaṃ, keci ‘‘setarukkha’’nti vadanti, tesaṃ bahulatāya pana taṃ vanaṃ bhesakaḷāvananteva paññāyittha. Bheso nāma eko yakkho ayuttakārī, tassa tato gaḷitaṭṭhānatāya taṃ vanaṃ bhesagaḷāvanaṃ nāma jātanti keci. Abhayadinnaṭṭhāne jātaṃ virūḷhaṃ, saṃvaddhanti attho.

    इच्छापेतीति यं किञ्‍चि अत्तनि गरहितब्बं वत्तुं सब्रह्मचारीनं इच्छं उप्पादेति, तदत्थाय तेसं अत्तानं विस्सज्‍जेतीति अत्थो। पठमं दिन्‍नो हितूपदेसो ओवादो, अपरापरं दिन्‍नो अनुसासनी। पच्‍चुप्पन्‍नातीतविसयो वा ओवादो, अनागतविसयो अनुसासनी। ओतिण्णवत्थुको ओवादो, इतरो अनुसासनी। सो चाति एवं पवारेता सो भिक्खु। दुक्खं वचो एतस्मिं विप्पटिकूलग्गाहे विपच्‍चनीकसाते अनादरे पुग्गलेति दुब्बचो। तेनाह ‘‘दुक्खेन वत्तब्बो’’ति। उपरि आगतेहीति ‘‘पापिच्छो होती’’तिआदिना (म॰ नि॰ १.१८१) आगतेहि सोळसहि पापधम्मेहि। पकारेहि आवहं पदक्खिणं, ततो पदक्खिणतो गहणसीलो पदक्खिणग्गाही, न पदक्खिणग्गाही अप्पदक्खिणग्गाही। वामतोति अपसब्यतो, वुत्तविपरियायतोति अधिप्पायो।

    Icchāpetīti yaṃ kiñci attani garahitabbaṃ vattuṃ sabrahmacārīnaṃ icchaṃ uppādeti, tadatthāya tesaṃ attānaṃ vissajjetīti attho. Paṭhamaṃ dinno hitūpadeso ovādo, aparāparaṃ dinno anusāsanī. Paccuppannātītavisayo vā ovādo, anāgatavisayo anusāsanī. Otiṇṇavatthuko ovādo, itaro anusāsanī. So cāti evaṃ pavāretā so bhikkhu. Dukkhaṃ vaco etasmiṃ vippaṭikūlaggāhe vipaccanīkasāte anādare puggaleti dubbaco. Tenāha ‘‘dukkhena vattabbo’’ti. Upari āgatehīti ‘‘pāpiccho hotī’’tiādinā (ma. ni. 1.181) āgatehi soḷasahi pāpadhammehi. Pakārehi āvahaṃ padakkhiṇaṃ, tato padakkhiṇato gahaṇasīlo padakkhiṇaggāhī, na padakkhiṇaggāhī appadakkhiṇaggāhī. Vāmatoti apasabyato, vuttavipariyāyatoti adhippāyo.

    असन्तसम्भावनपत्थनानन्ति असन्तेहि अविज्‍जमानेहि गुणेहि सम्भावनस्स पत्थनाभूतानं। पटि-सद्दो पच्‍चत्तिकपरियायो, फरणं वायमनं इध तथावट्ठानन्ति आह ‘‘पटिप्फरतीति पटिविरुद्धो पच्‍चनीको हुत्वा तिट्ठती’’ति। अपसादेतीति खिपेति तज्‍जेति। तथाभूतो च परं घट्टेन्तो नाम होतीति आह ‘‘घट्टेती’’ति। पटिआरोपेतीति यादिसेन वुत्तो, तस्स पटिभागभूतं दोसं चोदकस्स उपरि आरोपेति।

    Asantasambhāvanapatthanānanti asantehi avijjamānehi guṇehi sambhāvanassa patthanābhūtānaṃ. Paṭi-saddo paccattikapariyāyo, pharaṇaṃ vāyamanaṃ idha tathāvaṭṭhānanti āha ‘‘paṭippharatīti paṭiviruddho paccanīko hutvā tiṭṭhatī’’ti. Apasādetīti khipeti tajjeti. Tathābhūto ca paraṃ ghaṭṭento nāma hotīti āha ‘‘ghaṭṭetī’’ti. Paṭiāropetīti yādisena vutto, tassa paṭibhāgabhūtaṃ dosaṃ codakassa upari āropeti.

    पटिचरतीति (अ॰ नि॰ टी॰ २.३.६८) पटिच्छादनवसेन चरति पवत्तति, पटिच्छादनत्थो एव वा चरति-सद्दो अनेकत्थत्ता धातूनन्ति आह ‘‘पटिच्छादेती’’ति। अञ्‍ञेनञ्‍ञन्ति पटिच्छादनाकारदस्सनन्ति आह ‘‘अञ्‍ञेन कारणेना’’तिआदि। तत्थ अञ्‍ञं कारणं वचनं वाति यं चोदकेन चुदितकस्स दोसविभावनं कारणं, वचनं वा वुत्तं, ततो अञ्‍ञेनेव कारणेन, वचनेन वा पटिच्छादेति। कारणेनाति चोदनाय अमूलिकभावदीपनिया युत्तिया। वचनेनाति तदत्थबोधनेन। को आपन्‍नोतिआदिना चोदनं अविस्सज्‍जेत्वा विक्खेपापज्‍जनं अञ्‍ञेनञ्‍ञं पटिचरणन्ति दस्सेति, बहिद्धा कथाअपनामनं विस्सज्‍जेत्वाति अयमेव तेसं विसेसो। तेनाह ‘‘इत्थन्‍नाम’’न्तिआदि।

    Paṭicaratīti (a. ni. ṭī. 2.3.68) paṭicchādanavasena carati pavattati, paṭicchādanattho eva vā carati-saddo anekatthattā dhātūnanti āha ‘‘paṭicchādetī’’ti. Aññenaññanti paṭicchādanākāradassananti āha ‘‘aññena kāraṇenā’’tiādi. Tattha aññaṃ kāraṇaṃ vacanaṃ vāti yaṃ codakena cuditakassa dosavibhāvanaṃ kāraṇaṃ, vacanaṃ vā vuttaṃ, tato aññeneva kāraṇena, vacanena vā paṭicchādeti. Kāraṇenāti codanāya amūlikabhāvadīpaniyā yuttiyā. Vacanenāti tadatthabodhanena. Ko āpannotiādinā codanaṃ avissajjetvā vikkhepāpajjanaṃ aññenaññaṃ paṭicaraṇanti dasseti, bahiddhā kathāapanāmanaṃ vissajjetvāti ayameva tesaṃ viseso. Tenāha ‘‘itthannāma’’ntiādi.

    अपदीयन्ति दोसा एतेन रक्खीयन्ति, लूयन्ति, छिज्‍जन्तीति वा अपदानं, (अ॰ नि॰ टी॰ २.३.२) सत्तानं सम्मा, मिच्छा वा पवत्तपयोगो। तेनाह ‘‘अत्तनो चरियाया’’ति।

    Apadīyanti dosā etena rakkhīyanti, lūyanti, chijjantīti vā apadānaṃ, (a. ni. ṭī. 2.3.2) sattānaṃ sammā, micchā vā pavattapayogo. Tenāha ‘‘attano cariyāyā’’ti.

    १८३. अनुमिनितब्बन्ति अनु अनु मिनितब्बो जानितब्बो। अत्तानं अनुमिनितब्बन्ति च इदं पच्‍चत्ते उपयोगवचनं। तेनाह ‘‘अनुमिनितब्बो तुलेतब्बो तीरेतब्बो’’ति। अत्तानं अनुमिनितब्बन्ति वा अत्तनि अनुमानञाणं पवत्तेतब्बं। तत्रायं नयो – अप्पियभावावहा मयि पवत्ता पापिच्छता पापिच्छाभावतो परस्मिं पवत्तपापिच्छता विय। एस नयो सेसधम्मेसुपि। अपरो नयो – सब्रह्मचारीनं पियभावं इच्छन्तेन पापिच्छता पहातब्बा सीलविसुद्धिहेतुभावतो अत्तुक्‍कंसनादिप्पहानं विय। सेसधम्मेसुपि एसेव नयो।

    183.Anuminitabbanti anu anu minitabbo jānitabbo. Attānaṃ anuminitabbanti ca idaṃ paccatte upayogavacanaṃ. Tenāha ‘‘anuminitabbo tuletabbo tīretabbo’’ti. Attānaṃ anuminitabbanti vā attani anumānañāṇaṃ pavattetabbaṃ. Tatrāyaṃ nayo – appiyabhāvāvahā mayi pavattā pāpicchatā pāpicchābhāvato parasmiṃ pavattapāpicchatā viya. Esa nayo sesadhammesupi. Aparo nayo – sabrahmacārīnaṃ piyabhāvaṃ icchantena pāpicchatā pahātabbā sīlavisuddhihetubhāvato attukkaṃsanādippahānaṃ viya. Sesadhammesupi eseva nayo.

    १८४. पच्‍चवेक्खितब्बोति ‘‘न पापिच्छो भविस्सामि, न पापिकानं इच्छानं वसं गतो’’तिआदिना पति पति दिवसस्स तिक्खत्तुं वा ञाणचक्खुना अवेक्खितब्बं, ञाणं पवत्तेतब्बन्ति अत्थो। पापिच्छतादीनं पहानं पति अवेक्खितब्बं, अयञ्‍च अत्थो तब्ब-सद्दस्स भावत्थतावसेन वेदितब्बो, कम्मत्थतावसेन पन अट्ठकथायं ‘‘अत्तान’’न्ति पच्‍चत्ते उपयोगवचनं कत्वा वुत्तं। सिक्खन्तेनाति तिस्सोपि सिक्खा सिक्खन्तेन। तेनाह ‘‘कुसलेसु धम्मेसू’’ति।

    184.Paccavekkhitabboti ‘‘na pāpiccho bhavissāmi, na pāpikānaṃ icchānaṃ vasaṃ gato’’tiādinā pati pati divasassa tikkhattuṃ vā ñāṇacakkhunā avekkhitabbaṃ, ñāṇaṃ pavattetabbanti attho. Pāpicchatādīnaṃ pahānaṃ pati avekkhitabbaṃ, ayañca attho tabba-saddassa bhāvatthatāvasena veditabbo, kammatthatāvasena pana aṭṭhakathāyaṃ ‘‘attāna’’nti paccatte upayogavacanaṃ katvā vuttaṃ. Sikkhantenāti tissopi sikkhā sikkhantena. Tenāha ‘‘kusalesu dhammesū’’ti.

    तिलकन्ति काळतिलसेततिलादितिलकं। सब्बप्पहानन्ति सब्बप्पकारप्पहानं। फले आगतेति फले उप्पन्‍ने। निब्बाने आगतेति निब्बानस्स अधिगतत्ता। भिक्खुपातिमोक्खन्ति ‘‘सो समणो, स भिक्खू’’ति एवं वुत्तभिक्खूनं पातिमोक्खं, न उपसम्पन्‍नानं एव न पब्बजितानं एवाति दट्ठब्बं। यस्मा चिदं भिक्खुपातिमोक्खं, तस्मा वुत्तं ‘‘इदं दिवसस्स तिक्खत्तु’’न्तिआदि। अपच्‍चवेक्खितुं न वट्टति अत्तविसुद्धिया एकन्तहेतुभावतो।

    Tilakanti kāḷatilasetatilāditilakaṃ. Sabbappahānanti sabbappakārappahānaṃ. Phale āgateti phale uppanne. Nibbāne āgateti nibbānassa adhigatattā. Bhikkhupātimokkhanti ‘‘so samaṇo, sa bhikkhū’’ti evaṃ vuttabhikkhūnaṃ pātimokkhaṃ, na upasampannānaṃ eva na pabbajitānaṃ evāti daṭṭhabbaṃ. Yasmā cidaṃ bhikkhupātimokkhaṃ, tasmā vuttaṃ ‘‘idaṃ divasassa tikkhattu’’ntiādi. Apaccavekkhituṃ na vaṭṭati attavisuddhiyā ekantahetubhāvato.

    अनुमानसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Anumānasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ५. अनुमानसुत्तं • 5. Anumānasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ५. अनुमानसुत्तवण्णना • 5. Anumānasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact