Library / Tipiṭaka / ཏིཔིཊཀ • Tipiṭaka / ཐེརགཱཐཱ-ཨཊྛཀཐཱ • Theragāthā-aṭṭhakathā

    ༧. ཨནཱུཔམཏྠེརགཱཐཱཝཎྞནཱ

    7. Anūpamattheragāthāvaṇṇanā

    ནནྡམཱནཱགཏཾ ཙིཏྟཱཏི ཨཱཡསྨཏོ ཨནཱུཔམཏྠེརསྶ གཱཐཱ། ཀཱ ཨུཔྤཏྟི? ཨཡམྤི པུརིམབུདྡྷེསུ ཀཏཱདྷིཀཱརོ ཏཏྠ ཏཏྠ བྷཝེ ཝིཝཊྚཱུཔནིསྶཡཾ པུཉྙཾ ཨུཔཙིནནྟོ ཨིཏོ ཨེཀཏིཾསེ ཀཔྤེ ཀུལགེཧེ ནིབྦཏྟིཏྭཱ ཝིཉྙུཏཾ པཏྟོ ཨེཀདིཝསཾ པདུམཾ ནཱམ པཙྩེཀབུདྡྷཾ པིཎྜཱཡ ཙརནྟཾ རཐིཡཾ དིསྭཱ པསནྣམཱནསོ ཨངྐོལཔུཔྥེཧི པཱུཛེསི། སོ ཏེན པུཉྙཀམྨེན དེཝམནུསྶེསུ སཾསརནྟོ ཨིམསྨིཾ བུདྡྷུཔྤཱདེ ཀོསལརཊྛེ ཨིབྦྷཀུལེ ནིབྦཏྟིཏྭཱ རཱུཔསམྤཏྟིཡཱ ཨནཱུཔམོཏི ལདྡྷནཱམོ ཝཡཔྤཏྟོ ཨུཔནིསྶཡསམྤནྣཏཱཡ ཀཱམེ པཧཱཡ པབྦཛིཏྭཱ ཝིཔསྶནཱཡ ཀམྨཾ ཀརོནྟོ ཨརཉྙེ ཝིཧརཏི། ཏསྶ ཙིཏྟཾ བཧིདྡྷཱ རཱུཔཱདིཨཱརམྨཎེསུ ཝིདྷཱཝཏི། ཀམྨཊྛཱནཾ པརིཝཊྚཏི། ཐེརོ ཝིདྷཱཝནྟཾ ཙིཏྟཾ ནིགྒཎྷནྟོ –

    Nandamānāgataṃ cittāti āyasmato anūpamattherassa gāthā. Kā uppatti? Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayaṃ puññaṃ upacinanto ito ekatiṃse kappe kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ padumaṃ nāma paccekabuddhaṃ piṇḍāya carantaṃ rathiyaṃ disvā pasannamānaso aṅkolapupphehi pūjesi. So tena puññakammena devamanussesu saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe ibbhakule nibbattitvā rūpasampattiyā anūpamoti laddhanāmo vayappatto upanissayasampannatāya kāme pahāya pabbajitvā vipassanāya kammaṃ karonto araññe viharati. Tassa cittaṃ bahiddhā rūpādiārammaṇesu vidhāvati. Kammaṭṭhānaṃ parivaṭṭati. Thero vidhāvantaṃ cittaṃ niggaṇhanto –

    ༢༡༣.

    213.

    ‘‘ནནྡམཱནཱགཏཾ ཙིཏྟཾ, སཱུལམཱརོཔམཱནཀཾ།

    ‘‘Nandamānāgataṃ cittaṃ, sūlamāropamānakaṃ;

    ཏེན ཏེནེཝ ཝཛསི, ཡེན སཱུལཾ ཀལིངྒརཾ༎

    Tena teneva vajasi, yena sūlaṃ kaliṅgaraṃ.

    ༢༡༤.

    214.

    ‘‘ཏཱཧཾ ཙིཏྟཀལིཾ བྲཱུམི, ཏཾ བྲཱུམི ཙིཏྟདུབྦྷཀཾ།

    ‘‘Tāhaṃ cittakaliṃ brūmi, taṃ brūmi cittadubbhakaṃ;

    སཏྠཱ ཏེ དུལླབྷོ ལདྡྷོ, མཱནཏྠེ མཾ ནིཡོཛཡཱི’’ཏི༎ –

    Satthā te dullabho laddho, mānatthe maṃ niyojayī’’ti. –

    ཨིམཱཧི དྭཱིཧི གཱཐཱཧི ཨོཝདི།

    Imāhi dvīhi gāthāhi ovadi.

    ཏཏྠ ནནྡམཱནཱགཏཾ ཙིཏྟཱཏི ནནྡམཱན ཨབྷིནནྡམཱན ཙིཏྟ ཨབྷིནནྡམཱནཾ ཨཱགཏཾ ཨུཔྤནྣཾ ། སཱུལམཱརོཔམཱནཀནྟི དུཀྑུཔྤཏྟིཊྛཱནཏཱཡ སཱུལསདིསཏྟཱ སཱུལཾ ཏཾ ཏཾ བྷཝཾ ཀམྨཀིལེསེཧི ཨེཏྟཀཾ ཀཱལཾ ཨཱརོཔིཡམཱནཾ། ཏེན ཏེནེཝ ཝཛསི, ཡེན སཱུལཾ ཀལིངྒརནྟི ཡཏྠ ཡཏྠ སཱུལསངྑཱཏཱ བྷཝཱ ཀལིངྒརསངྑཱཏཱ ཨདྷིཀུཊྚནཀཱ ཀཱམགུཎཱ ཙ ཏེན ཏེནེཝ, པཱཔཙིཏྟ, ཝཛསི, ཏཾ ཏདེཝ ཋཱནཾ ཨུཔགཙྪསི, ཨཏྟནོ ཨནཏྠཾ ན སལླཀྑེསི།

    Tattha nandamānāgataṃ cittāti nandamāna abhinandamāna citta abhinandamānaṃ āgataṃ uppannaṃ . Sūlamāropamānakanti dukkhuppattiṭṭhānatāya sūlasadisattā sūlaṃ taṃ taṃ bhavaṃ kammakilesehi ettakaṃ kālaṃ āropiyamānaṃ. Tena teneva vajasi, yena sūlaṃ kaliṅgaranti yattha yattha sūlasaṅkhātā bhavā kaliṅgarasaṅkhātā adhikuṭṭanakā kāmaguṇā ca tena teneva, pāpacitta, vajasi, taṃ tadeva ṭhānaṃ upagacchasi, attano anatthaṃ na sallakkhesi.

    ཏཱཧཾ ཙིཏྟཀལིཾ བྲཱུམཱིཏི ཏཾ ཏསྨཱ པམཏྟབྷཱཝཏོ ཙིཏྟཀལིཾ ཙིཏྟཀཱལཀཎྞིཾ ཨཧཾ ཀཐཡཱམི། པུནཔི ཏཾ བྲཱུམི ཀཐེམི ཙིཏྟདུབྦྷཀཾ ཙིཏྟསངྑཱཏསྶ ཨཏྟནོ བཧཱུཔཀཱརསྶ སནྟཱནསྶ ཨནཏྠཱཝཧནཏོ ཙིཏྟདུབྦྷིཾ། ‘‘ཙིཏྟདུབྦྷགཱ’’ཏིཔི པཋནྟི། ཙིཏྟསངྑཱཏཨལཀྑིཀཨཔྤཔུཉྙཱཏི ཨཏྠོ། ཀིནྟི བྲཱུཧཱིཏི ཙེ? ཨཱཧ ‘‘སཏྠཱ ཏེ དུལླབྷོ ལདྡྷོ, མཱནཏྠེ མཾ ནིཡོཛཡཱི’’ཏི། ཀཔྤཱནཾ ཨསངྑྱེཡྻམྤི ནཱམ བུདྡྷསུཉྙོ ལོཀོ ཧོཏི, སཏྠརི ཨུཔྤནྣེཔི མནུསྶཏྟསདྡྷཱཔཊིལཱབྷཱདཡོ དུལླབྷཱ ཨེཝ, ལདྡྷེསུ ཙ ཏེསུ སཏྠཱཔི དུལླབྷོཡེཝ ཧོཏི། ཨེཝཾ དུལླབྷོ སཏྠཱ ཨིདཱནི ཏཡཱ ལདྡྷོ, ཏསྨིཾ ལདྡྷེ སམྤཏིཔི ཨནཏྠེ ཨཧིཏེ ཨཱཡཏིཉྩ ཨནཏྠཱཝཧེ དུཀྑཱཝཧེ ཨཀུསལེ མཾ མཱ ནིཡོཛེསཱིཏི། ཨེཝཾ ཐེརོ ཨཏྟནོ ཙིཏྟཾ ཨོཝདནྟོ ཨེཝ ཝིཔསྶནཾ ཝཌྜྷེཏྭཱ ཨརཧཏྟཾ པཱཔུཎི། ཏེན ཝུཏྟཾ ཨཔདཱནེ (ཨཔ॰ ཐེར ༡.༣༧.༡༦-༡༩) –

    Tāhaṃ cittakaliṃ brūmīti taṃ tasmā pamattabhāvato cittakaliṃ cittakālakaṇṇiṃ ahaṃ kathayāmi. Punapi taṃ brūmi kathemi cittadubbhakaṃ cittasaṅkhātassa attano bahūpakārassa santānassa anatthāvahanato cittadubbhiṃ. ‘‘Cittadubbhagā’’tipi paṭhanti. Cittasaṅkhātaalakkhikaappapuññāti attho. Kinti brūhīti ce? Āha ‘‘satthā te dullabho laddho, mānatthe maṃ niyojayī’’ti. Kappānaṃ asaṅkhyeyyampi nāma buddhasuñño loko hoti, satthari uppannepi manussattasaddhāpaṭilābhādayo dullabhā eva, laddhesu ca tesu satthāpi dullabhoyeva hoti. Evaṃ dullabho satthā idāni tayā laddho, tasmiṃ laddhe sampatipi anatthe ahite āyatiñca anatthāvahe dukkhāvahe akusale maṃ mā niyojesīti. Evaṃ thero attano cittaṃ ovadanto eva vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Tena vuttaṃ apadāne (apa. thera 1.37.16-19) –

    ‘‘པདུམོ ནཱམ སམྦུདྡྷོ, ཙིཏྟཀཱུཊེ ཝསཱི ཏདཱ།

    ‘‘Padumo nāma sambuddho, cittakūṭe vasī tadā;

    དིསྭཱན ཏཾ ཨཧཾ བུདྡྷཾ, སཡམྦྷུཾ ཨཔརཱཛིཏཾ༎

    Disvāna taṃ ahaṃ buddhaṃ, sayambhuṃ aparājitaṃ.

    ‘‘ཨངྐོལཾ པུཔྥིཏཾ དིསྭཱ, ཨོཙིནིཏྭཱནཧཾ ཏདཱ།

    ‘‘Aṅkolaṃ pupphitaṃ disvā, ocinitvānahaṃ tadā;

    ཨུཔགནྟྭཱན སམྦུདྡྷཾ, པཱུཛཡིཾ པདུམཾ ཛིནཾ༎

    Upagantvāna sambuddhaṃ, pūjayiṃ padumaṃ jinaṃ.

    ‘‘ཨེཀཏིཾསེ ཨིཏོ ཀཔྤེ, ཡཾ པུཔྥམབྷིཔཱུཛཡིཾ།

    ‘‘Ekatiṃse ito kappe, yaṃ pupphamabhipūjayiṃ;

    དུགྒཏིཾ ནཱབྷིཛཱནཱམི, བུདྡྷཔཱུཛཱཡིདཾ ཕལཾ༎

    Duggatiṃ nābhijānāmi, buddhapūjāyidaṃ phalaṃ.

    ‘‘ཀིལེསཱ ཛྷཱཔིཏཱ མཡ྄ཧཾ…པེ॰… ཀཏཾ བུདྡྷསྶ སཱསན’’ནྟི༎

    ‘‘Kilesā jhāpitā mayhaṃ…pe… kataṃ buddhassa sāsana’’nti.

    ཨནཱུཔམཏྠེརགཱཐཱཝཎྞནཱ ནིཊྛིཏཱ།

    Anūpamattheragāthāvaṇṇanā niṭṭhitā.







    Related texts:



    ཏིཔིཊཀ (མཱུལ) • Tipiṭaka (Mūla) / སུཏྟཔིཊཀ • Suttapiṭaka / ཁུདྡཀནིཀཱཡ • Khuddakanikāya / ཐེརགཱཐཱཔཱལི༹ • Theragāthāpāḷi / ༧. ཨནཱུཔམཏྠེརགཱཐཱ • 7. Anūpamattheragāthā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact