Library / Tipiṭaka / तिपिटक • Tipiṭaka / मज्झिमनिकाय (टीका) • Majjhimanikāya (ṭīkā)

    ५. भद्दालिसुत्तवण्णना

    5. Bhaddālisuttavaṇṇanā

    १३४. असियतीति असनं, भुञ्‍जनं भोजनं, असनस्स भोजनं असनभोजनं, आहारपरिभोगो, एकस्मिं काले असनभोजनं एकासनभोजनं। सो पन कालो सब्बबुद्धानं सब्बपच्‍चेकबुद्धानं आचिण्णसमाचिण्णवसेन पुब्बण्हो एव इधाधिप्पेतोति आह ‘‘एकस्मिं पुरेभत्ते असनभोजन’’न्ति। विप्पटिसारकुक्‍कुच्‍चन्ति ‘‘अयुत्तं वत मया कतं, यो अत्तनो सरीरपकतिं अजानन्तो एकासनभोजनं भुञ्‍जि, येन मे इदं सरीरं किसं जातं ब्रह्मचरियानुग्गहो नाहोसी’’ति एवं विप्पटिसारकुक्‍कुच्‍चं भवेय्य। एतं सन्धाय सत्था आह, न भद्दालिमेव तादिसं किरियं अनुजानन्तो। इतरथाति यदि एकंयेव भत्तं द्विधा कत्वा ततो एकस्स भागस्स भुञ्‍जनं एकदेसभुञ्‍जनं अधिप्पेतं। को सक्‍कोतीति को एवं यापेतुं सक्‍कोति। अतीतजातिपरिचयोपि नाम इमेसं सत्तानंयेव अनुबन्धतीति आह ‘‘अतीते’’तिआदि। विरवन्तस्सेवाति अनादरे सामिवचनं। तं मद्दित्वाति ‘‘अयं सिक्खा सब्बेसम्पि बुद्धानं सासने आचिण्णं, अयञ्‍च भिक्खु इमं सिक्खतेवा’’ति वत्वा तं भद्दालिं तस्स वा अनुस्साहपवेदनं अभिभवित्वा। भिक्खाचारगमनत्थं न वितक्‍कमाळकं अगमासि, विहारचारिकं चरन्तो तस्स वसनट्ठानं भगवा गच्छति

    134. Asiyatīti asanaṃ, bhuñjanaṃ bhojanaṃ, asanassa bhojanaṃ asanabhojanaṃ, āhāraparibhogo, ekasmiṃ kāle asanabhojanaṃ ekāsanabhojanaṃ. So pana kālo sabbabuddhānaṃ sabbapaccekabuddhānaṃ āciṇṇasamāciṇṇavasena pubbaṇho eva idhādhippetoti āha ‘‘ekasmiṃ purebhatte asanabhojana’’nti. Vippaṭisārakukkuccanti ‘‘ayuttaṃ vata mayā kataṃ, yo attano sarīrapakatiṃ ajānanto ekāsanabhojanaṃ bhuñji, yena me idaṃ sarīraṃ kisaṃ jātaṃ brahmacariyānuggaho nāhosī’’ti evaṃ vippaṭisārakukkuccaṃ bhaveyya. Etaṃ sandhāya satthā āha, na bhaddālimeva tādisaṃ kiriyaṃ anujānanto. Itarathāti yadi ekaṃyeva bhattaṃ dvidhā katvā tato ekassa bhāgassa bhuñjanaṃ ekadesabhuñjanaṃ adhippetaṃ. Ko sakkotīti ko evaṃ yāpetuṃ sakkoti. Atītajātiparicayopi nāma imesaṃ sattānaṃyeva anubandhatīti āha ‘‘atīte’’tiādi. Viravantassevāti anādare sāmivacanaṃ. Taṃ madditvāti ‘‘ayaṃ sikkhā sabbesampi buddhānaṃ sāsane āciṇṇaṃ, ayañca bhikkhu imaṃ sikkhatevā’’ti vatvā taṃ bhaddāliṃ tassa vā anussāhapavedanaṃ abhibhavitvā. Bhikkhācāragamanatthaṃ na vitakkamāḷakaṃ agamāsi, vihāracārikaṃ caranto tassa vasanaṭṭhānaṃ bhagavā gacchati.

    १३५. दूसयन्ति गरहन्ति एतेनाति दोसो, अपराधो, सो एव कुच्छितभावेन दोसको। गरहाय पवत्तिट्ठानतो ओकासो। तेनाह – ‘‘एतं ओकासं एतं अपराध’’न्ति। दुक्‍करतरन्ति पतिकारवसेन अतिसयेन दुक्‍करं। अपराधो हि न खमापेन्तं यथापच्‍चयं वित्थारितो हुत्वा दुप्पतिकारो होति। तेनाह ‘‘वस्सञ्ही’’तिआदि।

    135. Dūsayanti garahanti etenāti doso, aparādho, so eva kucchitabhāvena dosako. Garahāya pavattiṭṭhānato okāso. Tenāha – ‘‘etaṃ okāsaṃ etaṃ aparādha’’nti. Dukkarataranti patikāravasena atisayena dukkaraṃ. Aparādho hi na khamāpentaṃ yathāpaccayaṃ vitthārito hutvā duppatikāro hoti. Tenāha ‘‘vassañhī’’tiādi.

    अलग्गित्वाति इमम्पि नाम अपनीतं अकासीति एवं अविनेत्वा, तं तं तस्स हितपटिपत्तिं निवारणं कत्वाति अत्थो। ञायपटिपत्तिं अतिच्‍च एति पवत्ततीति अच्‍चयो, अपराधो, पुरिसेन मद्दित्वा पवत्तितो अपराधो अत्थतो पुरिसं अतिच्‍च अभिभवित्वा पवत्तो नाम होति। तेनाह ‘‘अच्‍चयो मं, भन्ते, अच्‍चगमा’’ति। अवसेसपच्‍चयानं समागमे एति फलं एतस्मा उप्पज्‍जति पवत्तति चाति समयो, हेतु यथा ‘‘समुदायो’’ति आह ‘‘एकं कारण’’न्ति। यं पनेत्थ भद्दालित्थेरस्स अपरिपूरकारिताय भिक्खुआदीनं जाननं, तम्पि कारणं कत्वा ‘‘अहं खो, भन्ते, न उस्सहामी’’तिआदिना वत्तब्बन्ति दस्सेति।

    Alaggitvāti imampi nāma apanītaṃ akāsīti evaṃ avinetvā, taṃ taṃ tassa hitapaṭipattiṃ nivāraṇaṃ katvāti attho. Ñāyapaṭipattiṃ aticca eti pavattatīti accayo, aparādho, purisena madditvā pavattito aparādho atthato purisaṃ aticca abhibhavitvā pavatto nāma hoti. Tenāha ‘‘accayo maṃ, bhante, accagamā’’ti. Avasesapaccayānaṃ samāgame eti phalaṃ etasmā uppajjati pavattati cāti samayo, hetu yathā ‘‘samudāyo’’ti āha ‘‘ekaṃ kāraṇa’’nti. Yaṃ panettha bhaddālittherassa aparipūrakāritāya bhikkhuādīnaṃ jānanaṃ, tampi kāraṇaṃ katvā ‘‘ahaṃ kho, bhante, na ussahāmī’’tiādinā vattabbanti dasseti.

    १३६. एकचित्तक्खणिकाति पठममग्गचित्तक्खणेन एकचित्तक्खणिका। एवं आणापेतुं न युत्तन्ति सङ्कमत्थाय आणापेतुं न युत्तं पयोजनाभावतो। अनाचिण्णञ्‍चेतं बुद्धानं, यदिदं पदसा अक्‍कमनं। तथा हि –

    136.Ekacittakkhaṇikāti paṭhamamaggacittakkhaṇena ekacittakkhaṇikā. Evaṃ āṇāpetuṃ na yuttanti saṅkamatthāya āṇāpetuṃ na yuttaṃ payojanābhāvato. Anāciṇṇañcetaṃ buddhānaṃ, yadidaṃ padasā akkamanaṃ. Tathā hi –

    ‘‘अक्‍कमित्वान मं बुद्धो, सह सिस्सेहि गच्छतु।

    ‘‘Akkamitvāna maṃ buddho, saha sissehi gacchatu;

    मा नं कललं अक्‍कमित्थ, हिताय मे भविस्सती’’ति॥ (बु॰ वं॰ २.५३)।

    Mā naṃ kalalaṃ akkamittha, hitāya me bhavissatī’’ti. (bu. vaṃ. 2.53);

    सुमेधपण्डितेन पच्‍चासीसितं न कतं। यथाह –

    Sumedhapaṇḍitena paccāsīsitaṃ na kataṃ. Yathāha –

    ‘‘दीपङ्करो लोकविदू, आहुतीनं पटिग्गहो।

    ‘‘Dīpaṅkaro lokavidū, āhutīnaṃ paṭiggaho;

    उस्सीसके मं ठत्वान, इदं वचनमब्रवी’’ति॥ (बु॰ वं॰ २.६०)।

    Ussīsake maṃ ṭhatvāna, idaṃ vacanamabravī’’ti. (bu. vaṃ. 2.60);

    भगवता आणत्ते सति तेसम्पि एवं कातुं न युत्तन्ति एत्थापि एसेव नयो। एतेसं पटिबाहितुं युत्तन्ति इदं अट्ठानपरिकप्पनवसेनेव वुत्तं। न हि बुद्धानं कातुं आरद्धं नाम किच्‍चं केहिचि पटिबाहितुं युत्तं नाम अत्थि पटिबाहितुंयेव अकरणतो। सम्मत्तनियामस्स अनोक्‍कन्तत्ता वुत्तं ‘‘बाहिरको’’ति।

    Bhagavatā āṇatte sati tesampi evaṃ kātuṃ na yuttanti etthāpi eseva nayo. Etesaṃ paṭibāhituṃ yuttanti idaṃ aṭṭhānaparikappanavaseneva vuttaṃ. Na hi buddhānaṃ kātuṃ āraddhaṃ nāma kiccaṃ kehici paṭibāhituṃ yuttaṃ nāma atthi paṭibāhituṃyeva akaraṇato. Sammattaniyāmassa anokkantattā vuttaṃ ‘‘bāhirako’’ti.

    १३७. न कम्मट्ठानं अल्‍लीयतीति चित्तं कम्मट्ठानं न ओतरति।

    137.Na kammaṭṭhānaṃ allīyatīti cittaṃ kammaṭṭhānaṃ na otarati.

    १४०. पुनप्पुनं कारेन्तीति दण्डकम्मपणामनादिकारणं पुनप्पुनं कारेन्ति। सम्मावत्तम्हि न वत्ततीति तस्सा तस्सा आपत्तिया वुट्ठानत्थं भगवता पञ्‍ञत्तसम्मावत्तम्हि न वत्तति। अनुलोमवत्ते न वत्ततीति येन येन वत्तेन सङ्घो अनुलोमिको होति, तस्मिं तस्मिं अनुलोमवत्ते न वत्तति विलोममेव गण्हाति, पटिलोमेन होति। नित्थारणकवत्तम्हीति येन वत्तेन सङ्घो अनुलोमिको होति, सापत्तिकभावतो नित्थिण्णो होति, तम्हि नित्थारणवत्तस्मिं न वत्तति। तेनाह ‘‘आपत्ती’’तिआदि। दुब्बचकरणेति दुब्बचस्स भिक्खुनो करणे।

    140.Punappunaṃ kārentīti daṇḍakammapaṇāmanādikāraṇaṃ punappunaṃ kārenti. Sammāvattamhi na vattatīti tassā tassā āpattiyā vuṭṭhānatthaṃ bhagavatā paññattasammāvattamhi na vattati. Anulomavatte na vattatīti yena yena vattena saṅgho anulomiko hoti, tasmiṃ tasmiṃ anulomavatte na vattati vilomameva gaṇhāti, paṭilomena hoti. Nitthāraṇakavattamhīti yena vattena saṅgho anulomiko hoti, sāpattikabhāvato nitthiṇṇo hoti, tamhi nitthāraṇavattasmiṃ na vattati. Tenāha ‘‘āpattī’’tiādi. Dubbacakaraṇeti dubbacassa bhikkhuno karaṇe.

    १४४. यापेतीति वत्तति, सासने तिट्ठतीति अत्थो। अभिञ्‍ञापत्ताति ‘‘असुको असुको च थेरो सीलवा कल्याणधम्मो बहुस्सुतो’’तिआदिना अभिञ्‍ञातभावं पत्ता अधिगतअभिञ्‍ञाता।

    144.Yāpetīti vattati, sāsane tiṭṭhatīti attho. Abhiññāpattāti ‘‘asuko asuko ca thero sīlavā kalyāṇadhammo bahussuto’’tiādinā abhiññātabhāvaṃ pattā adhigataabhiññātā.

    १४५. सत्तेसु हायमानेसूति किलेसबहुलताय पटिपज्‍जनकसत्तेसु परिहायन्तेसु पटिपथेसु जायमानेसु। अन्तरधायति नाम तदाधारताय। दिट्ठधम्मिका परूपवादादयो। सम्परायिका अपायदुक्खविसेसा। आसवन्ति तेन तेन पच्‍चयेन पवत्तन्तीति आसवा। नेसन्ति परूपवादादिआसवानं। तेति वीतिक्‍कमधम्मा।

    145.Sattesu hāyamānesūti kilesabahulatāya paṭipajjanakasattesu parihāyantesu paṭipathesu jāyamānesu. Antaradhāyati nāma tadādhāratāya. Diṭṭhadhammikā parūpavādādayo. Samparāyikā apāyadukkhavisesā. Āsavanti tena tena paccayena pavattantīti āsavā. Nesanti parūpavādādiāsavānaṃ. Teti vītikkamadhammā.

    अकालं दस्सेत्वाति सिक्खापदपञ्‍ञत्तिया अकालं दस्सेत्वा। उप्पत्तिन्ति आसवट्ठानियानं धम्मानमुप्पत्तिं। सिक्खापदपञ्‍ञत्तिया कालं, ताव सेनासनानि पहोन्ति, तेन आवासमच्छरियादिहेतुना सासने एकच्‍चे आसवट्ठानिया धम्मा न उप्पज्‍जन्ति। इमिना नयेनाति इमिना पन हेतुना पदसोधम्मसिक्खापदानं सङ्गहो दट्ठब्बो।

    Akālaṃ dassetvāti sikkhāpadapaññattiyā akālaṃ dassetvā. Uppattinti āsavaṭṭhāniyānaṃ dhammānamuppattiṃ. Sikkhāpadapaññattiyā kālaṃ, tāvasenāsanāni pahonti, tena āvāsamacchariyādihetunā sāsane ekacce āsavaṭṭhāniyā dhammā na uppajjanti. Iminā nayenāti iminā pana hetunā padasodhammasikkhāpadānaṃ saṅgaho daṭṭhabbo.

    यसन्ति कित्तिसद्दं परिवारञ्‍च। सागतत्थेरस्स नागदमनकित्तियसादिवसेन सुरापानसङ्खातो आसवट्ठानियो धम्मो उप्पज्‍जि।

    Yasanti kittisaddaṃ parivārañca. Sāgatattherassa nāgadamanakittiyasādivasena surāpānasaṅkhāto āsavaṭṭhāniyo dhammo uppajji.

    रसेन रसं संसन्देत्वाति उपादिन्‍नकफस्सरसेन अनुपादिन्‍नकफस्सरसं संसन्देत्वा।

    Rasena rasaṃ saṃsandetvāti upādinnakaphassarasena anupādinnakaphassarasaṃ saṃsandetvā.

    १४६. न खो, भद्दालि, एसेव हेतु, अथ खो अञ्‍ञम्पि अत्थीति दस्सेन्तो भगवा ‘‘अपिचा’’तिआदिमाह। तेन धम्मस्स सक्‍कच्‍चसवने थेरं नियोजेति।

    146. Na kho, bhaddāli, eseva hetu, atha kho aññampi atthīti dassento bhagavā ‘‘apicā’’tiādimāha. Tena dhammassa sakkaccasavane theraṃ niyojeti.

    १४७. विसेवनाचारन्ति अदन्तकिरियं। परिनिब्बायतीति वूपसम्मति। तत्थ अदन्तकिरियं पहाय दन्तो होति। युगस्साति रथधुरस्स।

    147.Visevanācāranti adantakiriyaṃ. Parinibbāyatīti vūpasammati. Tattha adantakiriyaṃ pahāya danto hoti. Yugassāti rathadhurassa.

    अनुक्‍कमेति अनुरूपपरिगमे। तदवत्थानुरूपं पादानं उक्खिपने निक्खिपने च। तेनाह ‘‘चत्तारो पादे’’तिआदि। रज्‍जुबन्धनविधानेनाति पादतो भूमिया मोचनविधानेन। एवं करणत्थन्ति यथा अस्से निसिन्‍नस्सेव भूमिं गहेतुं सक्‍का, एवं चत्तारो पादे तथा कत्वा अत्तनो निच्‍चलभावकरणत्थं। मण्डलेति मण्डलधाविकायं। पथवीकमनेति पथविं फुट्ठमत्तेन गमने। तेनाह ‘‘अग्गग्गखुरेही’’ति। ओक्‍कन्तकरणस्मिन्ति ओक्‍कन्तेत्वा परसेनासम्मद्दन ओक्‍कन्तकरणे। एकस्मिं ठानेति चतूसु पादेसु यत्थ कत्थचि एकस्मिं ठाने गमनं चोदेन्तीति अत्थो, सो पनेत्थ सीघतरो अधिप्पेतो। दवत्तेति मरियादाकोपनेहि नानप्पयोजने, परसेनाय पवत्तमहानादपहरणेहि अत्थो। तेनाह ‘‘युद्धकालस्मि’’न्तिआदि।

    Anukkameti anurūpaparigame. Tadavatthānurūpaṃ pādānaṃ ukkhipane nikkhipane ca. Tenāha ‘‘cattāro pāde’’tiādi. Rajjubandhanavidhānenāti pādato bhūmiyā mocanavidhānena. Evaṃ karaṇatthanti yathā asse nisinnasseva bhūmiṃ gahetuṃ sakkā, evaṃ cattāro pāde tathā katvā attano niccalabhāvakaraṇatthaṃ. Maṇḍaleti maṇḍaladhāvikāyaṃ. Pathavīkamaneti pathaviṃ phuṭṭhamattena gamane. Tenāha ‘‘aggaggakhurehī’’ti. Okkantakaraṇasminti okkantetvā parasenāsammaddana okkantakaraṇe. Ekasmiṃ ṭhāneti catūsu pādesu yattha katthaci ekasmiṃ ṭhāne gamanaṃ codentīti attho, so panettha sīghataro adhippeto. Davatteti mariyādākopanehi nānappayojane, parasenāya pavattamahānādapaharaṇehi attho. Tenāha ‘‘yuddhakālasmi’’ntiādi.

    रञ्‍ञा जानितब्बगुणेति यथा राजा अस्सस्स गुणे जानाति, एवं तेन जानितब्बगुणकारणं कारेति। अस्सराजवंसेति दुस्सहं दुक्खं पत्वापि यथा अयं राजवंसानुरूपकिरियं न जहिस्सति, एवं सिक्खापने। सिक्खापनमेव हि सन्धाय सब्बत्थ ‘‘कारणं कारेती’’ति वुत्तं तस्स करणकारापनपरियायत्ता।

    Raññā jānitabbaguṇeti yathā rājā assassa guṇe jānāti, evaṃ tena jānitabbaguṇakāraṇaṃ kāreti. Assarājavaṃseti dussahaṃ dukkhaṃ patvāpi yathā ayaṃ rājavaṃsānurūpakiriyaṃ na jahissati, evaṃ sikkhāpane. Sikkhāpanameva hi sandhāya sabbattha ‘‘kāraṇaṃ kāretī’’ti vuttaṃ tassa karaṇakārāpanapariyāyattā.

    यथा उत्तमजवो होतीति जवदस्सनट्ठाने यथा हयो उत्तमजवं न हापेसि, एवं सिक्खापेति। उत्तमहयभावे, यथा उत्तमहयो होतीति कम्मकरणकाले अत्तनो उत्तमसभावं अनिगुहित्वा अवज्‍जेत्वा यथा अत्थसिद्धि होति, एवं परमजवेन सिक्खापेति। यथा किरिया विना दब्बम्पि विना किरियं न भवति, एवं दट्ठब्बन्ति दस्सेतुं ‘‘तत्थ पकतिया’’तिआदि वुत्तं।

    Yathāuttamajavo hotīti javadassanaṭṭhāne yathā hayo uttamajavaṃ na hāpesi, evaṃ sikkhāpeti. Uttamahayabhāve, yathā uttamahayo hotīti kammakaraṇakāle attano uttamasabhāvaṃ aniguhitvā avajjetvā yathā atthasiddhi hoti, evaṃ paramajavena sikkhāpeti. Yathā kiriyā vinā dabbampi vinā kiriyaṃ na bhavati, evaṃ daṭṭhabbanti dassetuṃ ‘‘tattha pakatiyā’’tiādi vuttaṃ.

    तत्राति तस्मिं पकतिया उत्तमहयस्सेव उत्तमहयकारणारहत्ता उत्तमजवपटिपज्‍जने। मासखादकघोटकानन्ति मासं खादित्वा यथा तथा विगुणखलुङ्गकानं। वलञ्‍जकदण्डन्ति रञ्‍ञा गहेतब्बसुवण्णदण्डं। धातुपत्थद्धोति अत्तनाव समुप्पादितधातुया उपत्थम्भितो हुत्वा।

    Tatrāti tasmiṃ pakatiyā uttamahayasseva uttamahayakāraṇārahattā uttamajavapaṭipajjane. Māsakhādakaghoṭakānanti māsaṃ khāditvā yathā tathā viguṇakhaluṅgakānaṃ. Valañjakadaṇḍanti raññā gahetabbasuvaṇṇadaṇḍaṃ. Dhātupatthaddhoti attanāva samuppāditadhātuyā upatthambhito hutvā.

    उत्तमे साखल्येति परमसखिलभावे सखिलवाचाय एव दमेतब्बताय। तेनाह ‘‘मुदुवाचाय ही’’तिआदि।

    Uttame sākhalyeti paramasakhilabhāve sakhilavācāya eva dametabbatāya. Tenāha ‘‘muduvācāya hī’’tiādi.

    अरहत्तफलसम्मादिट्ठियाति फलसमापत्तिकाले पवत्तसम्माञाणं। सम्माञाणं पुब्बे वुत्तसम्मादिट्ठियेवाति पन इदं फलसम्मादिट्ठिभावसामञ्‍ञेन वुत्तं। केचि पन ‘‘पच्‍चवेक्खणञाण’’न्ति वदन्ति, तं न युज्‍जति ‘‘असेक्खेना’’ति विसेसितत्ता। तम्पि असेक्खञाणन्ति चे? एवम्पि निप्परियाय सेक्खग्गहणे परियायसेक्खग्गहणं न युत्तमेव, किच्‍चभेदेन वा वुत्तन्ति दट्ठब्बं। एका एव हि सा पञ्‍ञा निब्बानस्स पच्‍चक्खकिरियाय सम्मादस्सनकिच्‍चं उपादाय ‘‘सम्मादिट्ठी’’ति वुत्ता, सम्माजाननकिच्‍चं उपादाय ‘‘सम्माञाण’’न्ति। अञ्‍ञाताविन्द्रियवसेन वा सम्मादिट्ठि, पञ्‍ञिन्द्रियवसेन सम्माञाणन्ति एवमेत्थ अत्थो दट्ठब्बो। मग्गफलावहाय देसनाय सङ्खेपतोव आगतत्ता वुत्तं ‘‘उग्घटितञ्‍ञुपुग्गलस्स वसेना’’ति।

    Arahattaphalasammādiṭṭhiyāti phalasamāpattikāle pavattasammāñāṇaṃ. Sammāñāṇaṃ pubbe vuttasammādiṭṭhiyevāti pana idaṃ phalasammādiṭṭhibhāvasāmaññena vuttaṃ. Keci pana ‘‘paccavekkhaṇañāṇa’’nti vadanti, taṃ na yujjati ‘‘asekkhenā’’ti visesitattā. Tampi asekkhañāṇanti ce? Evampi nippariyāya sekkhaggahaṇe pariyāyasekkhaggahaṇaṃ na yuttameva, kiccabhedena vā vuttanti daṭṭhabbaṃ. Ekā eva hi sā paññā nibbānassa paccakkhakiriyāya sammādassanakiccaṃ upādāya ‘‘sammādiṭṭhī’’ti vuttā, sammājānanakiccaṃ upādāya ‘‘sammāñāṇa’’nti. Aññātāvindriyavasena vā sammādiṭṭhi, paññindriyavasena sammāñāṇanti evamettha attho daṭṭhabbo. Maggaphalāvahāya desanāya saṅkhepatova āgatattā vuttaṃ ‘‘ugghaṭitaññupuggalassa vasenā’’ti.

    भद्दालिसुत्तवण्णनाय लीनत्थप्पकासना समत्ता।

    Bhaddālisuttavaṇṇanāya līnatthappakāsanā samattā.







    Related texts:



    तिपिटक (मूल) • Tipiṭaka (Mūla) / सुत्तपिटक • Suttapiṭaka / मज्झिमनिकाय • Majjhimanikāya / ५. भद्दालिसुत्तं • 5. Bhaddālisuttaṃ

    अट्ठकथा • Aṭṭhakathā / सुत्तपिटक (अट्ठकथा) • Suttapiṭaka (aṭṭhakathā) / मज्झिमनिकाय (अट्ठकथा) • Majjhimanikāya (aṭṭhakathā) / ५. भद्दालिसुत्तवण्णना • 5. Bhaddālisuttavaṇṇanā


    © 1991-2023 The Titi Tudorancea Bulletin | Titi Tudorancea® is a Registered Trademark | Terms of use and privacy policy
    Contact