Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ८. बाहितिकसुत्तवण्णना

    8. Bāhitikasuttavaṇṇanā

    ३५९. सावज्‍जताय उपारम्भं अरहतीति ओपारम्भो। तेनाह ‘‘दोसं आरोपनारहो’’ति। बाला उपारम्भवत्थुमञ्‍ञं अमूलकम्पि नं आरोपेन्ता उग्घोसेन्ति, तस्मा ते अनामसित्वा ‘‘विञ्‍ञूही’’ति इदं पदं गहेत्वा पञ्हेन ञातुं इच्छितेन अत्थेन उपारम्भादीनं उपरि उत्तरं परिपूरेतुं नासक्खिम्हा। तं कारणन्ति तं उप्पत्तिकारणं। यदि हि मया ‘‘विञ्‍ञूही’’ति पदं पक्खिपित्वा वुत्तं भवेय्य, पञ्हा मे परिपुण्णा भवेय्य, न पन वुत्ता। इदानि पन तं कारणं उत्तरं आयस्मता आनन्देन ‘‘विञ्‍ञूही’’ति एवं वदन्तेन परिपूरितं

    359. Sāvajjatāya upārambhaṃ arahatīti opārambho. Tenāha ‘‘dosaṃ āropanāraho’’ti. Bālā upārambhavatthumaññaṃ amūlakampi naṃ āropentā ugghosenti, tasmā te anāmasitvā ‘‘viññūhī’’ti idaṃ padaṃ gahetvā pañhena ñātuṃ icchitena atthena upārambhādīnaṃ upari uttaraṃ paripūretuṃ nāsakkhimhā. Taṃ kāraṇanti taṃ uppattikāraṇaṃ. Yadi hi mayā ‘‘viññūhī’’ti padaṃ pakkhipitvā vuttaṃ bhaveyya, pañhā me paripuṇṇā bhaveyya, na pana vuttā. Idāni pana taṃ kāraṇaṃ uttaraṃ āyasmatā ānandena ‘‘viññūhī’’ti evaṃ vadantena paripūritaṃ.

    ३६०. कोसल्‍लपटिपक्खतो अकोसल्‍लं वुच्‍चति अविज्‍जा, तंसमुट्ठानतो अकोसल्‍लसम्भूतो। अवज्‍जं वुच्‍चति गरहितब्बं, सह अवज्‍जेहीति सावज्‍जो, गारय्हो। रागादिदोसेहि सदोसो। तेहि एव सब्याबज्झो, ततो एव सम्पति आयतिञ्‍च सदुक्खो। सब्याबज्झादिको निस्सन्दविपाको

    360. Kosallapaṭipakkhato akosallaṃ vuccati avijjā, taṃsamuṭṭhānato akosallasambhūto. Avajjaṃ vuccati garahitabbaṃ, saha avajjehīti sāvajjo, gārayho. Rāgādidosehi sadoso. Tehi eva sabyābajjho, tato eva sampati āyatiñca sadukkho. Sabyābajjhādiko nissandavipāko.

    तथा अत्थो वुत्तो भवेय्याति पुच्छासभागेनपि अत्थो वुत्तो भवेय्य, पुच्छन्तस्स पन न ताव चित्ताराधनं। तेनाह – ‘‘एवं ब्याकरणं पन न भारिय’’न्ति, गरुकरणं न होति विसारज्‍जं न सियाति अधिप्पायो। तेनाह – ‘‘अप्पहीनअकुसलोपि हि पहानं वण्णेय्या’’ति। एवरूपो पन यथाकारी तथावादी न होति, न एवं भगवाति आह ‘‘भगवा’’तिआदि। एवं ब्याकासीति ‘‘सब्बाकुसलधम्मपहीनो खो, महाराज, तथागतो’’ति एवं ब्याकासि। सुक्‍कपक्खेपि एसेव नयोति इमिना ‘‘सब्बेसंयेव कुसलानं धम्मानं उपसम्पदं वण्णेती’’ति वुत्ते यथा पुच्छा, तथा अत्थो वुत्तो भवेय्य, एवं ब्याकरणं पन न भारियं, असम्पादितकुसलधम्मोपि उपसम्पदं वण्णेय्य। भगवा पन सम्मदेव सम्पादितकुसलत्ता यथाकारी तथावादीति दस्सेतुं ‘‘एवं ब्याकासी’’ति इममत्थं दस्सेति। सेसं सुविञ्‍ञेय्यमेव।

    Tathā attho vutto bhaveyyāti pucchāsabhāgenapi attho vutto bhaveyya, pucchantassa pana na tāva cittārādhanaṃ. Tenāha – ‘‘evaṃ byākaraṇaṃ pana na bhāriya’’nti, garukaraṇaṃ na hoti visārajjaṃ na siyāti adhippāyo. Tenāha – ‘‘appahīnaakusalopi hi pahānaṃ vaṇṇeyyā’’ti. Evarūpo pana yathākārī tathāvādī na hoti, na evaṃ bhagavāti āha ‘‘bhagavā’’tiādi. Evaṃ byākāsīti ‘‘sabbākusaladhammapahīno kho, mahārāja, tathāgato’’ti evaṃ byākāsi. Sukkapakkhepi eseva nayoti iminā ‘‘sabbesaṃyeva kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇetī’’ti vutte yathā pucchā, tathā attho vutto bhaveyya, evaṃ byākaraṇaṃ pana na bhāriyaṃ, asampāditakusaladhammopi upasampadaṃ vaṇṇeyya. Bhagavā pana sammadeva sampāditakusalattā yathākārī tathāvādīti dassetuṃ ‘‘evaṃ byākāsī’’ti imamatthaṃ dasseti. Sesaṃ suviññeyyameva.

    बाहितिकसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Bāhitikasuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ८. बाहितिकसुत्तं • 8. Bāhitikasuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ८. बाहितिकसुत्तवण्णना • 8. Bāhitikasuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact