Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    २. अनुपदवग्गो

    2. Anupadavaggo

    १. अनुपदसुत्तवण्णना

    1. Anupadasuttavaṇṇanā

    ९३. इद्धिमाति गुणो पाकटो परतोघोसेन विना पासादकम्पनदेवचारिकादीहि सयमेव पकासभावतो; धुतवादादिगुणानम्पि तथाभावे एतेनेव नयेन तेसं गुणानं पाकटयोगतो च परेसं निच्छितभावतो च। पञ्‍ञवतो गुणाति पञ्‍ञापभेदपभाविते गुणविसेसे सन्धाय वदति। ते हि येभुय्येन परेसं अविसया। तेनाह – ‘‘न सक्‍का अकथिता जानितु’’न्ति। विसभागा सभागा नाम अयोनिसोमनसिकारबहुलेसु पुथुज्‍जनेसु, ते पन अप्पहीनरागदोसताय परस्स विज्‍जमानम्पि गुणं मक्खेत्वा अविज्‍जमानं अवण्णमेव घोसेन्तीति आह – ‘‘विसभाग…पे॰… कथेन्ती’’ति।

    93.Iddhimātiguṇo pākaṭo paratoghosena vinā pāsādakampanadevacārikādīhi sayameva pakāsabhāvato; dhutavādādiguṇānampi tathābhāve eteneva nayena tesaṃ guṇānaṃ pākaṭayogato ca paresaṃ nicchitabhāvato ca. Paññavato guṇāti paññāpabhedapabhāvite guṇavisese sandhāya vadati. Te hi yebhuyyena paresaṃ avisayā. Tenāha – ‘‘na sakkā akathitā jānitu’’nti. Visabhāgā sabhāgā nāma ayonisomanasikārabahulesu puthujjanesu, te pana appahīnarāgadosatāya parassa vijjamānampi guṇaṃ makkhetvā avijjamānaṃ avaṇṇameva ghosentīti āha – ‘‘visabhāga…pe… kathentī’’ti.

    या अट्ठारसन्‍नं धातूनं समुदयतो अत्थङ्गमतो अस्सादतो आदीनवतो यथाभूतं पजानना, अयं धातुकुसलता। आयतनकुसलतायपि एसेव नयो। अविज्‍जादीसु द्वादससु पटिच्‍चसमुप्पादङ्गेसु कोसल्‍लं पटिच्‍चसमुप्पादकुसलता। इदं इमस्स फलस्स ठानं कारणं, इदं अट्ठानं अकारणन्ति एवं ठानञ्‍च ठानतो, अट्ठानञ्‍च अट्ठानतो यथाभूतं पजानना, अयं ठानाट्ठानकुसलता। यो पन इमेसु धातुआदीसु परिञ्‍ञाभिसमयादिवसेन निस्सङ्गगतिया पण्डाति लद्धनामेन ञाणेन इतो गतो पवत्तो, अयं पण्डितो नामाति आह – ‘‘इमेहि चतूहि कारणेहि पण्डितो’’ति। महन्तानं अत्थानं परिग्गण्हनतो महती पञ्‍ञा एतस्साति महापञ्‍ञो। सेसपदेसुपि एसेव नयोति आह – ‘‘महापञ्‍ञादीहि समन्‍नागतोति अत्थो’’ति।

    Yā aṭṭhārasannaṃ dhātūnaṃ samudayato atthaṅgamato assādato ādīnavato yathābhūtaṃ pajānanā, ayaṃ dhātukusalatā. Āyatanakusalatāyapi eseva nayo. Avijjādīsu dvādasasu paṭiccasamuppādaṅgesu kosallaṃ paṭiccasamuppādakusalatā. Idaṃ imassa phalassa ṭhānaṃ kāraṇaṃ, idaṃ aṭṭhānaṃ akāraṇanti evaṃ ṭhānañca ṭhānato, aṭṭhānañca aṭṭhānato yathābhūtaṃ pajānanā, ayaṃ ṭhānāṭṭhānakusalatā. Yo pana imesu dhātuādīsu pariññābhisamayādivasena nissaṅgagatiyā paṇḍāti laddhanāmena ñāṇena ito gato pavatto, ayaṃ paṇḍito nāmāti āha – ‘‘imehi catūhi kāraṇehi paṇḍito’’ti. Mahantānaṃ atthānaṃ pariggaṇhanato mahatī paññā etassāti mahāpañño. Sesapadesupi eseva nayoti āha – ‘‘mahāpaññādīhi samannāgatoti attho’’ti.

    नानत्तन्ति याहि महापञ्‍ञादीहि समन्‍नागतत्ता थेरो ‘‘महापञ्‍ञो’’तिआदिना कित्तीयति, तासं महापञ्‍ञादीनं इदं नानत्तं अयं वेमत्तता। यस्स कस्सचि (दी॰ नि॰ टी॰ ३.२१६; सं॰ नि॰ टी॰ १.१.११०; अ॰ नि॰ टी॰ १.१.५८४) विसेसतो अरूपधम्मस्स महत्तं नाम किच्‍चसिद्धिया वेदितब्बन्ति तदस्स किच्‍चसिद्धिया दस्सेन्तो, ‘‘महन्ते सीलक्खन्धे परिग्गण्हातीति महापञ्‍ञा’’तिआदिमाह। तत्थ हेतुमहन्तताय पच्‍चयमहन्तताय निस्सयमहन्तताय पभेदमहन्तताय किच्‍चमहन्तताय फलमहन्तताय आनिसंसमहन्तताय च सीलक्खन्धस्स महन्तभावो वेदितब्बो। तत्थ हेतू अलोभादयो, पच्‍चया हिरोत्तप्पसद्धासतिवीरियादयो। निस्सया सावकबोधिपच्‍चेकबोधिसम्मासम्बोधिनियतता तंसमङ्गिनो च पुरिसविसेसा। पभेदो चारित्तादिविभागो। किच्‍चं तदङ्गादिवसेन पटिपक्खस्स विधमनं। फलं सग्गसम्पदा निब्बानसम्पदा च। आनिसंसो पियमनापतादि। अयमेत्थ सङ्खेपो, वित्थारो पन विसुद्धिमग्गे (विसुद्धि॰ १.९) आकङ्खेय्यसुत्तादीसु (म॰ नि॰ १.६४ आदयो) च आगतनयेन वेदितब्बो। इमिना नयेन समाधिक्खन्धादीनम्पि महन्तता यथारहं निद्धारेत्वा वेदितब्बा, ठानाट्ठानादीनं पन महन्तभावो महाविसयताय वेदितब्बो। तत्थ ठानाट्ठानानं महाविसयता बहुधातुकसुत्ते (म॰ नि॰ ३.१२४ आदयो) सयमेव आगमिस्सति। विहारसमापत्तीनं समाधिक्खन्धे निद्धारितनयेन वेदितब्बा, अरियसच्‍चानं सकलसासनसङ्गहणतो सच्‍चविभङ्गे (विभ॰ १८९ आदयो) तंसंवण्णनासु (विभ॰ अट्ठ॰ १८९ आदयो) आगतनयेन। सतिपट्ठानादीनं विभङ्गादीसु (विभ॰ ३५५ आदयो) तंसंवण्णनादीसु (विभ॰ अट्ठ॰ ३५५ आदयो) च आगतनयेन। सामञ्‍ञफलानं महतो हितस्स महतो सुखस्स महतो अत्थस्स महतो योगक्खेमस्स निप्फत्तिभावतो सन्तपणीतनिपुणअतक्‍कावचरपण्डितवेदनीयभावतो च। अभिञ्‍ञानं महासम्भारतो महाविसयतो महाकिच्‍चतो महानुभावतो महानिप्फत्तितो च। निब्बानस्स मदनिम्मदनादिमहत्थसिद्धितो महन्तता वेदितब्बा।

    Nānattanti yāhi mahāpaññādīhi samannāgatattā thero ‘‘mahāpañño’’tiādinā kittīyati, tāsaṃ mahāpaññādīnaṃ idaṃ nānattaṃ ayaṃ vemattatā. Yassa kassaci (dī. ni. ṭī. 3.216; saṃ. ni. ṭī. 1.1.110; a. ni. ṭī. 1.1.584) visesato arūpadhammassa mahattaṃ nāma kiccasiddhiyā veditabbanti tadassa kiccasiddhiyā dassento, ‘‘mahantesīlakkhandhe pariggaṇhātīti mahāpaññā’’tiādimāha. Tattha hetumahantatāya paccayamahantatāya nissayamahantatāya pabhedamahantatāya kiccamahantatāya phalamahantatāya ānisaṃsamahantatāya ca sīlakkhandhassa mahantabhāvo veditabbo. Tattha hetū alobhādayo, paccayā hirottappasaddhāsativīriyādayo. Nissayā sāvakabodhipaccekabodhisammāsambodhiniyatatā taṃsamaṅgino ca purisavisesā. Pabhedo cārittādivibhāgo. Kiccaṃ tadaṅgādivasena paṭipakkhassa vidhamanaṃ. Phalaṃ saggasampadā nibbānasampadā ca. Ānisaṃso piyamanāpatādi. Ayamettha saṅkhepo, vitthāro pana visuddhimagge (visuddhi. 1.9) ākaṅkheyyasuttādīsu (ma. ni. 1.64 ādayo) ca āgatanayena veditabbo. Iminā nayena samādhikkhandhādīnampi mahantatā yathārahaṃ niddhāretvā veditabbā, ṭhānāṭṭhānādīnaṃ pana mahantabhāvo mahāvisayatāya veditabbo. Tattha ṭhānāṭṭhānānaṃ mahāvisayatā bahudhātukasutte (ma. ni. 3.124 ādayo) sayameva āgamissati. Vihārasamāpattīnaṃ samādhikkhandhe niddhāritanayena veditabbā, ariyasaccānaṃ sakalasāsanasaṅgahaṇato saccavibhaṅge (vibha. 189 ādayo) taṃsaṃvaṇṇanāsu (vibha. aṭṭha. 189 ādayo) āgatanayena. Satipaṭṭhānādīnaṃ vibhaṅgādīsu (vibha. 355 ādayo) taṃsaṃvaṇṇanādīsu (vibha. aṭṭha. 355 ādayo) ca āgatanayena. Sāmaññaphalānaṃ mahato hitassa mahato sukhassa mahato atthassa mahato yogakkhemassa nipphattibhāvato santapaṇītanipuṇaatakkāvacarapaṇḍitavedanīyabhāvato ca. Abhiññānaṃ mahāsambhārato mahāvisayato mahākiccato mahānubhāvato mahānipphattito ca. Nibbānassa madanimmadanādimahatthasiddhito mahantatā veditabbā.

    पुथुपञ्‍ञाति एत्थापि वुत्तनयानुसारेन अत्थो वेदितब्बो। अयं पन विसेसो – नानाखन्धेसु ञाणं पवत्ततीति, ‘‘अयं रूपक्खन्धो नाम…पे॰… अयं विञ्‍ञाणक्खन्धो नामा’’ति, एवं पञ्‍चन्‍नं खन्धानं नानाकरणं पटिच्‍च ञाणं पवत्तति। तेसुपि ‘‘एकविधेन रूपक्खन्धो, एकादसविधेन रूपक्खन्धो, एकविधेन वेदनाक्खन्धो, बहुविधेन वेदनाक्खन्धो, एकविधेन सञ्‍ञाक्खन्धो…पे॰… एकविधेन विञ्‍ञाणक्खन्धो, बहुविधेन विञ्‍ञाणक्खन्धो’’ति एवं एकेकस्स खन्धस्स एकविधादिवसेन अतीतादिभेदवसेनपि नानाकरणं पटिच्‍च ञाणं पवत्तति। तथा ‘‘इदं चक्खायतनं नाम…पे॰… इदं धम्मायतनं नाम। तत्थ दसायतना कामावचरा, द्वे चतुभूमका’’ति एवं आयतननानत्तं पटिच्‍च ञाणं पवत्तति।

    Puthupaññāti etthāpi vuttanayānusārena attho veditabbo. Ayaṃ pana viseso – nānākhandhesu ñāṇaṃ pavattatīti, ‘‘ayaṃ rūpakkhandho nāma…pe… ayaṃ viññāṇakkhandho nāmā’’ti, evaṃ pañcannaṃ khandhānaṃ nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Tesupi ‘‘ekavidhena rūpakkhandho, ekādasavidhena rūpakkhandho, ekavidhena vedanākkhandho, bahuvidhena vedanākkhandho, ekavidhena saññākkhandho…pe… ekavidhena viññāṇakkhandho, bahuvidhena viññāṇakkhandho’’ti evaṃ ekekassa khandhassa ekavidhādivasena atītādibhedavasenapi nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Tathā ‘‘idaṃ cakkhāyatanaṃ nāma…pe… idaṃ dhammāyatanaṃ nāma. Tattha dasāyatanā kāmāvacarā, dve catubhūmakā’’ti evaṃ āyatananānattaṃ paṭicca ñāṇaṃ pavattati.

    नानाधातूसूति ‘‘अयं चक्खुधातु नाम…पे॰… अयं मनोविञ्‍ञाणधातु नाम। तत्थ सोळस धातुयो कामावचरा, द्वे चतुभूमका’’ति एवं नानाधातूसु पटिच्‍च ञाणं पवत्तति। तयिदं उपादिण्णकधातुवसेन वुत्तन्ति वेदितब्बं। पच्‍चेकबुद्धानञ्हि द्विन्‍नञ्‍च अग्गसावकानं उपादिण्णकधातूसुयेव नानाकरणं पटिच्‍च ञाणं पवत्तति। तञ्‍च खो एकदेसतोव, नो निप्पदेसतो, अनुपादिण्णकधातूनं पन नानाकरणं न जानन्तियेव। सब्बञ्‍ञुबुद्धानंयेव पन, ‘‘इमाय नाम धातुया उस्सन्‍नत्ता इमस्स रुक्खस्स खन्धो सेतो होति, इमस्स कण्हो, इमस्स बहलत्तचो, इमस्स तनुत्तचो, इमस्स पत्तं वण्णसण्ठानादिवसेन एवरूपं, इमस्स पुप्फं नीलं पीतं लोहितं ओदातं सुगन्धं दुग्गन्धं, फलं खुद्दकं महन्तं दीघं वट्टं सुसण्ठानं मट्ठं फरुसं सुगन्धं मधुरं तित्तकं अम्बिलं कटुकं कसावं, कण्टको तिखिणो अतिखिणो उजुको कुटिलो लोहितो ओदातो होती’’ति धातुनानत्तं पटिच्‍च ञाणं पवत्तति।

    Nānādhātūsūti ‘‘ayaṃ cakkhudhātu nāma…pe… ayaṃ manoviññāṇadhātu nāma. Tattha soḷasa dhātuyo kāmāvacarā, dve catubhūmakā’’ti evaṃ nānādhātūsu paṭicca ñāṇaṃ pavattati. Tayidaṃ upādiṇṇakadhātuvasena vuttanti veditabbaṃ. Paccekabuddhānañhi dvinnañca aggasāvakānaṃ upādiṇṇakadhātūsuyeva nānākaraṇaṃ paṭicca ñāṇaṃ pavattati. Tañca kho ekadesatova, no nippadesato, anupādiṇṇakadhātūnaṃ pana nānākaraṇaṃ na jānantiyeva. Sabbaññubuddhānaṃyeva pana, ‘‘imāya nāma dhātuyā ussannattā imassa rukkhassa khandho seto hoti, imassa kaṇho, imassa bahalattaco, imassa tanuttaco, imassa pattaṃ vaṇṇasaṇṭhānādivasena evarūpaṃ, imassa pupphaṃ nīlaṃ pītaṃ lohitaṃ odātaṃ sugandhaṃ duggandhaṃ, phalaṃ khuddakaṃ mahantaṃ dīghaṃ vaṭṭaṃ susaṇṭhānaṃ maṭṭhaṃ pharusaṃ sugandhaṃ madhuraṃ tittakaṃ ambilaṃ kaṭukaṃ kasāvaṃ, kaṇṭako tikhiṇo atikhiṇo ujuko kuṭilo lohito odāto hotī’’ti dhātunānattaṃ paṭicca ñāṇaṃ pavattati.

    अत्थेसूति रूपादीसु आरम्मणेसु। नानापटिच्‍चसमुप्पादेसूति अज्झत्तबहिद्धाभेदतो सन्तानभेदतो च नानप्पभेदेसु पटिच्‍चसमुप्पादङ्गेसु। अविज्‍जादिअङ्गानञ्हि पच्‍चेकं पटिच्‍चसमुप्पादसञ्‍ञिताति। तेनाह – सङ्खारपिटके ‘‘द्वादस पच्‍चया द्वादस पटिच्‍चसमुप्पादा’’ति। नानासुञ्‍ञतमनुपलब्भेसूति नानासभावेसु निच्‍चसारादिविरहतो सुञ्‍ञसभावेसु, ततो एव इत्थिपुरिसअत्तअत्तनियादिवसेन अनुपलब्भेसु सभावेसु। म-कारो हेत्थ पदसन्धिकरो। नानाअत्थेसूति अत्थपटिसम्भिदाविसयेसु पच्‍चयुप्पन्‍नादिनानाअत्थेसु। धम्मेसूति धम्मपटिसम्भिदाविसयेसु पच्‍चयादिनानाधम्मेसु। निरुत्तीसूति तेसंयेव अत्थधम्मानं निद्धारणवचनसङ्खातासु नानानिरुत्तीसु। पटिभानेसूति एत्थ अत्थपटिसम्भिदादीसु विसयभूतेसु, ‘‘इमानि इदमत्थजोतकानी’’ति (विभ॰ ७२५-७४५) तथा तथा पटिभानतो पटिभानानीति लद्धनामेसु ञाणेसु। पुथु नानासीलक्खन्धेसूतिआदीसु सीलस्स पुथुत्तं नानत्तञ्‍च वुत्तमेव। इतरेसं पन वुत्तनयानुसारेन सुविञ्‍ञेय्यत्ता पाकटमेव। यं पन अभिन्‍नं एकमेव निब्बानं, तत्थ उपचारवसेन पुथुत्तं गहेतब्बन्ति आह – ‘‘पुथु नानाजनसाधारणे धम्मे समतिक्‍कम्मा’’ति। तेनस्स मदनिम्मदनादिपरियायेन पुथुत्तं परिदीपितं होति।

    Atthesūti rūpādīsu ārammaṇesu. Nānāpaṭiccasamuppādesūti ajjhattabahiddhābhedato santānabhedato ca nānappabhedesu paṭiccasamuppādaṅgesu. Avijjādiaṅgānañhi paccekaṃ paṭiccasamuppādasaññitāti. Tenāha – saṅkhārapiṭake ‘‘dvādasa paccayā dvādasa paṭiccasamuppādā’’ti. Nānāsuññatamanupalabbhesūti nānāsabhāvesu niccasārādivirahato suññasabhāvesu, tato eva itthipurisaattaattaniyādivasena anupalabbhesu sabhāvesu. Ma-kāro hettha padasandhikaro. Nānāatthesūti atthapaṭisambhidāvisayesu paccayuppannādinānāatthesu. Dhammesūti dhammapaṭisambhidāvisayesu paccayādinānādhammesu. Niruttīsūti tesaṃyeva atthadhammānaṃ niddhāraṇavacanasaṅkhātāsu nānāniruttīsu. Paṭibhānesūti ettha atthapaṭisambhidādīsu visayabhūtesu, ‘‘imāni idamatthajotakānī’’ti (vibha. 725-745) tathā tathā paṭibhānato paṭibhānānīti laddhanāmesu ñāṇesu. Puthu nānāsīlakkhandhesūtiādīsu sīlassa puthuttaṃ nānattañca vuttameva. Itaresaṃ pana vuttanayānusārena suviññeyyattā pākaṭameva. Yaṃ pana abhinnaṃ ekameva nibbānaṃ, tattha upacāravasena puthuttaṃ gahetabbanti āha – ‘‘puthu nānājanasādhāraṇe dhamme samatikkammā’’ti. Tenassa madanimmadanādipariyāyena puthuttaṃ paridīpitaṃ hoti.

    एवं विसयवसेन पञ्‍ञाय महत्तं पुथुत्तञ्‍च दस्सेत्वा इदानि सम्पयुत्तधम्मवसेन हासभावं, पवत्तिआकारवसेन जवनभावं, किच्‍चवसेन तिक्खादिभावञ्‍च दस्सेतुं, ‘‘कतमा हासपञ्‍ञा’’तिआदि वुत्तं। तत्थ हासबहुलोति पीतिबहुलो। सेसपदानि तस्सेव वेवचनानि। सीलं परिपूरेतीति हट्ठपहट्ठो उदग्गुदग्गो हुत्वा पीतिसहगताय पञ्‍ञाय। पीतिसोमनस्ससहगता हि पञ्‍ञा अभिरतिवसेन आरम्मणे फुल्‍ला विकसिता विय पवत्तति; न उपेक्खासहगताति पातिमोक्खसीलं ठपेत्वा हासनीयं परं तिविधम्पि सीलं परिपूरेतीति अत्थो। विसुं वुत्तत्ता पुन सीलक्खन्धमाह। समाधिक्खन्धन्तिआदीसुपि एसेव नयो।

    Evaṃ visayavasena paññāya mahattaṃ puthuttañca dassetvā idāni sampayuttadhammavasena hāsabhāvaṃ, pavattiākāravasena javanabhāvaṃ, kiccavasena tikkhādibhāvañca dassetuṃ, ‘‘katamā hāsapaññā’’tiādi vuttaṃ. Tattha hāsabahuloti pītibahulo. Sesapadāni tasseva vevacanāni. Sīlaṃ paripūretīti haṭṭhapahaṭṭho udaggudaggo hutvā pītisahagatāya paññāya. Pītisomanassasahagatā hi paññā abhirativasena ārammaṇe phullā vikasitā viya pavattati; na upekkhāsahagatāti pātimokkhasīlaṃ ṭhapetvā hāsanīyaṃ paraṃ tividhampi sīlaṃ paripūretīti attho. Visuṃ vuttattā puna sīlakkhandhamāha. Samādhikkhandhantiādīsupi eseva nayo.

    रूपं अनिच्‍चतो खिप्पं जवतीति रूपक्खन्धं अनिच्‍चन्ति सीघं वेगेन पवत्तिया पटिपक्खदूरीभावेन पुब्बाभिसङ्खारस्स सातिसयत्ता इन्देन विस्सट्ठवजिरं विय लक्खणं पटिविज्झन्ती अदन्धायन्ती रूपक्खन्धे अनिच्‍चलक्खणं वेगसा पटिविज्झति, तस्मा सा जवनपञ्‍ञा नामाति अत्थो। सेसपदेसुपि एसेव नयो। एवं लक्खणारम्मणिकविपस्सनावसेन जवनपञ्‍ञं दस्सेत्वा बलवविपस्सनावसेन दस्सेतुं, ‘‘रूप’’न्तिआदि वुत्तं। तत्थ खयट्ठेनाति यत्थ यत्थ उप्पज्‍जति, तत्थ तत्थेव भिज्‍जनतो खयसभावत्ता। भयट्ठेनाति भयानकभावतो। असारकट्ठेनाति अत्तसारविरहतो निच्‍चसारादिविरहतो च। तुलयित्वाति तुलाभूताय विपस्सनापञ्‍ञाय तुलेत्वा। तीरयित्वाति ताय एव तीरणभूताय तीरेत्वा। विभावयित्वाति याथावतो पकासेत्वा पञ्‍चक्खन्धं विभूतं कत्वा। रूपनिरोधेति रूपक्खन्धस्स निरोधभूते निब्बाने निन्‍नपोणपब्भारवसेन। इदानि सिखाप्पत्तविपस्सनावसेन जवनपञ्‍ञं दस्सेतुं, पुन ‘‘रूप’’न्तिआदि वुत्तं। वुट्ठानगामिनिविपस्सनावसेनाति केचि।

    Rūpaṃaniccato khippaṃ javatīti rūpakkhandhaṃ aniccanti sīghaṃ vegena pavattiyā paṭipakkhadūrībhāvena pubbābhisaṅkhārassa sātisayattā indena vissaṭṭhavajiraṃ viya lakkhaṇaṃ paṭivijjhantī adandhāyantī rūpakkhandhe aniccalakkhaṇaṃ vegasā paṭivijjhati, tasmā sā javanapaññā nāmāti attho. Sesapadesupi eseva nayo. Evaṃ lakkhaṇārammaṇikavipassanāvasena javanapaññaṃ dassetvā balavavipassanāvasena dassetuṃ, ‘‘rūpa’’ntiādi vuttaṃ. Tattha khayaṭṭhenāti yattha yattha uppajjati, tattha tattheva bhijjanato khayasabhāvattā. Bhayaṭṭhenāti bhayānakabhāvato. Asārakaṭṭhenāti attasāravirahato niccasārādivirahato ca. Tulayitvāti tulābhūtāya vipassanāpaññāya tuletvā. Tīrayitvāti tāya eva tīraṇabhūtāya tīretvā. Vibhāvayitvāti yāthāvato pakāsetvā pañcakkhandhaṃ vibhūtaṃ katvā. Rūpanirodheti rūpakkhandhassa nirodhabhūte nibbāne ninnapoṇapabbhāravasena. Idāni sikhāppattavipassanāvasena javanapaññaṃ dassetuṃ, puna ‘‘rūpa’’ntiādi vuttaṃ. Vuṭṭhānagāminivipassanāvasenāti keci.

    ञाणस्स तिक्खभावो नाम सविसेसं पटिपक्खसमुच्छिन्दनेन वेदितब्बोति, ‘‘खिप्पं किलेसे छिन्दतीति तिक्खपञ्‍ञा’’ति वत्वा ते पन किलेसे विभागेन दस्सेन्तो, ‘‘उप्पन्‍नं कामवितक्‍क’’न्तिआदिमाह। तिक्खपञ्‍ञो हि खिप्पाभिञ्‍ञो होति, पटिपदा चस्स न चलतीति आह – ‘‘एकस्मिं आसने चत्तारो अरियमग्गा अधिगता होन्ती’’तिआदि।

    Ñāṇassa tikkhabhāvo nāma savisesaṃ paṭipakkhasamucchindanena veditabboti, ‘‘khippaṃ kilese chindatīti tikkhapaññā’’ti vatvā te pana kilese vibhāgena dassento, ‘‘uppannaṃ kāmavitakka’’ntiādimāha. Tikkhapañño hi khippābhiñño hoti, paṭipadā cassa na calatīti āha – ‘‘ekasmiṃ āsane cattāro ariyamaggā adhigatā hontī’’tiādi.

    ‘‘सब्बे सङ्खारा अनिच्‍चा दुक्खा विपरिणामधम्मा सङ्खता पटिच्‍चसमुप्पन्‍ना खयधम्मा वयधम्मा निरोधधम्मा’’ति याथावतो दस्सनेन सच्‍चसम्पटिवेधो इज्झति, न अञ्‍ञथाति कारणमुखेन निब्बेधिकपञ्‍ञं दस्सेतुं, ‘‘सब्बसङ्खारेसु उब्बेगबहुलो होती’’तिआदि वुत्तं। तत्थ उब्बेगबहुलोति वुत्तनयेन सब्बसङ्खारेसु अभिण्हं पवत्तसंवेगो। उत्तासबहुलोति ञाणुत्रासवसेन सब्बसङ्खारेसु बहुसो उत्रस्तमानसो। तेन आदीनवानुपस्सनमाह। उक्‍कण्ठनबहुलोति पन इमिना निब्बिदानुपस्सनं आह – अरतिबहुलोतिआदिना तस्सा एव अपरापरुप्पत्तिं। बहिमुखोति सब्बसङ्खारतो बहिभूतं निब्बानं उद्दिस्स पवत्तञाणमुखो, तथा वा पवत्तितविमोक्खमुखो। निब्बिज्झनं निब्बेधो, सो एतिस्सा अत्थि, निब्बिज्झतीति वा निब्बेधा, साव पञ्‍ञा निब्बेधिका। यं पनेत्थ अत्थतो अविभत्तं, तं हेट्ठा वुत्तनयत्ता सुविञ्‍ञेय्यमेव।

    ‘‘Sabbe saṅkhārā aniccā dukkhā vipariṇāmadhammā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā nirodhadhammā’’ti yāthāvato dassanena saccasampaṭivedho ijjhati, na aññathāti kāraṇamukhena nibbedhikapaññaṃ dassetuṃ, ‘‘sabbasaṅkhāresuubbegabahulo hotī’’tiādi vuttaṃ. Tattha ubbegabahuloti vuttanayena sabbasaṅkhāresu abhiṇhaṃ pavattasaṃvego. Uttāsabahuloti ñāṇutrāsavasena sabbasaṅkhāresu bahuso utrastamānaso. Tena ādīnavānupassanamāha. Ukkaṇṭhanabahuloti pana iminā nibbidānupassanaṃ āha – aratibahulotiādinā tassā eva aparāparuppattiṃ. Bahimukhoti sabbasaṅkhārato bahibhūtaṃ nibbānaṃ uddissa pavattañāṇamukho, tathā vā pavattitavimokkhamukho. Nibbijjhanaṃ nibbedho, so etissā atthi, nibbijjhatīti vā nibbedhā, sāva paññā nibbedhikā. Yaṃ panettha atthato avibhattaṃ, taṃ heṭṭhā vuttanayattā suviññeyyameva.

    पज्‍जति एतेन विपस्सनादिकोति पदं, समापत्ति, तस्मा अनुपदन्ति अनुसमापत्तियोति अत्थो। पदं वा सम्मसनुपगा धम्मा विपस्सनाय पवत्तिट्ठानभावतो। तेनाह ‘‘समापत्तिवसेन वा’’ति । झानङ्गवसेन वाति झानङ्गवसेनाति च अत्थो। अट्ठकथायं पन कमत्थो इध पदसद्दो, तस्मा अनुपदं अनुक्‍कमेनाति अयमेत्थ अत्थोति आह ‘‘अनुपटिपाटिया’’ति। धम्मविपस्सनन्ति तंतंसमापत्तिचित्तुप्पादपरियापन्‍नानं धम्मानं विपस्सनं। विपस्सतीति समापत्तियो झानमुखेन ते ते धम्मे याथावतो परिग्गहेत्वा, ‘‘इतिपि दुक्खा’’तिआदिना सम्मसति। अद्धमासेन अरहत्तं पत्तो उक्‍कंसगतस्स सावकानं सम्मसनचारस्स निप्पदेसेन पवत्तियमानत्ता, सावकपारमीञाणस्स च तथा पटिपादेतब्बत्ता। एवं सन्तेपीति यदिपि महामोग्गल्‍लानत्थेरो न चिरस्सेव अरहत्तं पत्तो; धम्मसेनापति पन ततो चिरेन, एवं सन्तेपि यस्मा मोग्गल्‍लानत्थेरोपि महापञ्‍ञोव, तस्मा सारिपुत्तत्थेरोव महापञ्‍ञतरोति। इदानि तमत्थं पाकटतरं कातुं, ‘‘महामोग्गल्‍लानत्थेरो ही’’तिआदि वुत्तं। सम्मसनं चरति एत्थाति सम्मसनचारो, विपस्सनाभूमि, तं सम्मसनचारं। एकदेसमेवाति सकअत्तभावे सङ्खारे अनवसेसतो परिग्गहेतुञ्‍च सम्मसितुञ्‍च असक्‍कोन्तं अत्तनो अभिनीहारसमुदागतञाणबलानुरूपं एकदेसमेव परिग्गहेत्वा सम्मसन्तो। ननु च ‘‘सब्बं, भिक्खवे, अनभिजानं अपरिजानं अविराजयं अप्पजहं अभब्बो दुक्खक्खयाया’’ति (सं॰ नि॰ ४.२६) वचनतो वट्टदुक्खतो मुच्‍चितुकामेन सब्बं परिञ्‍ञेय्यं परिजानितब्बमेव? सच्‍चमेतं, तञ्‍च खो सम्मसनुपगधम्मवसेन वुत्तं। तस्मा ससन्तानगते सब्बधम्मे , परसन्तानगते च तेसं सन्तानविभागं अकत्वा बहिद्धाभावसामञ्‍ञतो सम्मसनं, अयं सावकानं सम्मसनचारो। थेरो पन बहिद्धाधम्मेपि सन्तानविभागेन केचि केचि उद्धरित्वा सम्मसि, तञ्‍च खो ञाणेन फुट्ठमत्तं कत्वा। तेन वुत्तं – ‘‘यट्ठिकोटिया उप्पीळेन्तो विय एकदेसमेव सम्मसन्तो’’ति। तत्थ ञाणेन नाम यावता नेय्यं पवत्तितब्बं, तथा अपवत्तनतो ‘‘यट्ठिकोटिया उप्पीळेन्तो विया’’तिआदि वुत्तं। अनुपदधम्मविपस्सनाय अभावतो ‘‘एकदेसमेव सम्मसन्तो’’ति वुत्तं।

    Pajjati etena vipassanādikoti padaṃ, samāpatti, tasmā anupadanti anusamāpattiyoti attho. Padaṃ vā sammasanupagā dhammā vipassanāya pavattiṭṭhānabhāvato. Tenāha ‘‘samāpattivasena vā’’ti . Jhānaṅgavasena vāti jhānaṅgavasenāti ca attho. Aṭṭhakathāyaṃ pana kamattho idha padasaddo, tasmā anupadaṃ anukkamenāti ayamettha atthoti āha ‘‘anupaṭipāṭiyā’’ti. Dhammavipassananti taṃtaṃsamāpatticittuppādapariyāpannānaṃ dhammānaṃ vipassanaṃ. Vipassatīti samāpattiyo jhānamukhena te te dhamme yāthāvato pariggahetvā, ‘‘itipi dukkhā’’tiādinā sammasati. Addhamāsena arahattaṃ patto ukkaṃsagatassa sāvakānaṃ sammasanacārassa nippadesena pavattiyamānattā, sāvakapāramīñāṇassa ca tathā paṭipādetabbattā. Evaṃ santepīti yadipi mahāmoggallānatthero na cirasseva arahattaṃ patto; dhammasenāpati pana tato cirena, evaṃ santepi yasmā moggallānattheropi mahāpaññova, tasmā sāriputtattherova mahāpaññataroti. Idāni tamatthaṃ pākaṭataraṃ kātuṃ, ‘‘mahāmoggallānatthero hī’’tiādi vuttaṃ. Sammasanaṃ carati etthāti sammasanacāro, vipassanābhūmi, taṃ sammasanacāraṃ. Ekadesamevāti sakaattabhāve saṅkhāre anavasesato pariggahetuñca sammasituñca asakkontaṃ attano abhinīhārasamudāgatañāṇabalānurūpaṃ ekadesameva pariggahetvā sammasanto. Nanu ca ‘‘sabbaṃ, bhikkhave, anabhijānaṃ aparijānaṃ avirājayaṃ appajahaṃ abhabbo dukkhakkhayāyā’’ti (saṃ. ni. 4.26) vacanato vaṭṭadukkhato muccitukāmena sabbaṃ pariññeyyaṃ parijānitabbameva? Saccametaṃ, tañca kho sammasanupagadhammavasena vuttaṃ. Tasmā sasantānagate sabbadhamme , parasantānagate ca tesaṃ santānavibhāgaṃ akatvā bahiddhābhāvasāmaññato sammasanaṃ, ayaṃ sāvakānaṃ sammasanacāro. Thero pana bahiddhādhammepi santānavibhāgena keci keci uddharitvā sammasi, tañca kho ñāṇena phuṭṭhamattaṃ katvā. Tena vuttaṃ – ‘‘yaṭṭhikoṭiyā uppīḷento viya ekadesameva sammasanto’’ti. Tattha ñāṇena nāma yāvatā neyyaṃ pavattitabbaṃ, tathā apavattanato ‘‘yaṭṭhikoṭiyā uppīḷento viyā’’tiādi vuttaṃ. Anupadadhammavipassanāya abhāvato ‘‘ekadesameva sammasanto’’ti vuttaṃ.

    बुद्धानं सम्मसनचारो दससहस्सिलोकधातुयं सत्तसन्तानगता, अनिन्द्रियबद्धा च सङ्खाराति वदन्ति, कोटिसतसहस्सचक्‍कवाळेसूति अपरे। तथा हि अद्धत्तयवसेन पटिच्‍चसमुप्पादनयं ओसरित्वा छत्तिंसकोटिसतसहस्समुखेन बुद्धानं महावजिरञाणं पवत्तं। पच्‍चेकबुद्धानं ससन्तानगतेहि सद्धिं मज्झिमदेसवासिसत्तसन्तानगता अनिन्द्रियबद्धा च सम्मसनचारोति वदन्ति, जम्बुदीपवासिसत्तसन्तानगताति केचि। धम्मसेनापतिनोपि यथावुत्तसावकानं विपस्सनाभूमियेव सम्मसनचारो। तत्थ पन थेरो सातिसयं निरवसेसं अनुपदधम्मं विपस्सि। तेन वुत्तं – ‘‘सावकानं सम्मसनचारं निप्पदेसं सम्मसी’’ति।

    Buddhānaṃ sammasanacāro dasasahassilokadhātuyaṃ sattasantānagatā, anindriyabaddhā ca saṅkhārāti vadanti, koṭisatasahassacakkavāḷesūti apare. Tathā hi addhattayavasena paṭiccasamuppādanayaṃ osaritvā chattiṃsakoṭisatasahassamukhena buddhānaṃ mahāvajirañāṇaṃ pavattaṃ. Paccekabuddhānaṃ sasantānagatehi saddhiṃ majjhimadesavāsisattasantānagatā anindriyabaddhā ca sammasanacāroti vadanti, jambudīpavāsisattasantānagatāti keci. Dhammasenāpatinopi yathāvuttasāvakānaṃ vipassanābhūmiyeva sammasanacāro. Tattha pana thero sātisayaṃ niravasesaṃ anupadadhammaṃ vipassi. Tena vuttaṃ – ‘‘sāvakānaṃ sammasanacāraṃ nippadesaṃ sammasī’’ti.

    तत्थ ‘‘सावकानं विपस्सनाभूमी’’ति एत्थ सुक्खविपस्सका लोकियाभिञ्‍ञप्पत्ता पकतिसावका अग्गसावका पच्‍चेकबुद्धा सम्मासम्बुद्धाति छसु जनेसु सुक्खविपस्सकानं झानाभिञ्‍ञाहि अनधिगतपञ्‍ञानेपुञ्‍ञत्ता अन्धानं विय इच्छितपदेसोक्‍कमनं विपस्सनाकाले इच्छिकिच्छितधम्मविपस्सना नत्थि। ते यथापरिग्गहितधम्ममत्तेयेव ठत्वा विपस्सनं वड्ढेन्ति। लोकियाभिञ्‍ञप्पत्ता पन पकतिसावका येन मुखेन विपस्सनं आरभन्ति; ततो अञ्‍ञेन विपस्सनं वित्थारिकं कातुं सक्‍कोन्ति विपुलञाणत्ता। महासावका अभिनीहारसम्पन्‍नत्ता ततो सातिसयं विपस्सनं वित्थारिकं कातुं सक्‍कोन्ति। अग्गसावकेसु दुतियो अभिनीहारसम्पत्तिया समाधानस्स सातिसयत्ता विपस्सनं ततोपि वित्थारिकं करोति। पठमो पन ततो महापञ्‍ञताय सावकेहि असाधारणं वित्थारिकं करोति। पच्‍चेकबुद्धो तेहिपि महाभिनीहारताय अत्तनो अभिनीहारानुरूपं ततोपि वित्थारिकविपस्सनं करोन्ति। बुद्धानं, सम्मदेव, परिपूरितपञ्‍ञापारमिपभावित-सब्बञ्‍ञुतञ्‍ञाणाधिगमनस्स अनुरूपायाति। यथा नाम कतवालवेधपरिचयेन सरभङ्गसदिसेन धनुग्गहेन खित्तो सरो अन्तरा रुक्खलतादीसु असज्‍जमानो लक्खणेयेव पतति; न सज्‍जति न विरज्झति, एवं अन्तरा असज्‍जमाना अविरज्झमाना विपस्सना सम्मसनीयधम्मेसु याथावतो नानानयेहि पवत्तति। यं महाञाणन्ति वुच्‍चति, तस्स पवत्तिआकारभेदो गणतो वुत्तोयेव।

    Tattha ‘‘sāvakānaṃ vipassanābhūmī’’ti ettha sukkhavipassakā lokiyābhiññappattā pakatisāvakā aggasāvakā paccekabuddhā sammāsambuddhāti chasu janesu sukkhavipassakānaṃ jhānābhiññāhi anadhigatapaññānepuññattā andhānaṃ viya icchitapadesokkamanaṃ vipassanākāle icchikicchitadhammavipassanā natthi. Te yathāpariggahitadhammamatteyeva ṭhatvā vipassanaṃ vaḍḍhenti. Lokiyābhiññappattā pana pakatisāvakā yena mukhena vipassanaṃ ārabhanti; tato aññena vipassanaṃ vitthārikaṃ kātuṃ sakkonti vipulañāṇattā. Mahāsāvakā abhinīhārasampannattā tato sātisayaṃ vipassanaṃ vitthārikaṃ kātuṃ sakkonti. Aggasāvakesu dutiyo abhinīhārasampattiyā samādhānassa sātisayattā vipassanaṃ tatopi vitthārikaṃ karoti. Paṭhamo pana tato mahāpaññatāya sāvakehi asādhāraṇaṃ vitthārikaṃ karoti. Paccekabuddho tehipi mahābhinīhāratāya attano abhinīhārānurūpaṃ tatopi vitthārikavipassanaṃ karonti. Buddhānaṃ, sammadeva, paripūritapaññāpāramipabhāvita-sabbaññutaññāṇādhigamanassa anurūpāyāti. Yathā nāma katavālavedhaparicayena sarabhaṅgasadisena dhanuggahena khitto saro antarā rukkhalatādīsu asajjamāno lakkhaṇeyeva patati; na sajjati na virajjhati, evaṃ antarā asajjamānā avirajjhamānā vipassanā sammasanīyadhammesu yāthāvato nānānayehi pavattati. Yaṃ mahāñāṇanti vuccati, tassa pavattiākārabhedo gaṇato vuttoyeva.

    एतेसु च सुक्खविपस्सकानं विपस्सनाचारो खज्‍जोतपभासदिसो, अभिञ्‍ञप्पत्तपकतिसावकानं दीपपभासदिसो, महासावकानं ओक्‍कापभासदिसो, अग्गसावकानं ओसधितारकापभासदिसो, पच्‍चेकबुद्धानं चन्दपभासदिसो, सम्मासम्बुद्धानं रस्मिसहस्सपटिमण्डितसरदसूरियमण्डलसदिसो उपट्ठासि। तथा सुक्खविपस्सकानं विपस्सनाचारो अन्धानं यट्ठिकोटिया गमनसदिसो, लोकियाभिञ्‍ञप्पत्तपकतिसावकानं दण्डकसेतुगमनसदिसो, महासावकानं जङ्घसेतुगमनसदिसो, अग्गसावकानं सकटसेतुगमनसदिसो, पच्‍चेकबुद्धानं महाजङ्घमग्गगमनसदिसो, सम्मासम्बुद्धानं महासकमग्गगमनसदिसोति वेदितब्बो।

    Etesu ca sukkhavipassakānaṃ vipassanācāro khajjotapabhāsadiso, abhiññappattapakatisāvakānaṃ dīpapabhāsadiso, mahāsāvakānaṃ okkāpabhāsadiso, aggasāvakānaṃ osadhitārakāpabhāsadiso, paccekabuddhānaṃ candapabhāsadiso, sammāsambuddhānaṃ rasmisahassapaṭimaṇḍitasaradasūriyamaṇḍalasadiso upaṭṭhāsi. Tathā sukkhavipassakānaṃ vipassanācāro andhānaṃ yaṭṭhikoṭiyā gamanasadiso, lokiyābhiññappattapakatisāvakānaṃ daṇḍakasetugamanasadiso, mahāsāvakānaṃ jaṅghasetugamanasadiso, aggasāvakānaṃ sakaṭasetugamanasadiso, paccekabuddhānaṃ mahājaṅghamaggagamanasadiso, sammāsambuddhānaṃ mahāsakamaggagamanasadisoti veditabbo.

    अरहत्तञ्‍च किर पत्वाति एत्थ किर-सद्दो अनुस्सवलद्धोयमत्थोति दीपेतुं वुत्तो। पत्वा अञ्‍ञासि अत्तनो विपस्सनाचारस्स महाविसयत्ता तिक्खविसदसूरभावस्स च सल्‍लक्खणेन। कथं पनायं महाथेरो दन्धं अरहत्तं पापुणन्तो सीघं अरहत्तं पत्ततो पञ्‍ञाय अत्तानं सातिसयं कत्वा अञ्‍ञासीति आह – ‘‘यथा ही’’तिआदि। महाजटन्ति महाजालसाखं अतिविय सिब्बितजालं। यट्ठिं पन सारं वा उजुं वा न लभति वेणुग्गहणे अनुच्‍चिनित्वा वेणुस्स गहितत्ता। एवंसम्पदन्ति यथा तेसु पुरिसेसु एको वेळुग्गहणे अनुच्‍चिनित्वा वेळुयट्ठिं गण्हाति, एको उच्‍चिनित्वा, एवं निप्फत्तिकं। पधानन्ति भावनानुयुञ्‍जनं।

    Arahattañca kira patvāti ettha kira-saddo anussavaladdhoyamatthoti dīpetuṃ vutto. Patvā aññāsi attano vipassanācārassa mahāvisayattā tikkhavisadasūrabhāvassa ca sallakkhaṇena. Kathaṃ panāyaṃ mahāthero dandhaṃ arahattaṃ pāpuṇanto sīghaṃ arahattaṃ pattato paññāya attānaṃ sātisayaṃ katvā aññāsīti āha – ‘‘yathā hī’’tiādi. Mahājaṭanti mahājālasākhaṃ ativiya sibbitajālaṃ. Yaṭṭhiṃ pana sāraṃ vā ujuṃ vā na labhati veṇuggahaṇe anuccinitvā veṇussa gahitattā. Evaṃsampadanti yathā tesu purisesu eko veḷuggahaṇe anuccinitvā veḷuyaṭṭhiṃ gaṇhāti, eko uccinitvā, evaṃ nipphattikaṃ. Padhānanti bhāvanānuyuñjanaṃ.

    सत्तसट्ठि ञाणानीति पटिसम्भिदामग्गे (पटि॰ म॰ १.७३ मातिका) आगतेसु तेसत्ततिया ञाणेसु ठपेत्वा छ असाधारणञाणानि सुतमयञाणादीनि पटिभानपटिसम्भिदाञाणपरियोसानानि सत्तसट्ठि ञाणानि। तानि हि सावकेहि पविचितब्बानि, न इतरानि। सोळसविधं पञ्‍ञन्ति (सं॰ नि॰ अट्ठ॰ ३.५.३७९; सं॰ नि॰ टी॰ ३.५.३७९) महापञ्‍ञादिका, नवानुपुब्बविहारसमापत्तिपञ्‍ञाति इदं सोळसविधं पञ्‍ञं।

    Sattasaṭṭhiñāṇānīti paṭisambhidāmagge (paṭi. ma. 1.73 mātikā) āgatesu tesattatiyā ñāṇesu ṭhapetvā cha asādhāraṇañāṇāni sutamayañāṇādīni paṭibhānapaṭisambhidāñāṇapariyosānāni sattasaṭṭhi ñāṇāni. Tāni hi sāvakehi pavicitabbāni, na itarāni. Soḷasavidhaṃ paññanti (saṃ. ni. aṭṭha. 3.5.379; saṃ. ni. ṭī. 3.5.379) mahāpaññādikā, navānupubbavihārasamāpattipaññāti idaṃ soḷasavidhaṃ paññaṃ.

    तत्राति तस्स। इदं होतीति इदं दानि वुच्‍चमानं अनुपुब्बसम्मसनं होति। विपस्सनाकोट्ठासन्ति वितक्‍कादिसम्मसितब्बधम्मविभागेन विभत्तविपस्सनाभागं।

    Tatrāti tassa. Idaṃ hotīti idaṃ dāni vuccamānaṃ anupubbasammasanaṃ hoti. Vipassanākoṭṭhāsanti vitakkādisammasitabbadhammavibhāgena vibhattavipassanābhāgaṃ.

    ९४. पठमे झानेति उपसिलेसे भुम्मं, तस्मा ये पठमे झाने धम्माति ये पठमज्झानसंसट्ठा धम्माति अत्थो। अन्तोसमापत्तियन्ति च समापत्तिसहगते चित्तुप्पादे समापत्तिसमञ्‍ञं आरोपेत्वा वुत्तं। ववत्थिताति कतववत्थना निच्छिता। परिच्छिन्‍नाति ञाणेन परिच्छिन्‍ना सलक्खणतो परिच्छिज्‍ज ञाता। ओलोकेन्तोति ञाणचक्खुना पच्‍चक्खतो पस्सन्तो। अभिनिरोपनं आरम्मणे चित्तस्स आरोपनं। अनुमज्‍जनं आरम्मणे चित्तस्स अनुविचारणं। फरणं पणीतरूपेहि कायस्स ब्यापनं, विप्फारिकभावो वा। सातन्ति सातमधुरता। अधिक्खेपो विक्खेपस्स पटिपक्खभूतं समाधानं। फुसनं इन्द्रियविसयविञ्‍ञाणस्स ततो उप्पज्‍जित्वा आरम्मणे फुसनाकारेन विय पवत्ति। वेदयितं आरम्मणानुभवनं। सञ्‍जाननं नीलादिवसेन आरम्मणस्स सल्‍लक्खणं। चेतयितं चेतसो ब्यापारो। विजाननं आरम्मणूपलद्धि। कत्तुकम्यता चित्तस्स आरम्मणेन अत्थिकता। तस्मिं आरम्मणे अधिमुच्‍चनं, सन्‍निट्ठानं वा अधिमोक्खो। कोसज्‍जपक्खे पतितुं अदत्वा चित्तस्स पग्गण्हनं पग्गाहो, अधिग्गहोति अत्थो। आरम्मणं उपगन्त्वा ठानं, अनिस्सज्‍जनं वा उपट्ठानं। समप्पवत्तेसु अस्सेसु सारथि विय सकिच्‍चपसुतेसु सम्पयुत्तेसु अज्झुपेक्खनं मज्झत्तता। सम्पयुत्तधम्मानं आरम्मणे अनुनयनं संचरणं अनुनयो। सभावतोति यथाभूतसभावतो। सोळसन्‍नं एव चेत्थ धम्मानं गहणं तेसंयेव थेरेन ववत्थापितभावतो, ते एवस्स तदा उपट्ठहिंसु, न इतरेति वदन्ति। वीरियसतिग्गहणेन चेत्थ इन्द्रियभावसामञ्‍ञतो सद्धापञ्‍ञा; सतिग्गहणेनेव एकन्तानवज्‍जभावसामञ्‍ञतो पस्सद्धिआदयो छ युगळा; अलोभादोसा च सङ्गहिता झानचित्तुप्पादपरियापन्‍नत्ता तेसं धम्मानं। थेरेन च धम्मा ववत्थानसामञ्‍ञतो आरद्धा। ते न उपट्ठहिंसूति न सक्‍का वत्तुन्ति अपरे।

    94.Paṭhame jhāneti upasilese bhummaṃ, tasmā ye paṭhame jhāne dhammāti ye paṭhamajjhānasaṃsaṭṭhā dhammāti attho. Antosamāpattiyanti ca samāpattisahagate cittuppāde samāpattisamaññaṃ āropetvā vuttaṃ. Vavatthitāti katavavatthanā nicchitā. Paricchinnāti ñāṇena paricchinnā salakkhaṇato paricchijja ñātā. Olokentoti ñāṇacakkhunā paccakkhato passanto. Abhiniropanaṃ ārammaṇe cittassa āropanaṃ. Anumajjanaṃ ārammaṇe cittassa anuvicāraṇaṃ. Pharaṇaṃ paṇītarūpehi kāyassa byāpanaṃ, vipphārikabhāvo vā. Sātanti sātamadhuratā. Adhikkhepo vikkhepassa paṭipakkhabhūtaṃ samādhānaṃ. Phusanaṃ indriyavisayaviññāṇassa tato uppajjitvā ārammaṇe phusanākārena viya pavatti. Vedayitaṃ ārammaṇānubhavanaṃ. Sañjānanaṃ nīlādivasena ārammaṇassa sallakkhaṇaṃ. Cetayitaṃ cetaso byāpāro. Vijānanaṃ ārammaṇūpaladdhi. Kattukamyatā cittassa ārammaṇena atthikatā. Tasmiṃ ārammaṇe adhimuccanaṃ, sanniṭṭhānaṃ vā adhimokkho. Kosajjapakkhe patituṃ adatvā cittassa paggaṇhanaṃ paggāho, adhiggahoti attho. Ārammaṇaṃ upagantvā ṭhānaṃ, anissajjanaṃ vā upaṭṭhānaṃ. Samappavattesu assesu sārathi viya sakiccapasutesu sampayuttesu ajjhupekkhanaṃ majjhattatā. Sampayuttadhammānaṃ ārammaṇe anunayanaṃ saṃcaraṇaṃ anunayo. Sabhāvatoti yathābhūtasabhāvato. Soḷasannaṃ eva cettha dhammānaṃ gahaṇaṃ tesaṃyeva therena vavatthāpitabhāvato, te evassa tadā upaṭṭhahiṃsu, na itareti vadanti. Vīriyasatiggahaṇena cettha indriyabhāvasāmaññato saddhāpaññā; satiggahaṇeneva ekantānavajjabhāvasāmaññato passaddhiādayo cha yugaḷā; alobhādosā ca saṅgahitā jhānacittuppādapariyāpannattā tesaṃ dhammānaṃ. Therena ca dhammā vavatthānasāmaññato āraddhā. Te na upaṭṭhahiṃsūti na sakkā vattunti apare.

    विदिता उप्पज्‍जन्तीति उप्पादेपि नेसं वेदनानं पजाननं होतियेवाति अत्थो। सेसपदद्वयेपि एसेव नयो। तं जानातीति तंञाणो, तस्स भावो तंञाणता, ञाणस्स अत्तसंवेदनन्ति अत्थो। तंसमानयोगक्खमाहि सम्पयुत्तधम्मा। ञाणबहुताति ञाणस्स बहुभावो, एकचित्तुप्पादे अनेकञाणताति अत्थो। इदानि तमेवत्थं विवरितुं, ‘‘यथा ही’’तिआदि वुत्तं। न सक्‍का जानितुं आरम्मणकरणस्स अभावतो। असम्मोहावबोधो च ईदिसस्स ञाणस्स नत्थि। एकेकमेव ञाणं उप्पज्‍जति तस्मिं खणे एकस्सेव आवज्‍जनस्स उप्पज्‍जनतो, न च आवज्‍जनेन विना चित्तुप्पत्ति अत्थि। वुत्तञ्हेतं –

    Viditā uppajjantīti uppādepi nesaṃ vedanānaṃ pajānanaṃ hotiyevāti attho. Sesapadadvayepi eseva nayo. Taṃ jānātīti taṃñāṇo, tassa bhāvo taṃñāṇatā, ñāṇassa attasaṃvedananti attho. Taṃsamānayogakkhamāhi sampayuttadhammā. Ñāṇabahutāti ñāṇassa bahubhāvo, ekacittuppāde anekañāṇatāti attho. Idāni tamevatthaṃ vivarituṃ, ‘‘yathā hī’’tiādi vuttaṃ. Na sakkā jānituṃ ārammaṇakaraṇassa abhāvato. Asammohāvabodho ca īdisassa ñāṇassa natthi. Ekekameva ñāṇaṃ uppajjati tasmiṃ khaṇe ekasseva āvajjanassa uppajjanato, na ca āvajjanena vinā cittuppatti atthi. Vuttañhetaṃ –

    ‘‘चुल्‍लासीतिसहस्सानि, कप्पा तिट्ठन्ति ये मरू।

    ‘‘Cullāsītisahassāni, kappā tiṭṭhanti ye marū;

    न त्वेव तेपि जीवन्ति, द्वीहि चित्तेहि संयुता’’ति॥ (महानि॰ १०, ३९) च,

    Na tveva tepi jīvanti, dvīhi cittehi saṃyutā’’ti. (mahāni. 10, 39) ca,

    ‘‘नत्थि चित्ते युगा गही’’ति च –

    ‘‘Natthi citte yugā gahī’’ti ca –

    वत्थारम्मणानं परिग्गहिततायाति यस्मिञ्‍च आरम्मणे ये झानधम्मा पवत्तन्ति, तेसं वत्थारम्मणानं पगेव ञाणेन परिच्छिज्‍ज गहितत्ता। यथा नाम मिगसूकरादीनं आसयेपरिग्गहिते तत्र ठिता मिगा वा सूकरा वा ततो उट्ठानतोपि आगमनतोपि नेसादस्स सुखग्गहणा होन्ति, एवंसम्पदमिदं। तेनाह ‘‘थेरेन ही’’तिआदि। तेनाति वत्थारम्मणानं परिग्गहितभावेन। अस्साति थेरस्स। तेसं धम्मानन्ति झानचित्तुप्पादपरियापन्‍नानं धम्मानं। उप्पादं आवज्‍जन्तस्सातिआदिना उप्पादादीसु यं यदेव आरब्भ ञाणं उप्पज्‍जति; तस्मिं तस्मिं खणे तस्स तस्सेव चस्स पाकटभावो दीपितो। न हि आवज्‍जनेन विना ञाणं उप्पज्‍जति। अहुत्वा सम्भोन्तीति पुब्बे अविज्‍जमाना हुत्वा सम्भवन्ति, अनुप्पन्‍ना उप्पज्‍जन्तीति अत्थो। उदयं पस्सति तेसं धम्मानं, ‘‘अहुत्वा सम्भोन्ती’’ति उप्पादक्खणसमङ्गिभावदस्सनतो। पुब्बे अभावबोधको हि अत्तलाभो धम्मानं उदयो। हुत्वाति उप्पज्‍जित्वा। पटिवेन्तीति पटि खणे खणे विनस्सन्ति। वयं पस्सति, ‘‘हुत्वा पटिवेन्ती’’ति तेसं धम्मानं भङ्गक्खणसमङ्गिभावदस्सनतो। विद्धंसभावबोधको हि धम्मानं विज्‍जमानतो वयो।

    Vatthārammaṇānaṃ pariggahitatāyāti yasmiñca ārammaṇe ye jhānadhammā pavattanti, tesaṃ vatthārammaṇānaṃ pageva ñāṇena paricchijja gahitattā. Yathā nāma migasūkarādīnaṃ āsayepariggahite tatra ṭhitā migā vā sūkarā vā tato uṭṭhānatopi āgamanatopi nesādassa sukhaggahaṇā honti, evaṃsampadamidaṃ. Tenāha ‘‘therena hī’’tiādi. Tenāti vatthārammaṇānaṃ pariggahitabhāvena. Assāti therassa. Tesaṃ dhammānanti jhānacittuppādapariyāpannānaṃ dhammānaṃ. Uppādaṃ āvajjantassātiādinā uppādādīsu yaṃ yadeva ārabbha ñāṇaṃ uppajjati; tasmiṃ tasmiṃ khaṇe tassa tasseva cassa pākaṭabhāvo dīpito. Na hi āvajjanena vinā ñāṇaṃ uppajjati. Ahutvā sambhontīti pubbe avijjamānā hutvā sambhavanti, anuppannā uppajjantīti attho. Udayaṃ passati tesaṃ dhammānaṃ, ‘‘ahutvā sambhontī’’ti uppādakkhaṇasamaṅgibhāvadassanato. Pubbe abhāvabodhako hi attalābho dhammānaṃ udayo. Hutvāti uppajjitvā. Paṭiventīti paṭi khaṇe khaṇe vinassanti. Vayaṃ passati, ‘‘hutvā paṭiventī’’ti tesaṃ dhammānaṃ bhaṅgakkhaṇasamaṅgibhāvadassanato. Viddhaṃsabhāvabodhako hi dhammānaṃ vijjamānato vayo.

    तेसु धम्मेसु नत्थि एतस्स उपयो रागवसेन उपगमनन्ति अनुपयो, अननुरोधो। हुत्वा विहरतीति योजना। तथा नत्थि एतस्स अपायो पटिघवसेन अपगमनन्ति अनपायो, अविरोधो। ‘‘एतं मम, एसो मे अत्था’’ति तस्स तण्हादिट्ठिअभिनिवेसाभावतो तण्हादिट्ठिनिस्सयेहि अनिस्सितो। अप्पटिबद्धोति अनुपयानिस्सितभावतो विपस्सनाय परिबन्धवसेन छन्दरागेन न पटिबद्धो न विबन्धितो। विप्पमुत्तोति ततो एव विक्खम्भनविमुत्तिवसेन कामरागतो विमुत्तो। विसंयुत्तो विक्खम्भनवसेनेव पटिपक्खधम्मेहि विसंयुत्तो।

    Tesu dhammesu natthi etassa upayo rāgavasena upagamananti anupayo, ananurodho. Hutvā viharatīti yojanā. Tathā natthi etassa apāyo paṭighavasena apagamananti anapāyo, avirodho. ‘‘Etaṃ mama, eso me atthā’’ti tassa taṇhādiṭṭhiabhinivesābhāvato taṇhādiṭṭhinissayehi anissito. Appaṭibaddhoti anupayānissitabhāvato vipassanāya paribandhavasena chandarāgena na paṭibaddho na vibandhito. Vippamuttoti tato eva vikkhambhanavimuttivasena kāmarāgato vimutto. Visaṃyutto vikkhambhanavaseneva paṭipakkhadhammehi visaṃyutto.

    किलेसमरियादा तेन कता भवेय्याति अन्तोसमापत्तियं पवत्ते सोळस धम्मे आरब्भ पवत्तमानं विपस्सनावीथिं भिन्दित्वा सचे रागादयो उप्पज्‍जेय्युं; तस्स विपस्सनावीथिया किलेसमरियादा तेन चित्तेन, चित्तसमङ्गिना वा कता भवेय्य। तेसूति तेसु धम्मेसु। अस्साति थेरस्स। एकोपीति रागादीसु एकोपीति च वदन्ति। वुत्ताकारेन एकच्‍चानं अनापाथगमने सति विपस्सना न तेसु धम्मेसु निरन्तरप्पवत्ताति आरम्मणमरियादा भवेय्य। विक्खम्भितपच्‍चनीकत्ताति विपस्सनाय पटिपक्खधम्मानं पगेव विक्खम्भितत्ता इदानिपि विक्खम्भेतब्बा किलेसा नत्थीति वुत्तं।

    Kilesamariyādā tena katā bhaveyyāti antosamāpattiyaṃ pavatte soḷasa dhamme ārabbha pavattamānaṃ vipassanāvīthiṃ bhinditvā sace rāgādayo uppajjeyyuṃ; tassa vipassanāvīthiyā kilesamariyādā tena cittena, cittasamaṅginā vā katā bhaveyya. Tesūti tesu dhammesu. Assāti therassa. Ekopīti rāgādīsu ekopīti ca vadanti. Vuttākārena ekaccānaṃ anāpāthagamane sati vipassanā na tesu dhammesu nirantarappavattāti ārammaṇamariyādā bhaveyya. Vikkhambhitapaccanīkattāti vipassanāya paṭipakkhadhammānaṃ pageva vikkhambhitattā idānipi vikkhambhetabbā kilesā natthīti vuttaṃ.

    इतोति पठमज्झानतो। अनन्तरोति उपरिमो झानादिविसेसो। तस्स पजाननस्साति, ‘‘अत्थि उत्तरि निस्सरण’’न्ति एवं पवत्तजाननस्स। बहुलीकरणेनाति पुनप्पुनं उप्पादनेन।

    Itoti paṭhamajjhānato. Anantaroti uparimo jhānādiviseso. Tassa pajānanassāti, ‘‘atthi uttari nissaraṇa’’nti evaṃ pavattajānanassa. Bahulīkaraṇenāti punappunaṃ uppādanena.

    सम्पसादनट्ठेनाति किलेसकालुसियापगमनेन, तस्स विचारक्खोभविगमेन वा चेतसो सम्मदेव पासादिकभावेन।

    Sampasādanaṭṭhenāti kilesakālusiyāpagamanena, tassa vicārakkhobhavigamena vā cetaso sammadeva pāsādikabhāvena.

    वीरियं सति उपेक्खाति आगतट्ठाने पारिसुद्धिउपेक्खा, अदुक्खमसुखावेदनाति एत्थ झानुपेक्खाति, ‘‘सुखट्ठाने वेदनुपेक्खावा’’ति वुत्तं। सुखट्ठानेति च पठमज्झानादीसु सुखस्स वुत्तट्ठाने। पस्सद्धत्ताति समधुरचेतयितभावेन आरम्मणे विसटवित्थतभावतो यो सो चेतसो आभोगो वुत्तो। सामञ्‍ञफलादीसु सतिया पारिसुद्धि, सा थन अत्थतो सतिविनिमुत्ता नत्थीति आह ‘‘परिसुद्धासतियेवा’’ति। पारिसुद्धिउपेक्खा, न झानुपेक्खादयो।

    Vīriyaṃ sati upekkhāti āgataṭṭhāne pārisuddhiupekkhā, adukkhamasukhāvedanāti ettha jhānupekkhāti, ‘‘sukhaṭṭhāne vedanupekkhāvā’’ti vuttaṃ. Sukhaṭṭhāneti ca paṭhamajjhānādīsu sukhassa vuttaṭṭhāne. Passaddhattāti samadhuracetayitabhāvena ārammaṇe visaṭavitthatabhāvato yo so cetaso ābhogo vutto. Sāmaññaphalādīsu satiyā pārisuddhi, sā thana atthato sativinimuttā natthīti āha ‘‘parisuddhāsatiyevā’’ti. Pārisuddhiupekkhā, na jhānupekkhādayo.

    ९५. ईदिसेसु ठानेसु सतिया न कदाचिपि ञाणविरहो अत्थीति आह – ‘‘ञाणेन सम्पजानो हुत्वा’’ति। तथा हि ततियज्झाने, ‘‘सतिमा सुखविहारी’’ति एत्थ सम्पजानोति अयमत्थो वुत्तो एव होति । न सावकानं अनुपदधम्मविपस्सना होति सङ्खारावसेससुखुमप्पवत्तिया दुविञ्‍ञेय्यत्ता विनिब्भुजित्वा गहेतुं असक्‍कुणेय्यभावतो। तेनाह – ‘‘कलापविपस्सनं दस्सेन्तो एवमाहा’’ति।

    95. Īdisesu ṭhānesu satiyā na kadācipi ñāṇaviraho atthīti āha – ‘‘ñāṇena sampajāno hutvā’’ti. Tathā hi tatiyajjhāne, ‘‘satimā sukhavihārī’’ti ettha sampajānoti ayamattho vutto eva hoti . Na sāvakānaṃ anupadadhammavipassanā hoti saṅkhārāvasesasukhumappavattiyā duviññeyyattā vinibbhujitvā gahetuṃ asakkuṇeyyabhāvato. Tenāha – ‘‘kalāpavipassanaṃ dassento evamāhā’’ti.

    ९६. पञ्‍ञाय चस्सदिस्वा आसवा परिक्खीणा होन्तीति दस्सनसमकालं खीयमाना आसवा, ‘‘दिस्वा परिक्खीणा होन्ती’’ति वुत्ता। समानकालेपि हि एदिसो सद्दप्पयोगो दिस्सति –

    96.Paññāyacassadisvā āsavā parikkhīṇā hontīti dassanasamakālaṃ khīyamānā āsavā, ‘‘disvā parikkhīṇā hontī’’ti vuttā. Samānakālepi hi ediso saddappayogo dissati –

    ‘‘चक्खुञ्‍च पटिच्‍च रूपे च उप्पज्‍जति चक्खुविञ्‍ञाण’’न्ति (म॰ नि॰ १.२०४, ४००; ३.४२१, ४२५, ४२६; सं॰ नि॰ २.४३-४५; २.४.६०; कथा॰ ४६५, ४६७)।

    ‘‘Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti (ma. ni. 1.204, 400; 3.421, 425, 426; saṃ. ni. 2.43-45; 2.4.60; kathā. 465, 467).

    ‘‘निहन्त्वा तिमिरं सब्बं, उग्गतेजो समुग्गतो।

    ‘‘Nihantvā timiraṃ sabbaṃ, uggatejo samuggato;

    वेरोचनो रस्मिमाली, लोकचक्खुपभङ्करो’’ति॥ (पट्ठा॰ अनुटी॰ १.२५-३४; विसुद्धि॰ महाटी॰ २.५८०) च –

    Verocano rasmimālī, lokacakkhupabhaṅkaro’’ti. (paṭṭhā. anuṭī. 1.25-34; visuddhi. mahāṭī. 2.580) ca –

    एवमादीसु। हेतुअत्थो वा अयं दिस्वासद्दो असमानकत्तुको यथा – ‘‘घतं पिवित्वा बलं होति, सीहं दिस्वा भयं होती’’ति (विसुद्धि॰ महाटी॰ २.८०२)। दस्सनहेतुको हि आसवानं परिक्खयो परिञ्‍ञासच्छिकिरियाभावनाभिसमये सति पहानाभिसमयस्स लब्भनतो। युगनद्धं आहरित्वाति पठमज्झानं समापज्‍जित्वा वुट्ठाय तत्थ झानधम्मे सम्मसन्तो समथविपस्सनं युगनद्धं भावेति। एवं याव नेवसञ्‍ञानासञ्‍ञायतनं समापज्‍जित्वा वुट्ठाय तत्थ सम्मसन्तो समथविपस्सनं युगनद्धं कत्वा यथा थेरो अरहत्तं पापुणि। तं सन्धाय वुत्तं – ‘‘अरहत्तं पत्तवारो इध गहितो’’ति। इधाति इमस्मिं सुत्ते। दीघनखसुत्तदेसनाय (म॰ नि॰ २.२०५-२०६) हि थेरो अरहत्तं पत्तो। तदा च अनागामी हुत्वा निरोधं समापज्‍जतीति वचनअवसरो नत्थि, तस्मा वुत्तं – ‘‘अरहत्तं पत्तवारो इध गहितो’’ति। यदि एवं – ‘‘सब्बसो नेवसञ्‍ञानासञ्‍ञायतनं समतिक्‍कम्म सञ्‍ञावेदयितनिरोधं उपसम्पज्‍ज विहरती’’ति इदं कस्मा वुत्तन्ति? थेरे विज्‍जमाने पण्डितगुणे अनवसेसतो दस्सेत्वा अरहत्तनिकूटेन देसनं निट्ठापेतुं। निरोधसमापज्‍जनं पन थेरस्स आचिण्णसमाचिण्णं। तेनाह ‘‘निरोधं पन…पे॰… वदन्ती’’ति। तेन फलसमापत्तिम्पि अन्तरा समापज्‍जतियेवाति दस्सेति।

    Evamādīsu. Hetuattho vā ayaṃ disvāsaddo asamānakattuko yathā – ‘‘ghataṃ pivitvā balaṃ hoti, sīhaṃ disvā bhayaṃ hotī’’ti (visuddhi. mahāṭī. 2.802). Dassanahetuko hi āsavānaṃ parikkhayo pariññāsacchikiriyābhāvanābhisamaye sati pahānābhisamayassa labbhanato. Yuganaddhaṃ āharitvāti paṭhamajjhānaṃ samāpajjitvā vuṭṭhāya tattha jhānadhamme sammasanto samathavipassanaṃ yuganaddhaṃ bhāveti. Evaṃ yāva nevasaññānāsaññāyatanaṃ samāpajjitvā vuṭṭhāya tattha sammasanto samathavipassanaṃ yuganaddhaṃ katvā yathā thero arahattaṃ pāpuṇi. Taṃ sandhāya vuttaṃ – ‘‘arahattaṃ pattavāro idha gahito’’ti. Idhāti imasmiṃ sutte. Dīghanakhasuttadesanāya (ma. ni. 2.205-206) hi thero arahattaṃ patto. Tadā ca anāgāmī hutvā nirodhaṃ samāpajjatīti vacanaavasaro natthi, tasmā vuttaṃ – ‘‘arahattaṃ pattavāro idha gahito’’ti. Yadi evaṃ – ‘‘sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharatī’’ti idaṃ kasmā vuttanti? There vijjamāne paṇḍitaguṇe anavasesato dassetvā arahattanikūṭena desanaṃ niṭṭhāpetuṃ. Nirodhasamāpajjanaṃ pana therassa āciṇṇasamāciṇṇaṃ. Tenāha ‘‘nirodhaṃ pana…pe… vadantī’’ti. Tena phalasamāpattimpi antarā samāpajjatiyevāti dasseti.

    वोमिस्सं विवरितुं ‘‘तत्थस्सा’’तिआदि वुत्तं। तत्थ ‘‘निरोधं समापज्‍जिस्सामी’’ति आभोगेन समथविपस्सनं युगनद्धं आहरित्वा ठितस्स निरोधसमापत्ति सीसं नाम होति, तस्स आभोगवसेन निरोधस्स वारो आगच्छति। फलसमापत्ति गूळ्हो होति, ‘‘फलसमापत्तिं समापज्‍जिस्सामी’’ति आभोगस्स अभावतो। फलसमापत्ति सीसं होतीति एत्थापि वुत्तनयेन अत्थो वेदितब्बो। एतेन आभोगपटिबद्धमेतेसं आगमनन्ति दीपितन्ति वेदितब्बं। जम्बुदीपवासिनो थेरा पनातिआदि अट्ठकथारुळ्हमेव तं वचनं। अन्तोसमापत्तियन्ति निरोधं समापन्‍नकाले। तिसमुट्ठानिकरूपधम्मेति उतुकम्माहारवसेन तिसमुट्ठानिकरूपधम्मे।

    Vomissaṃ vivarituṃ ‘‘tatthassā’’tiādi vuttaṃ. Tattha ‘‘nirodhaṃ samāpajjissāmī’’ti ābhogena samathavipassanaṃ yuganaddhaṃ āharitvā ṭhitassa nirodhasamāpatti sīsaṃ nāma hoti, tassa ābhogavasena nirodhassa vāro āgacchati. Phalasamāpatti gūḷho hoti, ‘‘phalasamāpattiṃ samāpajjissāmī’’ti ābhogassa abhāvato. Phalasamāpatti sīsaṃ hotīti etthāpi vuttanayena attho veditabbo. Etena ābhogapaṭibaddhametesaṃ āgamananti dīpitanti veditabbaṃ. Jambudīpavāsino therā panātiādi aṭṭhakathāruḷhameva taṃ vacanaṃ. Antosamāpattiyanti nirodhaṃ samāpannakāle. Tisamuṭṭhānikarūpadhammeti utukammāhāravasena tisamuṭṭhānikarūpadhamme.

    ९७. चिण्णवसितन्ति पटिपक्खदूरिभावेन सुभावितवसीभावं। निप्फत्तिं पत्तोति उक्‍कंसपरिनिप्फत्तिं पत्तो। उरे वायामजनिताय ओरसो। पभावितन्ति उप्पादितं। धम्मेनाति अरियमग्गधम्मेन। तस्स हि अधिगमेन अरियाय जातिया जातो निब्बत्तोति कत्वा, ‘‘धम्मजो धम्मनिम्मितो’’ति वुच्‍चति। धम्मदायस्साति नवविधस्स लोकुत्तरधम्मदायस्स। आदियनतोति गण्हनतो, ससन्ताने उप्पादनतोति अत्थो। सेसं सुविञ्‍ञेय्यमेव।

    97.Ciṇṇavasitanti paṭipakkhadūribhāvena subhāvitavasībhāvaṃ. Nipphattiṃ pattoti ukkaṃsaparinipphattiṃ patto. Ure vāyāmajanitāya oraso. Pabhāvitanti uppāditaṃ. Dhammenāti ariyamaggadhammena. Tassa hi adhigamena ariyāya jātiyā jāto nibbattoti katvā, ‘‘dhammajo dhammanimmito’’ti vuccati. Dhammadāyassāti navavidhassa lokuttaradhammadāyassa. Ādiyanatoti gaṇhanato, sasantāne uppādanatoti attho. Sesaṃ suviññeyyameva.

    अनुपदसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Anupadasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / १. अनुपदसुत्तं • 1. Anupadasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / १. अनुपदसुत्तवण्णना • 1. Anupadasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact